Durga Saptashloki Stotra

Durga Saptashloki

Durga Saptashloki in Hindi

श्रीदुर्गासप्तश्लोकी

ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमहामन्त्रस्य
नारायण ऋषिः । अनुष्टुपादीनि छन्दांसि ।
श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः ।
श्री जगदम्बाप्रीत्यर्थ पाठे विनियोगः ॥

ज्ञानिनामपि चेतांसि देवि भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥१॥

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्रयदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द चित्ता ॥२॥

सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥३॥

शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥४॥

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवी नमोऽस्तु ते ॥५॥

रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥६॥

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरि विनाशनम् ॥७॥

Durga Saptashloki in English

Sri Durga Saptashloki

Om asya shrii-durgaa-sapta-shlokii-stotra-mahaa-mantrasya
Naaraayanna rssih | anussttupa-aadiini chanda-amsi |
Shrii-mahaakaalii-mahaalakssmii-mahaasarasvatyo devataah |
Shrii jagad-ambaa-priityi-artha paatthe viniyogah ||

Jnyaaninaam-api ceta-amsi devi bhagavatii hi saa |
Balaad-aakrssya mohaaya mahaa-maayaa praya-[i]cchati ||1||

Durge smrtaa harasi bhiitim-ashessa-jantoh
Svasthaih smrtaa matim-atiiva shubhaam dadaasi |
Daaridraya-duhkha-bhaya-haarinni kaa tvad-anyaa
Sarvoa-upakaara-karannaaya sada-aarda cittaa ||2||

Sarva-manggala-maangalye shive sarvaartha-saadhike |
Sharannye tryi-ambake gauri naaraayanni namostu te ||3||

Sharannaagata-diina-arta-paritraanna-paraayanne |
Sarvasy-aarti-hare devi naaraayanni namostu te ||4||

Sarva-svaruupe sarveshe sarva-shakti-samanvite |
Bhayebhyas-traahi no devi durge devii namostu te ||5||

Rogaan-ashessaan-apahamsi tussttaa russttaa tu kaamaan sakalaan-abhiissttaan |
Tvaam-aashritaanaam na vipan-naraannaam tvaam-aashritaa hyi-aashraya-taam prayaanti ||6||

Sarva-abaadhaa-prashamanam trai-lokyasya-akhilea-ishvari |
Evam-eva tvayaa kaaryam-asmad-vairi vinaashanam ||7||

According to Hindu Mythology chanting of Durga Saptashloki regularly is the most powerful way to please Goddess Durga  and get her blessing.

How to chant Durga Saptashloki

To get the best result you should chant Durga Saptashloki early morning after taking bath and in front of Goddess DurgaIdol or picture. You should first understand the Durga Saptashloki meaning in hindi to maximize its effect.

Benefits of Durga Saptashloki

Regular chanting of Durga Saptashloki gives peace of mind and keeps away all the evil from your life and makes you healthy, wealthy and prosperous.

Durga Saptashloki Image:

Durga ji 300x240 Durga Saptashloki

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *