Hanuman, SHRIMAD HANUMAN VANDANAM

॥ श्रीहनुमद्वन्दनम् ॥ अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ १ ॥ अञ्जनीगर्भसम्भूत कपीन्द्रसचिवोत्तम । रामप्रिय नमस्तुभ्यं हनूमन् रक्ष सर्वदा ॥ २ ॥ अतुलितबलधामं स्वर्णशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् । सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि ॥ ३ ॥ अपराजित पिङ्गाक्ष नमस्ते राजपूजित । दीने मयि दयां कृत्वा मम दुःखं विनाशय ॥ ४ ॥ अशेषलङ्कापतिसैन्यहन्ता श्रीरामसेवाचरणैककर्ता ।…

Hanuman, HANUMAN VADVANAL STOTRAM

॥ श्री हनुमद्वाडवानलस्तोत्रम् ॥ श्रीगणेशाय नमः । ॐ अस्य श्रीहनुमद्वाडवानलस्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिः, श्रीवडवानलहनुमान् देवता, मम समस्तरोगप्रशमनार्थं, आयुरारोग्यैश्वर्याभिवृद्ध्यर्थं, समस्तपापक्षयार्थं, सीतारामचन्द्रप्रीत्यर्थं च हनुमद्वाडवानलस्तोत्रजपमहं करिष्ये ॥ ॐ ह्रां ह्रीं ॐ नमो भगवते श्री महाहनुमते प्रकटपराक्रम सकलदिङ्मण्डलयशोवितानधवलीकृतजगत्त्रितय वज्रदेह रुद्रावतार लङ्कापुरीदहन उमाअमलमन्त्र उदधिबन्धन दशशिरःकृतान्तक सीताश्वसन वायुपुत्र अञ्जनीगर्भसम्भूत श्रीरामलक्ष्मणानन्दकर कपिसैन्यप्राकार सुग्रीवसाह्य रणपर्वतोत्पाटन कुमारब्रह्मचारिन् गभीरनाद सर्वपापग्रहवारण सर्वज्वरोच्चाटन डाकिनीविध्वंसन ॐ ह्रां ह्रीं ॐ…

|

Meaning of Hanuman Chalisa in English

[ad name=”HTML”] .. हनुमान चालीसा – अर्थ .. Doha With the dust of Guru’s lotus feet, I fiirst clean the mirror of my heart and then narrrate the sacred glory of Sri Ramachandra, the supreme among the Raghu dynasty, the giver of four fold attainments of life. (The fourfold attainments are Kama, Artha, Dharma, Moksha…

Hanuman, SHRI ANJANEYA SAHASRANAM STOTRAM

श्री आञ्जनेय सहस्रनामस्तोत्रम् .. .. श्रीः.. Shri Anjaneya or Hanuman Stotra of 1000 Names .. श्री आञ्जनेय सहस्रनामस्तोत्रम् .. उद्यदादित्य संकाशं उदार भुज विक्रमम् . कन्दर्प कोटि लावण्यं सर्व विद्या विशारदम् .. श्री राम हृदयानंदं भक्त कल्प महीरुहम् . अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् .. अथ सहस्रनाम स्तोत्रम् . हनुमान् श्री प्रदो वायु पुत्रो रुद्रो…

Hanuman, ANJANEYA EVAM HANUMAT BHUJANGAPRAYAR STOTRAM

॥ श्रीमदाञ्जनेय भुजङ्गप्रयार स्तोत्रम् १ ॥ मनोजवं मारुततुल्यवेगम् जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यम् श्रीरामदूतं शरणं प्रपद्ये ॥ बुद्दिर्बलं यशो धैर्यं निर्भयत्वं अरोगता । अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद् भवेत् ॥ ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि तन्नो हनुमत् प्रचोदयात् ॥ ॐ फ्रौं । ॐ नमो हनुमते आवेषे आवेषे स्वाहा । ॐ हूं हनुमते रुद्रात्मकाये हूं फट्…

Hanuman, ANJANEYA DVADASHANAM STOTRAM

॥ श्री आंजनेय द्वादशनाम स्तोत्रम् ॥ हनुमानंजनासूनुः वायुपुत्रो महाबलः । रामेष्टः फल्गुणसखः पिंगाक्षोऽमितविक्रमः ॥ १ ॥ उदधिक्रमणश्चैव सीताशोक विनाशकः । लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा ॥ २ ॥ द्वादशैतानि नामानि कपींद्रस्य महात्मनः । स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः । तस्यमृत्यु भयंनास्ति सर्वत्र विजयीभवेत् ॥ Hanuman, ANJANEYA DVADASHANAM STOTRAM  

Hanuman, ANJANEYA GAYATRI, DHYANAM , TRIKALA VANDANAM

॥ आञ्जनेय गायत्रि , ध्यानं , त्रिकाल वंदनं ॥ श्री आञ्जनेय स्वामी परदेवताभ्यो नमः ध्यानम् उद्यदादित्य संकाशं उदार भुज विक्रमम् । कन्दर्प कोटि लावण्यं सर्व विद्या विशारदम् ॥ श्री राम हृदयानंदं भक्त कल्प महीरुहम् । अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ अञ्जनानन्दनं वीरं जानकी शोकनाशनम् । कपीशं अक्षहन्तारं वन्दे लंका भयंकरम् ॥ आञ्जनेयं अतिपाटलाननं कञनाद्रि…

Hanuman – Anjaney Ashtottar Shatanama Stotra

॥ श्रीमदाञ्जनेयाष्टोत्तरशतनामस्तोत्रम् कालिकारहस्यतः ॥ आञ्जनेयो महावीरो हनुमान्मारुतात्मजः । तत्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः ॥ १ ॥ अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः । सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः ॥ २ ॥ परविद्यापरीहारः परशौर्यविनाशनः । परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः ॥ ३ ॥ सर्वग्रहविनाशी च भीमसेनसहायकृत् । सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥ ४ ॥ पारिजातद्रुमूलस्थः सर्वमन्त्रस्वरूपवान् । सर्वतन्त्रस्वरूपी च सर्वयन्त्रात्मकस्तथा ॥ ५ ॥ कपीश्वरो महाकायः सर्वरोगहरः प्रभुः । बलसिद्धिकरः…