Angaraka Stotram

॥ अङ्गारकस्तोत्रम् ॥
अस्य श्री अङ्गारकस्तोत्रस्य ।
विरूपाङ्गिरस ऋषिः ।
अग्निर्देवता ।
गायत्री छन्दः ।
भौमप्रीत्यर्थं जपे विनियोगः ।
अङ्गारकः शक्तिधरो लोहिताङ्गो धरासुतः ।
कुमारो मङ्गलो भौमो महाकायो धनप्रदः ॥ १॥

ऋणहर्ता दृष्टिकर्ता रोगकृद्रोगनाशनः ।
विद्युत्प्रभो व्रणकरः कामदो धनहृत् कुजः ॥ २॥

सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः ।
लोहितो रक्तवर्णश्च सर्वकर्मावबोधकः ॥ ३॥

रक्तमाल्यधरो हेमकुण्डली ग्रहनायकः ।
नामान्येतानि भौमस्य यः पठेत्सततं नरः ॥ ४॥

ऋणं तस्य च दौर्भाग्यं दारिद्र्यं च विनश्यति ।
धनं प्राप्नोति विपुलं स्त्रियं चैव मनोरमाम् ॥ ५॥

वंशोद्द्योतकरं पुत्रं लभते नात्र संशयः ।
योऽर्चयेदह्नि भौमस्य मङ्गलं बहुपुष्पकैः ॥ ६॥

सर्वा नश्यति पीडा च तस्य ग्रहकृता ध्रुवम् ॥ ७॥

॥ इति श्रीस्कन्दपुराणे अङ्गारकस्तोत्रं सम्पूर्णम् ॥

 

Angaraka Stotram

Asya Shri A~Ngarakastotrasya .
Virupangirasa Rushih .
Agnirdevata .
Gayatri Chhandah .
Bhaumaprityartham Jape Viniyogah .
Angarakah Shaktidharo Lohita~Ngo Dharasutah .
Kumaro Mangalo Bhaumo Mahakayo Dhanapradah .. 1..
R^Inaharta Dr^Ishtikarta Rogakr^Idroganashanah .
Vidyutprabho Vranakarah Kamado Dhanahr^It Kujah .. 2..
Samaganapriyo Raktavastro Raktayatexanah .
Lohito Raktavarnashcha Sarvakarmavabodhakah .. 3..
Raktamalyadharo Hemakundali Grahanayakah .
Namanyetani Bhaumasya Yah Pathetsatata.N Narah .. 4..
R^Ina.N Tasya Cha Daurbhagya.N Daridrya.N Cha Vinashyati .
Dhana.N Prapnoti Vipula.N Striya.N Chaiva Manoramam .. 5..
Va.Nshoddyotakara.N Putra.N Labhate Natra Sa.Nshayah .
Yo.Archayedahni Bhaumasya Ma~Ngala.N Bahupushpakaih .. 6..
Sarva Nashyati Pida Cha Tasya Grahakr^Ita Dhruvam .. 7..
.. Iti Shriskandapurane A~Ngarakastotra.N Sa.Npurnam ..

 

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *