|

Ganesh Puja Vidhi – गणेश पुजा विधि


Ganesh Murti Idol
ganesh puja vidhi 1

ganesh puja vidhi

 

 

 

पार्थिव गणपतीच्या पूजेचा शास्त्रार्थ

 

भाद्रपद शुक्ल चतुर्थीच्या दिवशी मध्यान्हसमयी गणपतीपूजा करावी . प्रातःकाळी अंगाला तीळ लावून गरम पाण्याने स्नान करावे . बहुतेक वेळी गणपतीच्या पूजनाला तृतीयायुक्त चतुर्थी घ्यावी .

 

पूजेचे साहित्य

 

हळदकुंकू , गुलाल , रांगोळी , फुले , दूर्वा , तुळशी , बेल , विडयाची पाने १५ , गूळ , खोबरे , पंचामृत ( दूध – दही , तूप – मध , साखर ), शेंदूर , गंध , जानवे , कापूर , उदबत्ती , नारळ , खारीक , बदाम , फळे , दक्षिणा ; फुले पुढीलप्रमाणे – लाल कमळ , मंदार , चाफा , केवडा , गोकर्ण , जाई , जास्वंद , शेवंती , गुलाब , पारिजातक . पत्री पुढीलप्रमाणे २१ प्रकारची : ( १ ) मोगरी , ( २ ) माका , ( ३ ) बेलाचे पान , ( ४ ) पांढर्‍या दूर्वा , ( ५ ) बोरीचे पान , ( ६ ) धोत्र्याचे पान , ( ७ ) तुळस , ( ८ ) शमी , ( ९ ) आघाडा , ( १० ) डोरली , ( ११ ) कण्हेर , ( १२ ) रुई , ( १३ ) अर्जुनसादडा , ( १४ ) विष्णुक्रांता , ( १५ ) डाळिंब , ( १६ ) देवदार , ( १७ ) पांढरा मरवा , ( १८ ) पिंपळ , ( १९ ) जाई , ( २० ) केवडा , ( २१ ) अगस्तिपत्र .

 

॥ अथ गणेशपूजाप्रारंभः ॥

 

प्रथम आपल्या इष्ट देवतांना हळदकुंकू वाहून देवापुढे विडा ( विडयाची पाने दोन , त्यावर एक रुपया व एक सुपारी ) ठेवून देवाला नमस्कार करावा . गुरुजींना म्हणजे आपल्या उपाध्यायांना नमस्कार करुन घरातील वडील मंडळींना नमस्कार करावा व नंतर आसनावर पूजेसाठी बसावे व पूजेला आरंभ करावा .

 

द्विराचम्य ० पुढे दिलेल्या चोवीस नावांपैकी पहिल्या तीन नावांचा उच्चार करुन प्रत्येक नावाच्या शेवटी संध्येच्या पळीने उजव्या हातावर पाणी घेऊन आचमन करावे ( प्यावे ). चौथ्या नावाचा उच्चार करुन संध्येच्या पळीने उजव्या हातावर पाणी घेऊन उदक सोडावे . याप्रमाणे दोन वेळा करावे .

१ ) ॐ केशवाय नमः , २ ) ॐ नारायणाय नमः , ३ ) ॐ माधवाय नमः , ४ ) ॐ गोविंदाय नमः , ५ ) ॐ विष्णवे नमः , ६ ) ॐ मधुसूदनाय नमः , ७ ) ॐ त्रिविक्रमाय नमः , ८ ) ॐ वामनाय नमः , ९ ) ॐ श्रीधराय नमः , १० ) ॐ ह्रषीकेशाय नमः , ११ ) ॐ पद्मनाभाय नमः , १२ ) ॐ दामोदराय नमः , १३ ) ॐ संकर्षणाय नमः , १४ ) ॐ वासुदेवाय नमः , १५ ) ॐ प्रद्युम्नाय नमः , १६ ) ॐ अनिरुद्धाय नमः , १७ ) ॐ पुरुषोत्तमाय नमः , १८ ) ॐ अधोक्षजाय नमः , १९ ) ॐ नारसिंहाय नमः , २० ) ॐ अच्युताय नमः , २१ ) ॐ जनार्दनाय नमः , २२ ) ॐ उपेंद्राय नमः , २३ ) ॐ हरये नमः , २४ ) ॐ श्रीकृष्णाय नमः ॥

प्रणवस्य परब्रह्मऋषिः परमात्मा देवता देवी गायत्रीच्छंदः । प्राणायामे विनियोगः ॥ ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । ॐ आपो ज्योति रसोऽमृतम् । ब्रह्मभूभुर्वः स्वरोम् ॥

या नंतर आपला उजवा हात उजव्या कानाला व डाव्या कानाला लावावा . येथून पुढे ध्यान करावे ; ते असे की , हातात अक्षता घेऊन हात जोडावे व आपली दृष्टी देवाकडे लावावी .

ॐ श्रीमन्महागणाधिपतये नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । मातापितृभ्यां नमः । श्रीलक्ष्मीनारायणाभ्यां नमः । सर्वेभ्यो देवेभ्यो नमो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः ॥ निर्विघ्नमस्तु । सुमुखश्चैकदंतश्च कपिलो गजकर्णकः । लंबोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः । द्वादशैतानि नामानि यः पठेत् शृणुयादपि ॥ विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥ शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् ॥ प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ॥ सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ॥ शरण्ये त्र्यंबके गौरि नारायणि नमोस्तु ते ॥ सर्वदा सर्वकार्येषु नास्ति तेषाममंगलम् । येषां ह्रदिस्थो भगवान् मंगलायतनं हरिः । तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंघ्रियुगं स्मरामि ॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ॥ येषामिंदीवरश्यामो ह्रदयस्थो जनार्दनः ॥ विनायकं गुरुं भांनुं ब्रह्मविष्णुमहेश्वरान् ॥ सरस्वतीं प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥ अभीप्सितार्थसिद्धयर्थं पूजितो यः सुरासुरैः ॥ सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥ सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वरः देवा दिशंतु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥ श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणो द्वितीये परार्धे विष्णुपदे श्रीश्वेत वाराहकल्पे वैवस्वतमन्वंतरे कलियुगे प्रथमचरणे भरतवर्षे भरतखंडे जंबुद्वीपे दंडकारण्ये देशे गोदावर्याः दक्षिणे तीरे शालिवाहनशके अमुक नाम संवत्सरे दक्षिणायने वर्षाऋतौ भाद्रपद मासे शुक्ल पक्षे चतुर्थ्या तिथौ अमुक वासरे अमुक दिवसनक्षत्रे अमुक स्थिते वर्तमाने चंद्रे अमुक स्थिते श्रीसूर्ये अमुक स्थिते श्रीदेवगुरौ शेषेषु गृहेषु यथायथं राशिस्थान स्थितेषु सत्सु शुभनामयोगे शुभकरणे एवंगुण विशेषण विशिष्टायां शुभपुण्यतिथौ मम आत्मनः श्रुतिस्मृति पुराणोक्त फलप्राप्तर्थे श्रीपरमेश्वर प्रीत्यर्थे अस्माकं सकलकुटुंबानां सपरिवाराणां द्विपद चतुष्पद सहितानां क्षेमस्थैर्य आयुरारोग्य ऐश्वर्याभिवृद्धयर्थं समस्त मंगल अवाप्यर्थं समस्त अभ्युदयार्थं च अभीष्ट कामनासिद्धर्यं प्रतिवार्षिकविहितं पार्थिव सिद्धिविनायक देवताप्रीत्यर्थं यथाज्ञानेन यथामिलित उपचारद्रव्यैः पुरुषसूक्त पुराणोक्तमन्त्रैः प्राणप्रतिष्ठापनपूर्वकं ध्यानावाहनादि षोडशोपचार पूजनमहं करिष्ये ॥ तत्रादौ निर्विघ्नता सिद्धयर्थं महागणपतीस्मरणं शरीरशुद्धयर्थं पुरुषसुक्त षडंगन्यासं कलशशंखघंटापूजनं च करिष्ये ॥

गणानां त्वा शौनको गृत्समदो गणपतीर्जगती ॥ गणपतीस्मरणे विनियोगः ॥ ॐ गणानां त्वां गणपतीं हवामहे कविं कवीनामुपमश्रवस्तमम् ॥ ज्येष्ठराजं ब्रह्माणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥१॥

महागणपतये नमः ॥ ॐ ॥ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ॥ त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥

( या मंत्राने आसनमांडी घालून उजव्या गुडघ्यावर डावा हात उताणा ठेवून त्यात पाणी घालावे व त्यावर उजवा हात उपडा ठेवावा . याला आसनबंध म्हणतात . )

अपक्रामंतु भूतानि पिशाचाः सर्वतोदिशम् ॥ सर्वेषामविरोधेन पूजाकर्म समारंभ ॥

( या मंत्राने विघ्न करणार्‍या सर्व प्राण्यांचे अक्षता टाकून निवारण करावे . पुढील मंत्राने षडंगन्यास करावे . )

ॐ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ॥ मुखं किमस्य कौ बाहू का ऊरु पादा उच्येते ॥ ह्रदयाय नमः ।

( या मंत्राने उजवा हात ह्रदयाला लावावा . )

ॐ ब्राह्मणोस्य मुखमासीद्‍बाहू राजन्यः कृतः ॥ ऊरु तदस्य यद्वैश्यः पद्भयां शूद्रो अजायत ॥ शिरसे स्वाहा ॥

( या मंत्राने मस्तकाला हात लावावा . )

चंद्रमा मनसो जातश्चक्षोः सूर्यो अजायत ॥ मुखादिंद्रश्चाग्निश्च प्राणाद्वायुरजायत ॥ शिखायै वषट् ॥

( या मंत्राने शेंडीला हात लावावा . )

ॐ नाभ्या आसीदंतरिक्षं शीर्ष्णो द्यौः समवर्तत ॥ पद्‍भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकॉं अकल्पयन् ॥ कवचाय हूम् ॥

( या मंत्राने हाताची ओंजळ करुन छातीकडे फिरवावी . )

ॐ सप्तस्यासन्परिधयस्त्रिः सप्त समिधः कृताः ॥ देवा यद्‍यज्ञं तन्वाना अबन्धपुरुषं पशुम् ॥ नेत्रत्रयाय वौषट् ॥

( या मंत्राने डोळे व भुवईच्यामध्ये बोटे लावावी . )

ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन् ॥ ते ह नाकं महिमानः सचंत यत्र पूर्वे साध्याः संति देवाः ॥ अस्त्राय फट् ॥

( टाळी वाजवावी . )

इति दिगबंधः ॥ कलशस्य मुखे विष्णुः कंठे रुद्रः समाश्रितः ॥ मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुंधरा ॥ ऋग्वेदोथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥ अंगैश्च सहिताः सर्वे कलशं तु समाश्रिताः ॥ अत्र गायत्री सावित्री शांतिःपुष्टिकरी तथा ॥ आयांतु देवपूजार्थं दुरितक्षयकारकाः ॥ गंगे च यमुने चैव गौदावरि सरस्वति ॥ नर्मदे सिंधु कावेरि जलेस्मिन् सन्निधिं कुरु ॥ कलशाय नमः ॥ सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ॥

( आपल्या डाव्या बाजूला पूजेकरिता घेतलेल्या तांब्याला गंध , अक्षता व फूल लावावे . )

शंखादौ चंद्रदैवत्यं कुक्षौ वरुणदेवता ॥ पृष्ठे प्रजापतिश्चैव अग्रे गंगासरस्वती ॥ त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया ॥ शंखे तिष्ठंति विप्रेंद्र तस्मात् शंखं प्रपूजयेत् ॥ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ॥ नमितः सर्वदेवैश्च पांचजन्य नमोस्तु ते ॥ पांचजन्याय विद्महे पावमानाय धीमहि ॥ तन्नः शंखः प्रचोदयात् ॥ शंखाय नमः ॥ सर्वोपचारार्थे गंधपुष्पं समर्पयामि ॥

( आपल्या उजव्या बाजूस ठेवलेल्या शंखाला स्नान घालून त्यात पाणी भरुन गंध , फूल व तुळशीपत्र वाहावे . )

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् ॥ कुर्वे घंटारवं तत्र देवताह्वानलक्षणम् ॥ घंटायै नमः ॥ सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ॥ घंटानादं कुर्यात् ॥

( या मंत्राने घंटेला स्नान घालून गंधाक्षता , फूल लावून घंटा वाजवून डाव्या बाजूला ठेवावी . )

दीपदेवताभ्यो नमः ॥ सर्वोपचारार्थे गंधाक्षत पुष्पाणि समर्पयामि ॥ अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा । यः स्मरेत् पुंडरीकाक्षं स बाह्याभ्यंतरः शुचिः ॥ पूजाद्रव्याणि संप्रोक्ष्य आत्मानं च प्रोक्षेत् ॥

( या मंत्राने कलशातील पाणी तुळशीपत्राने घेऊन पूजेच्या साहित्यावर शिंपडून नंतर आपल्या अंगावर शिंपडावे . नंतर प्राणप्रतिष्ठा करावी . )

अस्य श्रीप्राणप्रतिष्ठामंत्रस्य ब्रह्म – विष्णु – महेश्वरा ऋषयः ॥ ऋग्यजुः सामाथर्वाणिच्छंदांसि । पराप्राणशक्तिर्देवता आं बीजम् ॥ र्‍हीं शक्तिः ॥ क्रों कीलकम् ॥ अस्यां मृण्मयमूर्तो प्राणप्रतिष्ठापने विनियोगः ॥

( पुढील मंत्र म्हणताना देवाच्या ह्रदयाला उजवा हात लावून ठेवावा . )

ॐ आं र्‍हीं क्रों । अं यं रं लं वं शं षं सं हं ळं क्षं अः ॥ ॥ क्रों र्‍हीं आं हंसः सोऽहम् ॥ अस्यां मूर्तो प्राण इह प्राणाः ॥ ॐ आं र्‍हीं क्रोम् ॥ अं यं रं लं वं शं षं सं हं ळं क्षं अः ॥ क्रों र्‍हीं आम् ॥ हंसः सोऽहम् ॥ अस्यां मूर्तो जीव इह स्थितः ॥ ॐ आं र्‍हीं क्रोम् ॥ अं यं रं लं वं शं षं सं हं ळं क्षं अः ॥ क्रों र्‍हीं आं हंसः सोऽहम् । अस्यां मूर्तो सर्वेंद्रियाणि वाडमनस्त्वक् चक्षुश्रोत्रजिव्हा घ्राणपाणिपादपायू पस्थानी हैवागत्य सुखं चिरं तिष्ठंतु स्वाहा ॥ ॐ असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् ॥ ज्योक् पश्येम सूर्यमुच्चरंतमनुमते मृळया नः स्वस्ति ॥ ॐ चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ॥ गुहा त्रीणि निहिता नेगयंति तुरीयं वाचो मनुष्या वदंति ॥ गर्भाधानादि पंचदशसंस्कार सिद्धयर्थं पंचदशप्रणवावृत्तीः करिष्ये ॥

( वरील वाक्य म्हटल्यानंतर ताम्हनात पाणी सोडून पंधरा वेळा ॐ कार म्हणावा . नंतर ध्यान करावे . )

रक्तांभोधिस्थ पोतोल्लसद्‍रुणसरोजा धिरुढाकराब्जैः ॥ पाशं कोदंडमिक्षूद्भवमथ गुणमप्यंकुशं पंचबाणान् ॥ बिभ्राणसृक्कपालं त्रिनयन लसितापी नवक्षोरुहाढया ॥ देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥१॥

तच्चक्षुर्देवहितं शुक्रमुच्चरत् ॥ पश्येम शरदः शतं जीवेम् शरदः शतम् ॥२॥

इति मंत्रेण देवस्य आज्येन नेत्रोन्मीलनं कृत्वा ।

( वरील मंत्राने देवाच्या डोळयांना तूप लावावे . )

श्रीसिद्धिविनायकाय नमः ॥ गंधाक्षतपुष्पं हरिद्रां कुंकुमं च समर्पयामि ॥

( या मंत्राने देवाला गंध , अक्षता , हळद , कुंकू व फुले वाहावी . )

श्रीसिद्धिविनायकाय नमः ॥ धूपं दीपं नैवेद्यं च समर्पयामि ॥

( या मंत्राने देवाला उदबत्ती व नीरांजन ओवाळून गूळखोबर्‍याचा नैवेद्य दाखवावा . )

श्रीसिद्धिविनायकाय नमः । मुखवासार्थे पूगीफलतांबूलं सुवर्णपुष्पदक्षिणां मंत्रपुष्पं च समर्पयामि ॥

( देवाला विडा – दक्षिणा ठेवून त्यावर पाणी सोडून नंतर देवाला फूल वाहून नमस्कार करावा . )

अनया पूजया श्रीसिद्धिविनायकः प्रीयताम् ॥

 

॥ अथ ध्यानम् ॥

 

एकदंतं शूर्पकर्णं गजवक्त्रं चतुर्भुजम् ॥ पाशांकुशधरं देवं ध्यायेत्सिद्धिविनायकम् ॥ श्रीसिद्धिविनायकाय नमः ॥ ध्यायामि ॥ ॐ सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात् ॥ स भूमिं विश्वतो वृत्वाऽत्यतिद्दशांगुलम् ॥ आवाहयामि विघ्नेश सुरराजाचिंतेश्वर ॥ अनाथनासर्वज्ञ पूजार्थं गणनायक ॥१॥

श्रीसिद्धिविनायकाय नमः ॥ आवाहनार्थे अक्षतान् समर्पयामि ॥

( वरील मंत्राने देवाला अक्षता वाहाव्या . )

ॐ पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ॥ उतामृतत्वस्येशानो यदन्नेनाति रोहति ॥२॥

नानारत्नसमायुक्तं कार्तस्वरविभूषितम् ॥ आसनं देव देवेश प्रीत्यर्थं प्रतिगृह्यताम् ॥२॥

श्रीसिद्धिविनायकाय नमः ॥ आसनार्थे अक्षतान् समर्पयामि ॥

( वरील मंत्राने देवाला अक्षता वाहाव्या . )

ॐ एतावानस्य महिमाऽतो ज्यायांश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥

पाद्यं गृहाण देवेश सर्वक्षेमसमर्थ भो ॥ भक्त्या समर्पितं तुभ्यं लोकनाथ नमोस्तु ते ॥३॥

श्रीसिद्धिविनायकाय नमः ॥ पाद्यं समर्पयामिक ॥

( या मंत्राने देवाच्या पायांवर फुलाने पाणी प्रोक्षण करावे . )

ॐ त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः ॥ ततो विष्वडव्यक्रामत्साशनानशने अभि ॥४॥

नमस्ते देव देवेश नमस्ते धरणीधर ॥ नमस्ते जगदाधार अर्घ्यं नः प्रतिगृह्यताम् ॥५॥

श्रीसिद्धिविनायकाय नमः ॥ अर्घ्यं समर्पयामि ॥

( या मंत्राने गंधाक्षतफूलमिश्रित पाणी देवाच्या अंगावर शिंपडावे . )

ॐ तस्माद्विराळजायत विराजो अधि पूरुषः ॥ स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥६॥

कर्पूरवासितं वारि मंदाकिन्याः समाह्रतम् ॥ आचम्यतां जगन्नाथ मया दत्तं हि भक्तितः ॥७॥

श्रीसिद्धिविनायकाय नमः ॥ आचमनीयं समर्पयामि ॥

( या मंत्राने देवावर दूर्वेने पाणी शिंपडावे . )

ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत ॥ वसंतो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥८॥

गंगादिसर्वतीर्थेभ्यो मया प्रार्थनया ह्रतम् ॥ तोयमेतत्सुखस्पर्शं स्नानार्थं प्रतिगृह्यताम् ॥९॥

श्रीसिद्धिविनायकाय नमः ॥ स्नानं समर्पयामि ॥

( या मंत्राने देवावर फुलाने पाणी शिंपडावे . )

पंचामृतैः स्नपयिष्ये ॥ ॐ आ प्यायस्व समेतु ते विश्वतः सोम वृष्णम् ॥ भवा वाजस्य संगथे कामधेनोः समुदभूतं देवर्षिपितृतृप्तिदम् ॥ पयो ददामि देवेश स्नानार्थं प्रतिगृह्यताम् ॥ श्रीसिद्धिविनायकाय नमः ॥ पयस्नानं समर्पयामि ॥ शुद्धोदकस्नानं समर्पयामि ॥ सकलपूजार्थे अक्षतान् समर्पयामि ॥

( या मंत्राने देवावर दूध शिंपडून नंतर दोन वेळा शुद्ध पाणी व अक्षता वाहाव्या . )

ॐ दधिक्राण्वो अकरिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्राण आयूंषि तारिषत् ॥ चंद्रमंडलसंकाशं सर्वदेवप्रियं दधि ॥ स्नानार्थं ते प्रयच्छामि गृहाण गणनायक ॥ श्रीसिद्धिविनायकाय नमः ॥ दधिस्नानं समर्पयामि ॥ शुद्धोदकस्नानं समर्पयामि ॥ सकलपूजार्थे अक्षतान् समर्पयामि ॥

( या मंत्राने देवाला फुलाने दही लावून पाणी शिंपडावे . नंतर अक्षता वाहाव्या . )

ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम । अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥ आज्यं सुराणामाहार आज्यं यज्ञे प्रतिष्ठितम् ॥ आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम् ॥ श्रीसिद्धिविनायकाय नमः ॥ घृतस्नानं समर्पयामि ॥ शुद्धोदकस्नानं समर्पयामि ॥ सकलपूजार्थे अक्षतान् समर्पयामि ॥

( या मंत्राने देवाला फुलाने तूप लावून नंतर शुद्ध पाणी शिंपडावे व अक्षता वाहाव्या . )

ॐ मधुवाता ऋतायते मधु क्षरंति सिंधवः ॥ माध्वीर्नः संत्वोषधीः ॥ मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः ॥ मधु द्यौरस्तु नः पिता ॥ मधुमान्नो वनस्पतिर्मधुमॉं अस्तु सूर्यः ॥ माध्वीर्गावो भवंतु नः ॥ सर्वोषधिसमुत्पन्नं पीयूषमधुरं मधु ॥ स्नानार्थं ते प्रयच्छामि गृहाण गिरिजासुत ॥ श्रीसिद्धिविनायकाय नमः ॥ मधुस्नानं समर्पयामि ॥ शुद्धोदकस्नानं समर्पयामि ॥ सकलपूजार्थे अक्षतान् समर्पयामि ॥

( या मंत्राने देवाला फुलाने मध लावावा . नंतर पाणी शिंपडून अक्षता वाहाव्या . )

ॐ स्वादुः पवस्व दिव्याय जन्मने स्वादुरिंद्राय सुहवीतुनाम्ने ॥ स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमॉं अदाभ्यः ॥ इक्षुदंडसमद्भूतदिव्यशर्करया ह्यहम् ॥ स्नापयामि महाभक्त्या प्रीतो भव शिवात्मज ॥ श्रीसिद्धिविनायकाय नमः ॥ शर्करास्नानं समर्पयामि ॥ शुद्धोदकस्नानं समर्पयामि ॥ सकलपूजार्थे अक्षतान् समर्पयामि ॥

( या मंत्राने देवाला साखर लावून पाणी शिंपडावे . नंतर अक्षता वाहाव्या . )

ॐ गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ॥ ईश्वरी सर्वभूतानां तामिहोप व्हये श्रियम् ॥ कर्पूरैलासमायुक्तं सुगंधद्रव्यसंयुतम् ॥ गंधोदकं गणाध्यक्ष स्नानार्थं प्रतिगृह्यताम् ॥ श्रीसिद्धिविनायकाय नमः ॥ गंधोदकस्नानं समर्पयामि ॥ शुद्धोदकस्नानं समर्पयामि ॥

( या मंत्राने गंधमिश्रित पाणी शिंपडून नंतर शुद्धोदक प्रोक्षण करावे . )

श्रीसिद्धिविनायकाय नमः ॥ गंधाक्षतपुष्पं समर्पयामि ॥

( गणपतीला गंधाक्षता व फूल वाहावे . )

श्रीसिद्धिविनायकाय नमः ॥ हरिद्रां कुंकुमं सौभाग्यद्रव्यं समर्पयामि ॥

( गणपतीला हळदकुंकू समर्पण करावे . )

श्रीसिद्धिविनायकाय नमः ॥ धूपदीपौ समर्पयामि ॥

( देवाला उदबती व नीरांजन ओवाळावे . )

श्रीसिद्धिविनायकाय नमः नैवेद्यार्थे पंचामृतनैवेद्यं समर्पयामि ॥ ॐ प्राणाय स्वाहा ॥ ॐ अपानाय स्वाहा ॥ ॐ व्यानाय स्वाहा ॥ ॐ उदानाय स्वाहा ॥ ॐ समानाय स्वाहा ॥ ॐ ब्रह्मणे स्वाहा ॥

( देवापुढे चौकोनी मंडळ करुन त्यावर पंचामृताचा नैवेद्य वरील मंत्रांनी दाखवावा . नंतर ताम्हनात पळीभर पाणी सोडून पुन्हा वरील मंत्रांनीच नैवेद्य दाखवावा . )

उत्तरापोशनं हस्तप्रक्षालनं मुखप्रक्षालनं च समर्पयामि ॥ करोद्वर्तनार्थे चंदनं समर्पयामि ॥

( नंतर ताम्हनात तीन वेळा उदक सोडून देवाला गंध लावावे . )

श्रीसिद्धिविनायकाय नमः ॥ मुखवासार्थे पूगीफलतांबूलं सुवर्णनिष्क्रयदक्षिणां समर्पयामि ॥

( देवापुढे विडा ठेवून त्यावर पाणी सोडावे . )

श्रीसिद्धिविनायकाय नमः ॥ मंत्रपुष्पं समर्पयामि ॥

( या मंत्राने देवाला फूल वाहून नमस्कार करावा . )

अनेन पूर्वाराधनेन तेन श्रीसिद्धिविनायकायः प्रीयताम् ॥ उत्तरायां निर्माल्यं विसृज्य अभिषेकं कुर्यात् ॥

( देवावरील निर्माल्य उत्तरेकडे टाकून पुढील अथर्वशीर्षाने गणपतीवर दूर्वांनी अभिषेक करावा . )

ॐ सह नाववतु सह नौ भुनक्तु सहवीर्यं करवावहै ॥ तेजस्वि नावधीतमस्तु ॥ मा विद्विषावहै ॥ ॐ शांतिः । शांतिः ॥ शांति ॥ अथ गणेशाथर्वशीर्षम् ‍ ॥ ॐ नमस्ते गणपतये ॥ त्वमेव प्रत्यक्षं तत्त्वमसि ॥ त्वमेव केवलं कर्तासि ॥ त्वमेव केवलं धर्तासि ॥ त्वमेव केवलं हर्तासि ॥ त्वमेव सर्वं खल्विदं ब्रह्मासि ॥ त्वं साक्षादात्मासि नित्यं ॥१॥

ऋतं वच्मि ॥ सत्यं वच्मि ॥२॥

अव त्वं मां ॥ अव वक्तारं ॥ अव श्रोतारं ॥ अव दातारं ॥ अव धातारं ॥ अवानूचानमवशिष्यं ॥ अव पश्चात्तात् ‍ ॥ अव पुरस्तात् ‍ ॥ अवोत्तरात्तात् ‍ ॥ अव दक्षिणात्तात् ‍ ॥ अव चोर्ध्वात्तात् ‍ ॥ अवाधरात्तात् ‍ ॥ सर्वतो मां पाहि पाहि समंतात् ‍ ॥३॥

त्वं वाडमयस्त्वं चिन्मयः ॥ त्वमानंदमयस्त्वं ब्रह्ममयः ॥ त्वं सच्चिदानंदाद्वितीयोऽसि ॥ त्वं प्रत्यक्षं ब्रह्मासि ॥ त्वं ज्ञानमयो विज्ञानमयोऽसि ॥४॥

सर्वं जगदिदं त्वत्तो जायते ॥ सर्वं जगदिदं त्वत्तस्तिष्ठति ॥ सर्वं जगदिदं त्वयि लयमेष्यति ॥ सर्वं जगदिदं त्वयि प्रत्येति ॥ त्वं भूमिरापोऽनलोऽनिलो नभः ॥ त्वं चत्वारि वाकपदानि ॥५॥

त्वं गुणत्रयातीतः ॥ त्वं देहत्रयातीतः ॥ त्वं कालत्रयातीतः ॥ त्वं मूलाधारस्थितोऽसि नित्यम् ‍ ॥ त्वं शक्तित्रयात्मकः ॥ त्वां योगिनो ध्यायंति नित्यम् ‍ ॥ त्वं ब्रह्मा ॥ त्वं विष्णुस्त्वं रुद्रस्त्वमिंद्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्म भूर्भूवः स्वरोम् ‍ ॥६॥

गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम् ‍ ॥ अनुस्वारः परतरः ॥ अर्धेंदुलसितम् ‍ ॥ तारेण रुद्धम् ‍ ॥ एतत्तव मनुस्वरुपम् ‍ ॥ गकारः पूर्वरुपम् ‍ ॥ अकारो मध्यमरुपम् ‍ ॥ अनुस्वारश्चांत्यरुपम् ‍ ॥ बिंदूरुत्तररुपम ‍ ॥ नादः संधानम् ‍ ॥ संहिता संधिः ॥ सैषा गणेशविद्या ॥ गणक ऋषिः ॥ निचृद्‍गायत्रीच्छंदः ॥ गणपतीर्देवता ॥ ॐ गं गणपतये नमः ॥७॥

एकदंताय विद्महे वक्रतुंडाय धीमहि ॥ तन्नो दंतिः प्रचोदयात् ‍ ॥ एकदंतं चतुर्हस्तं पाशांकुशधारिणम् ‍ ॥ रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ‍ ॥ रक्तं लंबोदरं शूर्पकर्णं रक्तवाससम् ‍ ॥ रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ‍ ॥ भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ‍ ॥ आविर्भूतं च सृष्टयादौ प्रकृतेः पुरुषात्परम् ‍ ॥ एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥८॥

नमो व्रातपतये नमो गणपतये नमः प्रथमपतये नमस्तेऽस्तु लंबोदरायैकदंताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नमः ॥९॥

एतदथर्वशीर्षं योऽधीते स ब्रह्मभूयाय कल्पते ॥ स सर्वविघ्नैर्न बाध्यते ॥ स सर्वतः सुखमेधते ॥ स पंचमहापापात्प्रमुच्चते ॥ सायमधीयानो दिवसकृतं पापं नाशयति ॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥ सायंप्रातः प्रयुंजानो अपापो भवति ॥ सर्वत्राधीयानोऽपविघ्नो भवति ॥ धर्मार्थकाममोक्षं च विंदति ॥ इदमथर्वशीर्षमशिष्याय न देयम् ‍ ॥ यो यदि मोहाद्दास्यति स पापीयान् ‍ भवति ॥ सहस्त्रावर्तनात् ‍ ॥ यं यं काममधीते तं तमनेन साधयेत् ‍ ॥ अनेन गणपतीमभिषिंचति स वाग्मीभवति ॥ चतुर्थ्यामनश्र्नन् ‍ जपति स विद्यावान्भवति ॥ इत्यथर्वणवाक्यम् ‍ ॥ ब्रह्माद्याचरणं विद्यात् ‍ न विभेति कदाचनेति ॥ यो दूर्वांकुरैर्जयति स वैश्रवणोपमो भवति । यो लाजैर्यजति स यशोवान्मभवति स मेधावान्भवति ॥ यो मोदकसहस्त्रेण यजति स वांछितफलमवाप्नोति यः साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते ॥ अष्टौ ब्राह्मणान् ‍ सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति । सूर्यग्रहे महानद्यां प्रतिमासन्निधो वा जप्त्वा सिद्धमंत्रो भवति ॥ महाविघ्नात्प्रमुच्यते ॥ महादोषात्प्रमुच्यते ॥ महापापात्प्रमुच्यते ॥ स सर्वविद्भवति स सर्वविद्भवति य एवं वेद ॥ इत्युपनिषाद् ‍ ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सहवीर्यं करवावहै ॥ तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ ॐ शांतिः ॥ शांतिः ॥ शांतिः ॥ ॐ देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नेस्तेजसा सूर्यस्य वर्चसेंद्रस्येंद्रियेणाभिषिंचामि ॥ बलाय श्रियै यशसेन्नाद्याय ॥ ॐ भूर्भुवःस्वः अमृताभिषेकोऽस्तु शांतिः पुष्टिस्तुष्टिश्चास्तु ॥ श्रीसिद्धिविनायकाय नमः ॥ महाभिषेकस्नानं समर्पयामि ॥ स्नानांते शुद्धोदकस्नानं समर्पयामि ॥

( असे म्हणून दोन वेळा दूर्वेने गणपतीवर पाणी प्रोक्षण करावे व नंतर शंखातील पाणी गणपतीवर प्रोक्षण करावे . )

श्रीसिद्धिविनायकाय नमः शंखोदकस्नानं समर्पयामि ॥

( वरील अथर्वशीर्षाने अभिषेक झाल्यावर पुढील मंत्राने सुवासिक तेल लावावे . )

तैले लक्ष्मीर्जले गंगा यतस्तिष्ठति वै प्रभो ॥ तन्मांगलिकस्नानार्थं जलतैले समर्पये ॥ श्रीसिद्धिविनायकाय नमः ॥ मांगलिकस्नानं समर्पयामि ॥ स्नानांते उष्णोदकस्नानं समर्पयामि ॥

( सुवासिक तेल लावल्यानंतर ऊन पाणी गणपतीवर प्रोक्षण करावे . )

तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम् ‍ अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥ श्रीसिद्धिविनायकाय नमः ॥ सुप्रतिष्ठितमस्तु ॥ ॐ तं यज्ञं बर्हिषि प्रोक्षन्पुरुषं जातमग्रतः ॥ तेन देवा अजयंत साध्या ऋषयश्च ये ॥ सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे ॥ मयोपपादिते तुभ्यं वाससी प्रतिगृह्यताम् ‍ ॥ श्रीसिद्धिविनायकाय नमः ॥ वस्त्रोपवस्त्रे समर्पयामि ॥

( या मंत्राने वस्त्र वाहावे . )

ॐ तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् ‍ ॥ पशून्तॉंश्चक्रे वायव्यानारण्यान् ‍ ग्राम्याश्च ये ॥ देवदेव नमस्तेस्तु त्राहि मां भवसागरात् ‍ ॥ ब्रह्मसूत्रं सोत्तरीय गृहाण परमेश्वर ॥ श्रीसिद्धिविनायकाय नमः ॥ यज्ञोपवीतं समर्पयामि ॥ यज्ञोपवीतांते आचमनीयं समर्पयामि ॥

( या मंत्राने देवाला जानवे घालावे व ताम्हनात उदक सोडावे . )

ॐ तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ॥ छंदांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ श्रीखंडं चंदनं दिव्यं गंधाढयं सुमनोहरम् ‍ ॥ विलेपनं सुरश्रेष्ठं चंदनं प्रतिगृह्यताम् ‍ ॥ श्रीसिद्धिविनायकाय नमः ॥ विलेपनार्थे चंदनं समर्पयामि ॥

( या मंत्राने गणपतीला गंध लावावे . )

अक्षतास्तंडुलाः शुभ्राः कुंकुमेन विराजिताः ॥ मया निवेदिता भक्त्या गृहाण परमेश्वर ॥ श्रीसिद्धिविनायकाय नमः ॥ अलंकारार्थे अक्षतान् ‍ समर्पयामि ॥

( गणपतीला अक्षता वाहाव्या . )

हरिद्रा स्वर्णवर्णाभा सर्वसौभाग्यदायिनी ॥ सर्वालंकारमुख्या हि देवि त्वं प्रतिगृह्यताम् ‍ ॥ हरिद्राचूर्णसंयुक्तं कुंकुम कामदायकम् ‍ ॥ वस्त्रालंकरणं सर्वं देवि त्वं प्रतिगृह्यताम् ‍ ॥ श्रीसिद्धिविनायकाय नमः ॥ हरिद्रां कुंकुमं सौभाग्यद्रव्यं समर्पयामि ॥ उदितारुणसंकाशंजपाकुसुमसंनिभम् ‍ ॥ सीमंतभूषणार्थाय सिंदूरं प्रतिगृह्यताम् ‍ ॥ श्रीसिद्धिविनायकाय नमः ॥ सिंदूरं समर्पयामि ॥

( या मंत्राने गणपतीला शेंदूर लावावा . )

ॐ अहिरिव भौगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः ॥ हस्तघ्नो विश्वा वयुनानि विद्वान् ‍ पुमान् ‍ पुमांसं परि पातु विश्वतः ॥ ज्योत्स्नापते नमस्तुभ्यं नमस्ते विश्वरुपिणे ॥ नानापरिमलद्रव्यं गृहाण परमेश्वर ॥ श्रीसिद्धिविनायकाय नमः ॥ नानापरिमलद्रव्यं समर्पयामि ॥

( या मंत्राने गणपतीला बुक्का लावावा . )

ॐ तस्मादश्वा अजायंत ये के चोभयादतः ॥ गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ माल्यादीनि सुगंधीनि मालत्यादीनि वै प्रभो । मया ह्रतानि पूजार्थं पुष्पाणि प्रतिगृह्यताम् ‍ ॥ करवीरैर्जातिकुसुमैश्चंपकैर्बकुलैः शुभैः ॥ शतपत्रैश्च कल्हारैरर्चयेत् ‍ परमेश्वर ॥ श्रीसिद्धिविनायकाय नमः ॥ यथा कालोद्भवपुष्पाणि समर्पयामि ॥

( या मंत्राने गणपतीला फुले वाहावी . नंतर पुढील नाममंत्रांनी गणपतीला अक्षता किंवा फुले वाहावी . )

अथांगपूजा ॥ गणेश्वराय नमः ॥ पादौ पूजयामि ॥ विघ्नराजाय नमः । जानुनी पूजयामि ॥ आखुवाहनाय नमः । ऊरु पुजयामि ॥ हेरंबाय नमः । कटिं पूजयामि ॥ लंबोदराय नमः । उदरं पूजयामि ॥ गौरीसुताय नमः । स्तनौ पूजयामि ॥ गणपायकाय नमः । ह्रदयं पूजयामि ॥ स्थूलकर्णाय नमः । कंठं पूजयामि ॥ स्कंदाग्रजाय नमः । स्कंधौ पूजयामि । पाशहस्ताय नमः ॥ हस्तौ पूजयामि ॥ गजवक्त्राय नमः । वक्त्रं पूजयामि ॥ विघ्नहर्त्रे नमः ॥ ललाटं पूजयामि ॥ सर्वेश्वराय नमः । शिरः पूजयामि ॥ गणाधिपाय नमः ॥ सर्वांगं पूजयामि ॥ अथ पत्रपूजा ॥

( या नंतर प्रत्येक नावाला खाली सांगितल्याप्रमाणे निरनिराळी पत्री वाहावी . )

सुमुखाय नमः । मालतीपत्रं समर्पयामि ॥

( मधुमालती )

गणाधिपाय नमः । बिल्वपत्रं समर्पयामि ॥

( बेलाचे पान )

गजाननाय नमः । श्वेतदूर्वापत्रं समर्पयामि ॥

( पांढर्‍या दूर्वा )

लंबोदराय नमः । बदरीपत्रं समर्पयामि ॥

( बोरीचे पान )

हरसूनवे समः । धत्तूरपत्रं समर्पयामि ॥

( धोत्रा )

गजकर्णकाय नमः । तुलसीपत्रं समर्पयामि ॥

( तुलसीचे पान )

वक्रतुंडाय नमः । शमीपत्रं समर्पयामि ॥

( शमीचे पान )

गुहाग्रजायं नमः ॥ अपामार्गपत्रं समर्पयामि ॥

( आघाडा )

एकदंताय नमः ॥ बृहतीपत्रं समर्पयामि ॥

( डोरलीचे पान )

विकटाय नमः । करवीरपत्रं समर्पयामि ॥

( कण्हेरीचे पान )

कपिलाय नमः । अर्कपत्रं समर्पयामि ॥

( रुईचे पान )

गजदंताय नमः । अर्जुनपत्रं समर्पयामि ॥

( अर्जुनसादडा )

विघ्नराजाय नमः । विष्णुक्रांतापत्रं समर्पयामि ॥

( विष्णुक्रांता )

बटवे नमः । दाडिमपत्रं समर्पयामि ॥

( डाळिंबीचे पान )

सुराग्रजाय नमः । देवदारुपत्रं समर्पयामि ॥

( देवदाराचे पान )

भालचंद्राय नमः । मरुपत्रं समर्पयामि ॥

( पांढरा मरवा )

हेरंबाय नमः । अश्वत्थपत्रं समर्पयामि ॥

( पिंपळाचे पान )

चतुर्भुजाय नमः । जातीपत्रं समर्पयामि ॥

( जाईचे पान )

विनायकाय नमः । केतकीपत्रं समर्पयामि ॥

( केवडयाचे पान )

सर्वेश्वराय नमः ॥ अगस्तिपत्रं समर्पयामि ॥

( अगस्त्याचे पान )

ॐ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ‍ ॥ मुखं किमस्य कौ बाहू का उरु पादा उच्येते ॥ वनस्पतिरसोद्भूतो गंधाढयो गंध उत्तमः ॥ आघ्रेयः सर्वदेवानां धूपोयं प्रतिगृह्यताम् ‍ ॥ श्रीसिद्धिविनायकाय नमः ॥ धूपं समर्पयामि ॥

( या मंत्राने उदबत्ती ओवाळावी . )

ॐ ब्राह्मणोऽस्य मुखमासीदबाहू राजन्यः कृतः ॥ ऊरु तदस्य यद्वैश्यः पदभ्यां शूद्रो अजायत ॥ आज्यं च वर्तिसंयुक्तं वह्रिना योजितं मया । दीपं गृहाण देवेश सर्वक्षेमसमर्थ भोः । श्रीसिद्धिविनायकाय नमः ॥ दीपं समर्पयामि ॥

( या मंत्राने दिवा ओवाळावा . )

ॐ चंद्रमा मनसो जातश्चक्षोः सूर्यो अजायत ॥ मुखादिंद्रश्चाग्निश्च प्राणाद्वायुरजायत ॥ नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु ॥ ईप्सितं मे वरं देहि परत्रं च परां गतिम् ‍ ॥ शर्कराखंडखाद्यानि दधिक्षीरघृतानि च ॥ आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ‍ ॥ श्रीसिद्धिविनायकाय नमः ॥ नैवेद्यार्थे नानाखाद्यनैवेद्यं समर्पयामि ॥

( वरील मंत्राने गणपतीसमोर चौकोनी मंडळ करुन त्यावर पंचखाद्य किंवा दूध ठेवून त्याचा पुढील मंत्रांनी नैवेद्य दाखवावा . )

ॐ प्राणाय स्वाहा ॥ ॐ अपानाय स्वाहा ॥ ॐ व्यानाय स्वाहा ॥ ॐ उदानाय स्वाहा ॥ ॐ समानाय स्वाहा ॥ ॐ ब्रह्मणे स्वाहा ॥ नैवेद्यमध्येपानीयं समर्पयामि ॥

( नंतर ताम्हनात एक पळी पाणी सोडून पुढील मंत्रांनी पुन्हा नैवेद्य दाखवावा . )

ॐ प्राणाय स्वाहा ॥ ॐ अपानाय स्वाहा ॥ ॐ व्यानाय स्वाहा ॥ ॐ उदानाय स्वाहा ॥ ॐ समानाय स्वाहा ॥ ॐ ब्रह्मणे स्वाहा ॥ उत्तरापोशनं हस्तप्रक्षालनं मुखप्रक्षालनं च समर्पयामि ॥ करोद्वर्तनार्थे चंदनं समर्पयामि ॥

( नैवेद्य दाखविल्यानंतर ताम्हनात तीन वेळा पाणी सोडून देवाला गंध लावावे . ) पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ‍ ॥ कर्पूरैलासमायुक्तं तांबूलं प्रतिगृह्यताम् ‍ ॥ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ॥ अनंतपुण्य फलदमतः शांतिं प्रयच्छ मे ॥ श्रीसिद्धिविनायकाय नमः ॥ मुखवासार्थे पूगीफलतांबूलं सुवर्णनिष्क्रयदक्षिणां समर्पयामि ॥

( या मंत्राने देवापुढे विडा ठेवून त्यावर खारीक , बदाम , व महादक्षिणा ठेवून पाणी सोडावे . )

इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सुफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥ फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् ‍ ॥ तस्मात्फलप्रदानेन सफलाश्च मनोरथाः ॥ श्रीसिद्धिविनायकाय नमः ॥ फलार्थे नारीकेलफलं समर्पयामि ॥

( या मंत्राने देवापुढे नारळ ठेवून त्यावर पाणी सोडावे . )

( यानंतर गंधाक्षतायुक्त दोन दूर्वा पुढील प्रत्येक नावाने गणपतीला वाहाव्या ; नंतर एक दूर्वा सर्व नावांनी वाहावी . )

गणाधिपाय नमः । दूर्वायुग्मं समर्पयामि ॥ उमापुत्राय नमः । दूर्वायुग्मं समर्पयामि ॥ अघनाशनाय नमः ॥ दूर्वायुग्मं समर्पयामि ॥ विनायकाय नमः ॥ दूर्वायुग्मं समर्पयामि ॥ ईशपुत्राय नमः ॥ दूर्वायुग्मं समर्पयामि ॥ सर्वसिद्धिप्रदायकाय नमः ॥ दूर्वायुग्मं समर्पयामि ॥ एकदंताय नमः । दूर्वायुग्मं समर्पयामि ॥ इभवक्त्राय नमः ॥ दूर्वायुग्मं समर्पयामि ॥ आखुवाहनाय नमः ॥ दूर्वायुग्मं समर्पयामि ॥ कुमारगुरवे नमः । दूर्वायुग्मं समर्पयामि ॥

( याप्रमाणे वीस दूर्वा वाहिल्यानंतर पुढील दोन मंत्रांनी एकविसावी दूर्वा वाहावी . )

गणाधिप नमस्तेतु उमापुत्राघनाशन ॥ एकदंतेभवक्त्रेति तथा मूषकवाहन ॥ विनायकेशपुत्रेति सर्वसिद्धिप्रदायक ॥ कुमारगुरवे नित्यं पूजनीयः प्रयत्नतः ॥ दूर्वामेकां समर्पयामि ॥ ॐ निये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति । श्रियं वसाना अमृतत्वमायन् ‍ भवंति सत्या समिथा मितद्रौ ॥ चंद्रादित्यौ च धरणी विद्युग्निस्तथैव च । त्वमेव सर्वज्योतींषि आर्तिक्यं प्रतिगृह्यताम् ‍ ॥ श्रीसिद्धिविनायकाय नमः ॥ कर्पूरार्तिक्यदीपं समर्पयामि ॥

( गणपतीपुढे कापूर लावून आरती करावी . )

ॐ नाभ्या आसीदंतरिक्षं शीर्ष्णो द्यौः समवर्तत । पद्भयां भूमिर्दिशः श्रोत्रात्तथा लोकॉं अकल्पयन् ‍ ॥ यानि कानि च पापानि जन्मांतकृतानि च ॥ तानि तानि विनश्यंति प्रदक्षिणपदे पदे ॥ श्रीसिद्धिविनायकाय नमः ॥ प्रदक्षिणां समर्पयामि ॥

( या मंत्राने गणपतीला प्रदक्षिणा करावी . )

ॐ सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः । देवा यदयज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ‍ ॥ नमस्ते विघ्नसंहर्त्रे नमस्ते ईप्सितप्रद ॥ नमस्ते देवदेवेश नमस्ते गणनायक ॥ श्रीसिद्धिविनायकाय नमः ॥ नमस्कारं समर्पयामि ॥

( या मंत्राने गणपतीला साष्टांग नमस्कार घालावा . )

ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन् ‍ ॥ ते ह नाकं महिमानः सचंत यत्र पूर्वे साध्याः संति देवाः ॥ ॐ राजाधिराजाय प्रसह्य साहिने ॥ नमो वयं वैश्रवणाय कुर्महे ॥ स मे कामान्कामकामाय मह्यम् ‍ ॥ कामेश्वरो वैश्रवणोददातु ॥ कुबेराय वैश्रवणाय ॥ महाराजाय नमः ॥ ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठयं राज्यं महाराज्यमाधिपत्यमयं समंतदर्यायी स्यातसार्वभौमः सार्वायुष आंतादापरार्धात् ‍ । पृथिव्यै समुद्रपर्यंताया एकराळिति ॥ तदप्येषः श्लोकोभिगीतो मरुतः परिवेष्टारो मरुत्तस्या वसन् ‍ गृहे ॥ आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥ एकदंताय विद्महे वक्रतुंडाय धीमही ॥ तन्नो दंति प्रचोदयात् ‍ ॥ श्रीसिद्धिविनायकाय नमः । मंत्रपुष्पं समर्पयामि ॥

( वरील मंत्रानी देवाला फुले वाहावी . )

विनायकगणेशानसर्वदेवनमस्कृत ॥ पार्वतीप्रिय विघ्नेश मम विघ्नन्निवारय ॥ आवाहनं न जानामि न जानामि तवार्चनं ॥ पूजां चैव न जानामि क्षम्यतां परमेश्वर ॥ मत्रंहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ॥ यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम ॥तस्मात्कारुण्यभावेन रक्षस्व परमेश्वर ॥ रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ पुत्रान् देहि धनं देहि सर्वकामांश्च देहि मे ॥ अनेन मया यथाज्ञानेन कृतषोडशोपचार पूजनेन तेन श्रीसिद्धिविनायकः प्रीयताम् ॥

( वरील मंत्रांनी गणपतीची हात जोडून प्रार्थना करुन नंतर ताम्हनात उदक सोडावे . )

( वायन देणे असल्यास एकवीस तळलेले मोदक घेऊन त्यातील एक मोदक गणपतीच्या हातावर ठेवून दहा आपल्याकरिता ठेवावे आणि उरलेले दहा मोदक ब्राह्मणाला वायन म्हणून द्यावे . )

संकल्पः ॥ अद्य पूर्वोच्चरितवर्तमानएवंगुण विशेषणविशिष्टायां शुभपुण्यतिथौ मम आत्मनः । श्रुतिस्मृतिपुराणोक्त फलप्राप्त्यर्थं सिद्धिविनायकप्रीत्यर्थं ब्राह्मणाय दशमोदकात्मवायन प्रदानं करिष्ये ॥ तदंग ब्राह्मणपूजनं करिष्ये ॥

( या मंत्राने ताम्हनात उदक सोडून ब्राह्मणपूजन करावे . )

महाविष्णुस्वरुपिणे ब्राह्मणाय इदमासनम् । स्वासनम् ॥ इदं पाद्यम् ॥ सुपाद्यम् ॥ इदमर्घ्यम् ॥ अस्त्वर्घ्यम् ॥ इदमाचमनीयम् ॥ अस्त्वाचमनीयम् ॥ गंधःपातु ॥ सौमंगल्यं चास्तु ॥ अक्षताः पांतु ॥ आयुष्यमस्तु ॥ पुष्पं पातु सौश्रेयसमस्तु ॥ तांबूलं पातु ॥ ऐश्वर्यमस्तु ॥ दक्षिणाः पांतु ॥ बहुदेयं चास्तु ॥ दीर्घमायुः श्रेयः शांतिः पुष्टिस्तुष्टिश्चास्तु ॥ नमोस्त्वनंताय सहस्त्रमूर्तये सहस्त्रपादा क्षिशिरोरुबाहवे सहस्त्रनाम्ने पुरुषाय शाश्वते सहस्त्रकोटियुगधारिणे नमः ॥

( वरील मंत्रांनी ब्राह्मणाला गंधाक्षत – फूल , विडा – दक्षिणा देऊन त्यावर पाणी सोडावे . नंतर ब्राह्मणाच्या मस्तकावर अक्षता वाहून नमस्कार करावा . )

( नंतर पुढील मंत्राने वायन द्यावे . )

सघृतान् गुडसंमिश्रान् मोदकान् घृतपाचितान् ॥ वायनं मे गृहाणेदं वरं देहि विनायक ॥ दशानां मोदकानां च फलदक्षिणया युतम् ॥ विप्राय फलसिद्धयर्थं वायनं ते ददाम्यहम् ॥ इदं वायनप्रदानं सदक्षिणाकं सतांबूलं अमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे ॥ प्रतिगृह्यताम् ॥ प्रतिगृहणामि ॥ अनेन वायनप्रदानेन श्रीसिद्धिविनायकः प्रीयताम् ॥

( वरील मंत्रांनी वायन दिल्यावर उदक सोडावे . )

कर्मान्ते द्विराचमेत् ।

( नंतर दोनदा आचमन करावे . )

=============================

श्रीगणपतीची उत्तरपूजा

 

( उत्तरपूजेचा काल – ऋषिपंचमीच्या दिवशी अथवा गौरीविसर्जनाच्या दिवशी किंवा अनंतचतुर्दशीच्या दिवशी गणेशविसर्जन करावे . )

आचम्य श्रीसिद्धिविनायकमहागणपतीप्रीत्यर्थं गंधादिपंचोपचारैः उत्तरपूजनं करिष्ये । महागणपतये नमः विलेपनार्थे चंदनं समर्पयामिः । अक्षतां हरिद्रां कुंकुमं च समर्पयामि । श्रीमहागणपतये नमः । सिंदूरंदूर्वांकुरान् कालोद्भवपुष्पाणि च समर्पयामि ।

वरीलप्रमाणे मंत्र म्हणून गणपतीला गंध , फुले , अक्षता , हळद – कुंकू , दूर्वा , शेंदूर हे उपचार वाहावेत .

श्रीमहागणपतये नमः । धूपं समर्पयामि । महागणपतये नमः । दीपं समर्पयामि । महागणपतये नमः । नैवेद्यं समर्पयामि ।

वरील मंत्र म्हणून गणपतीला धूप , दीप ओवाळावा व नंतर नैवेद्य दाखवावा . कापूर लावून आरती करावी व पूजेच्या शेवटी दिलेले मंत्रपुष्पाचे व प्रार्थनेचे मंत्र म्हणावेत .

आरती , मंत्रपुष्प व प्रार्थना करुन झाल्यानंतर गणपतीला दहीपोह्याची व तळलेले मोदक यांची शिदोरी द्यावी .

( वरील गोष्टी गणपतीबरोबर विसर्जनास द्याव्यात . )

अनेन कृत उत्तराराधनेन तेन श्रीभगवान् सिद्धिविनायकः सांगः सपरिवारः प्रियताम् । ॐ तत्सत् ॥

एवढया वरील सर्व गोष्टी करुन झाल्यानंतर घरातील सर्व मंडळींनी देवास नमस्कार करावा व नंतर खाली दिलेला मंत्र म्हणून गणपतीवर अक्षता टाकाव्या व गणपती उत्तर दिशेकडे हलवावा .

यान्तु देवगणाः सर्वे पूजामादाय पार्थिवीम् ।

इष्टकामप्रसिद्धयर्थं पुनरागमनाय च ॥

ॐ तत्सद् ब्रह्मार्पणमस्तु ॥

========================================= ganesh puja vidhi

गणेश पुजा

गणेश पुजा विधि

गणेश पुजा विधी

गणेश की पुजा

गणेशाला पुजा

गणेश आरती

Similar Posts

One Comment

Leave a Reply

Your email address will not be published. Required fields are marked *