श्री आदिमाता शुभंकरा स्तवनम्

शुभंकर नवरात्रात (चैत्र नवरात्रात) म्हणण्यासाठी –

श्री आदिमाता शुभंकरा स्तवनम्

आदिमाते वेदमाते भक्तानुग्रहकारिणी |
सर्वत्रव्यापिकेSनन्ते श्रीगायत्री नमोSस्तु ते || १ ||

तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी |
परात्परे वात्सल्यशक्ति: अनसूये नमोSस्तु ते || २ ||

कुकर्म-कुसंग-कुबुद्धि-कुदृष्टिविनाशिनी |
चामुण्डे चण्डमुण्डमथने महिषासुरमर्दिनी नमोSस्तु ते || ३ ||

प्रातर्बाला च मध्यान्हे यौवनस्था भवेत् पुनः |
वृद्धा सायं भगवति महादेव्यै नमो नमः || ४ ||

या देवी सर्वभूतेषु मातृरुपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५ ||

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *