Argala Stotra

Argala Stotra

Argala Stotra in Hindi

अर्गलास्तोत्रम्

जयत्वंदेविचामुण्डेजयभूतापहारिणि।
जयसर्वगतेदेविकालरात्रिनमोऽस्तुते॥१॥

जयन्तीमङ्गलाकालीभद्रकालीकपालिनी।
दुर्गाशिवाक्षमाधात्रीस्वाहास्वधानमोऽस्तुते॥२॥

मधुकैटभविध्वंसिविधातृवरदेनमः।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥३॥

महिषासुरनिर्नाशिभक्तानांसुखदेनमः।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥४॥

धूम्रनेत्रवधेदेविधर्मकामार्थदायिनि।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥५॥

रक्तबीजवधेदेविचण्डमुण्डविनाशिनि।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥६॥

निशुम्भशुम्भनिर्नाशित्रैलोक्यशुभदेनमः।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥७॥

वन्दिताङ्घ्रियुगेदेविसर्वसौभाग्यदायिनि।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥८॥

अचिन्त्यरूपचरितेसर्वशत्रुविनाशिनि।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥९॥

नतेभ्यःसर्वदाभक्त्याचापर्णेदुरितापहे।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥१०॥

स्तुवद्भयोभक्तिपूर्वंत्वांचण्डिकेव्याधिनाशिनि।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥११॥

चण्डिकेसततंयुद्धेजयन्तिपापनाशिनि।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥१२॥

देहिसौभाग्यमारोग्यंदेहिदेविपरंसुखम्।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥१३॥

विधेहिदेविकल्याणंविधेहिविपुलांश्रियम्।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥१४॥

विधेहिद्विषतांनाशंविधेहिबलमुच्चकैः।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥१५॥

सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥१६॥

विद्यावन्तंयशस्वन्तंलक्ष्मीवन्तञ्चमांकुरु।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥१७॥

देविप्रचण्डदोर्दण्डदैत्यदर्पनिषूदिनि।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥१८॥

प्रचण्डदैत्यदर्पघ्नेचण्डिकेप्रणतायमे।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥१९॥

चतुर्भुजेचतुर्वक्त्रसंस्तुतेपरमेश्वरि।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥२०॥

कृष्णेनसंस्तुतेदेविशश्वद्भक्त्यासदाम्बिके।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥२१॥

हिमाचलसुतानाथसंस्तुतेपरमेश्वरि।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥२२॥

इन्द्राणीपतिसद्भावपूजितेपरमेश्वरि।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥२३॥

देविभक्तजनोद्दामदत्तानन्दोदयेऽम्बिके।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥२४॥

भार्यामनोरमांदेहिमनोवृत्तानुसारिणीम्।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥२५॥

तारिणिदुर्गसंसारसागरस्याचलोद्भवे।
रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥२६॥

इदंस्तोत्रंपठित्वातुमहास्तोत्रपठेन्नरः।
सप्तशतींसमाराध्यवरमाप्नोतिदुर्लभम्॥२७॥

Argala Stotra in English

Argala stotram

 Jaya tvam devi caamunndde jaya bhuu-taapa-haarinni |
Jaya sarva-gate devi kaalaraatri namostu te ||1||

Jayantii manggalaa kaalii bhadrakaalii kapaalinii |
Durgaa shivaa kssamaa dhaatrii svaahaa svadhaa namostu te ||2||

Madhu-kaittabha-vidhvamsi vidhaatr-varade namah |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||3||

Mahissaasura-nirnaashi bhaktaanaam sukhade namah |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||4||

Dhuumranetra-vadhe devi dharma-kaama-artha-daayini |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||5||

Raktabiija-vadhe devi canndda-munndda-vinaashini |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||6||

Nishumbha-shumbha-nirnaashi trailokya-shubhade namah |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||7||

Vandita-angghri-yuge devi sarva-saubhaagya-daayini |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||8||

Acintya-ruupa-carite sarva-shatru-vinaashini |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||9||

Natebhyah sarvadaa bhaktyaa ca-aparnne durita-apahe |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||10||

Stuvadbhayo bhakti-puurvam tvaam cannddike vyaadhi-naashini |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||11||

Cannddike satatam yuddhe jayanti paapa-naashini |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||12||

Dehi saubhaagyam-aarogyam dehi devi param sukham |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||13||

Vidhehi devi kalyaannam vidhehi vipulaam shriyam |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||14||

Vidhehi dvissataam naasham vidhehi balam-uccakaih |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||15||

Sura-asura-shiro-ratna-nighrsstta-caranne-aMbike |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||16||

Vidyaavantam yashasvantam lakssmiivantan.ca maam kuru |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||17||

Devi pracanndda-dordanndda-daitya-darpa-nissuudini |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||18||

Pracanndda-daitya-darpa-ghne cannddike prannataaya me |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||19||

Caturbhuje catur-vaktra-samstute param-eshvari |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||20||

Krssnnena samstute devi shashvad-bhaktyaa sada-ambike |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||21||

Himaacala-sutaa-naatha-samstute param-eshvari |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||22||

Indraannii-pati-sadbhaava-puujite param-eshvari |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||23||

Devi bhakta-janoddaama-datta-anando-daye-ambike |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||24||

Bhaaryaa manoramaam dehi mano-vrtta-anusaarinniim |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||25||

Taarinni durga-samsaara-saagarasya-acaloa-udbhave |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||26||

Idam stotram patthitvaa tu mahaastotra patthen-narah |
saptashatiim sama-araadhya varam-aapnoti durlabham ||27||

According to Hindu Mythology chanting of Argala Stotra regularly is the most powerful way to please Goddess Argala and get her blessing.

How to chant Argala Stotra

To get the best result you should chant Argala Stotra early morning after taking bath and in front of Goddess Argala Idol or picture. You should first understand the Argala Stotra meaning in hindi to maximize its effect.

Benefits of Argala Stotra

Regular chanting of Argala Stotra gives peace of mind and keeps away all the evil from your life and makes you healthy, wealthy and prosperous.

Argala Stotra Image:

Argala Stotra 300x225 Argala Stotra

 

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *