Hanuman, SHRI ANJANEYA SAHASRANAM STOTRAM

श्री आञ्जनेय सहस्रनामस्तोत्रम् ..

.. श्रीः..
Shri Anjaneya or Hanuman Stotra of 1000 Names
.. श्री आञ्जनेय सहस्रनामस्तोत्रम् ..
उद्यदादित्य संकाशं उदार भुज विक्रमम् .
कन्दर्प कोटि लावण्यं सर्व विद्या विशारदम् ..
श्री राम हृदयानंदं भक्त कल्प महीरुहम् .
अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ..
अथ सहस्रनाम स्तोत्रम् .
हनुमान् श्री प्रदो वायु पुत्रो रुद्रो अनघो अजरः .
अमृत्युर् वीरवीरश्च ग्रामावासो जनाश्रयः .. १..
धनदो निर्गुणः शूरो वीरो निधिपतिर् मुनिः .
पिन्गाक्षो वरदो वाग्मी सीता शोक विनाशकः .. २..
शिवः शर्वः परो अव्यक्तो व्यक्ताव्यक्तो धराधरः .
पिन्गकेशः पिन्गरोमा श्रुतिगम्यः सनातनः .. ३..
अनादिर्भगवान् देवो विश्व हेतुर् निराश्रयः .
आरोग्यकर्ता विश्वेशो विश्वनाथो हरीश्वरः .. ४..
भर्गो रामो राम भक्तः कल्याणः प्रकृति स्थिरः .
विश्वम्भरो विश्वमूर्तिः विश्वाकारश्च विश्वपाः .. ५..
विश्वात्मा विश्वसेव्यो अथ विश्वो विश्वहरो रविः .
विश्वचेष्टो विश्वगम्यो विश्वध्येयः कलाधरः .. ६..
प्लवंगमः कपिश्रेष्टो वेदवेद्यो वनेचरः .
बालो वृद्धो युवा तत्त्वं तत्त्वगम्यः सुखो ह्यजः .. ७..
अन्जनासूनुरव्यग्रो ग्राम ख्यातो धराधरः .
भूर्भुवस्स्वर्महर्लोको जनो लोकस्तपो अव्ययः .. ८..
सत्यं ओम्कार गम्यश्च प्रणवो व्यापको अमलः .
शिवो धर्म प्रतिष्ठाता रामेष्टः फल्गुणप्रियः .. ९..
गोष्पदीकृतवारीशः पूर्णकामो धरापतिः .
रक्षोघ्नः पुण्डरीकाक्षः शरणागतवत्सलः .. १०..
जानकी प्राण दाता च रक्षः प्राणापहारकः .
पूर्णसत्त्वः पीतवासा दिवाकर समप्रभः .. ११..
द्रोणहर्ता शक्तिनेता शक्ति राक्षस मारकः .
अक्षघ्नो रामदूतश्च शाकिनी जीव हारकः .. १२..
भुभुकार हतारातिर्दुष्ट गर्व प्रमर्दनः .
हेतुः सहेतुः प्रंशुश्च विश्वभर्ता जगद्गुरुः .. १३..
जगत्त्राता जगन्नथो जगदीशो जनेश्वरः .
जगत्पिता हरिः श्रीशो गरुडस्मयभंजनः .. १४..
पार्थध्वजो वायुसुतो अमित पुच्छो अमित प्रभः .
ब्रह्म पुच्छं परब्रह्मापुच्छो रामेष्ट एव च .. १५..
सुग्रीवादि युतो ज्ञानी वानरो वानरेश्वरः .
कल्पस्थायी चिरंजीवी प्रसन्नश्च सदा शिवः .. १६..
सन्नतिः सद्गतिः भुक्ति मुक्तिदः कीर्ति दायकः .
कीर्तिः कीर्तिप्रदश्चैव समुद्रः श्रीप्रदः शिवः .. १७..
उदधिक्रमणो देवः संसार भय नाशनः .
वार्धि बंधनकृद् विश्व जेता विश्व प्रतिष्ठितः .. १८..
लंकारिः कालपुरुषो लंकेश गृह भंजनः .
भूतावासो वासुदेवो वसुस्त्रिभुवनेश्वरः .. १९..
श्रीरामदूतः कृष्णश्च लंकाप्रासादभंजकः .
कृष्णः कृष्ण स्तुतः शान्तः शान्तिदो विश्वपावनः .. २०..
विश्व भोक्ता च मारघ्नो ब्रह्मचारी जितेन्द्रियः .
ऊर्ध्वगो लान्गुली मालि लान्गूल हत राक्षसः .. २१..
समीर तनुजो वीरो वीरमारो जयप्रदः .
जगन्मन्गलदः पुण्यः पुण्य श्रवण कीर्तनः .. २२..
पुण्यकीर्तिः पुण्य गतिर्जगत्पावन पावनः .
देवेशो जितमारश्च राम भक्ति विधायकः .. २३..
ध्याता ध्येयो भगः साक्षी चेत चैतन्य विग्रहः .
ञानदः प्राणदः प्राणो जगत्प्राणः समीरणः .. २४..
विभीषण प्रियः शूरः पिप्पलायन सिद्धिदः .
सुहृत् सिद्धाश्रयः कालः काल भक्षक भंजनः .. २५..
लंकेश निधनः स्थायी लंका दाहक ईश्वरः .
चन्द्र सूर्य अग्नि नेत्रश्च कालाग्निः प्रलयान्तकः .. २६..
कपिलः कपीशः पुण्यराशिः द्वादश राशिगः .
सर्वाश्रयो अप्रमेयत्मा रेवत्यादि निवारकः .. २७..
लक्ष्मण प्राणदाता च सीता जीवन हेतुकः .
रामध्येयो हृषीकेशो विष्णु भक्तो जटी बली .. २८..
देवारिदर्पहा होता कर्ता हर्ता जगत्प्रभुः .
नगर ग्राम पालश्च शुद्धो बुद्धो निरन्तरः .. २९..
निरंजनो निर्विकल्पो गुणातीतो भयंकरः .
हनुमांश्च दुराराध्यः तपस्साध्यो महेश्वरः .. ३०..
जानकी घनशोकोत्थतापहर्ता परात्परः .
वाडंभ्यः सदसद्रूपः कारणं प्रकृतेः परः .. ३१..
भाग्यदो निर्मलो नेता पुच्छ लंका विदाहकः .
पुच्छबद्धो यातुधानो यातुधान रिपुप्रियः .. ३२..
चायापहारी भूतेशो लोकेश सद्गति प्रदः .
प्लवंगमेश्वरः क्रोधः क्रोध संरक्तलोचनः .. ३३..
क्रोध हर्ता ताप हर्ता भाक्ताभय वरप्रदः.
भक्तानुकंपी विश्वेशः पुरुहूतः पुरंदरः .. ३४..
अग्निर्विभावसुर्भास्वान् यमो निष्कृतिरेवच .
वरुणो वायुगतिमान् वायुः कौबेर ईश्वरः .. ३५..
रविश्चन्द्रः कुजः सौम्यो गुरुः काव्यः शनैश्वरः .
राहुः केतुर्मरुद्धाता धर्ता हर्ता समीरजः .. ३६..
मशकीकृत देवारि दैत्यारिः मधुसूदनः .
कामः कपिः कामपालः कपिलो विश्व जीवनः .. ३७..
भागीरथी पदांभोजः सेतुबंध विशारदः .
स्वाहा स्वधा हविः कव्यं हव्यवाह प्रकाशकः .. ३८..
स्वप्रकाशो महावीरो लघुश्च अमित विक्रमः .
प्रडीनोड्डीनगतिमान् सद्गतिः पुरुषोत्तमः .. ३९..
जगदात्मा जगध्योनिर्जगदंतो ह्यनंतकः .
विपाप्मा निष्कलंकश्च महान् मदहंकृतिः .. ४०..
खं वायुः पृथ्वी ह्यापो वह्निर्दिक्पाल एव च .
क्षेत्रज्ञः क्षेत्र पालश्च पल्वलीकृत सागरः .. ४१..
हिरण्मयः पुराणश्च खेचरो भुचरो मनुः .
हिरण्यगर्भः सूत्रात्मा राजराजो विशांपतिः .. ४२..
वेदांत वेद्यो उद्गीथो वेदवेदंग पारगः .
प्रति ग्रामस्थितः साध्यः स्फूर्ति दात गुणाकरः .. ४३..
नक्षत्र माली भूतात्मा सुरभिः कल्प पादपः .
चिन्ता मणिर्गुणनिधिः प्रजा पतिरनुत्तमः .. ४४..
पुण्यश्लोकः पुरारातिर्ज्योतिष्मान् शर्वरीपतिः .
किलिकिल्यारवत्रस्तप्रेतभूतपिशाचकः .. ४५..
रुणत्रय हरः सूक्ष्मः स्तूलः सर्वगतिः पुमान् .
अपस्मार हरः स्मर्ता शृतिर्गाथा स्मृतिर्मनुः .. ४६..
स्वर्ग द्वारं प्रजा द्वारं मोक्ष द्वारं कपीश्वरः .
नाद रूपः पर ब्रह्म ब्रह्म ब्रह्म पुरातनः .. ४७..
एको नैको जनः शुक्लः स्वयं ज्योतिर्नाकुलः .
ज्योतिः ज्योतिरनादिश्च सात्त्विको राजसत्तमः .. ४८..
तमो हर्ता निरालंबो निराकारो गुणाकरः .
गुणाश्रयो गुणमयो बृहत्कायो बृहद्यशः .. ४९..
बृहद्धनुर् बृहत्पादो बृहन्मूर्धा बृहत्स्वनः .
बृहत् कर्णो बृहन्नासो बृहन्नेत्रो बृहत्गलः .. ५०..
बृहध्यन्त्रो बृहत्चेष्टो बृहत् पुच्छो बृहत् करः .
बृहत्गतिर्बृहत्सेव्यो बृहल्लोक फलप्रदः ..५१..
बृहच्छक्तिर्बृहद्वांछा फलदो बृहदीश्वरः .
बृहल्लोक नुतो द्रष्टा विद्या दात जगद् गुरुः .. ५२..
देवाचार्यः सत्य वादी ब्रह्म वादी कलाधरः .
सप्त पातालगामी च मलयाचल संश्रयः .. ५३..
उत्तराशास्थितः श्रीदो दिव्य औषधि वशः खगः .
शाखामृगः कपीन्द्रश्च पुराणः श्रुति संचरः .. ५४..
चतुरो ब्राह्मणो योगी योगगम्यः परात्परः .
अनदि निधनो व्यासो वैकुण्ठः पृथ्वी पतिः .. ५५..
पराजितो जितारातिः सदानन्दश्च ईशिता .
गोपालो गोपतिर्गोप्ता कलिः कालः परात्परः .. ५६..
मनोवेगी सदा योगी संसार भय नाशनः .
तत्त्व दाता च तत्त्वज्ञस्तत्त्वं तत्त्व प्रकाशकः .. ५७..
शुद्धो बुद्धो नित्यमुक्तो भक्त राजो जयप्रदः .
प्रलयो अमित मायश्च मायातीतो विमत्सरः .. ५८..
माया-निर्जित-रक्षाश्च माया-निर्मित-विष्टपः .
मायाश्रयश्च निर्लेपो माया निर्वंचकः सुखः .. ५९..
सुखी सुखप्रदो नागो महेशकृत संस्तवः .
महेश्वरः सत्यसंधः शरभः कलि पावनः .. ६०..
रसो रसज्ञः सम्मनस्तपस्चक्षुश्च भैरवः .
घ्राणो गन्धः स्पर्शनं च स्पर्शो अहंकारमानदः .. ६१..
नेति-नेति-गम्यश्च वैकुण्ठ भजन प्रियः .
गिरीशो गिरिजा कान्तो दूर्वासाः कविरंगिराः .. ६२..
भृगुर्वसिष्टश्च यवनस्तुम्बुरुर्नारदो अमलः .
विश्व क्षेत्रं विश्व बीजं विश्व नेत्रश्च विश्वगः .. ६३..
याजको यजमानश्च पावकः पितरस्तथा .
श्रद्ध बुद्धिः क्षमा तन्द्रा मन्त्रो मन्त्रयुतः स्वरः .. ६४..
राजेन्द्रो भूपती रुण्ड माली संसार सारथिः .
नित्यः संपूर्ण कामश्च भक्त कामधुगुत्तमः .. ६५..
गणपः कीशपो भ्राता पिता माता च मारुतिः .
सहस्र शीर्षा पुरुषः सहस्राक्षः सहस्रपात् .. ६६..
कामजित् काम दहनः कामः काम्य फल प्रदः .
मुद्राहारी राक्षसघ्नः क्षिति भार हरो बलः .. ६७..
नख दंष्ट्र युधो विष्णु भक्तो अभय वर प्रदः .
दर्पहा दर्पदो दृप्तः शत मूर्तिरमूर्तिमान् .. ६८..
महा निधिर्महा भोगो महा भागो महार्थदः .
महाकारो महा योगी महा तेजा महा द्युतिः .. ६९..
महा कर्मा महा नादो महा मन्त्रो महा मतिः .
महाशयो महोदारो महादेवात्मको विभुः .. ७०..
रुद्र कर्मा कृत कर्मा रत्न नाभः कृतागमः .
अम्भोधि लंघनः सिंहो नित्यो धर्मः प्रमोदनः .. ७१..
जितामित्रो जयः सम विजयो वायु वाहनः .
जीव दात सहस्रांशुर्मुकुन्दो भूरि दक्षिणः .. ७२..
सिद्धर्थः सिद्धिदः सिद्ध संकल्पः सिद्धि हेतुकः .
सप्त पातालचरणः सप्तर्षि गण वन्दितः .. ७३..
सप्ताब्धि लंघनो वीरः सप्त द्वीपोरुमण्डलः .
सप्तांग राज्य सुखदः सप्त मातृ निशेवितः .. ७४..
सप्त लोकैक मुकुटः सप्त होता स्वराश्रयः .
सप्तच्छन्दो निधिः सप्तच्छन्दः सप्त जनाश्रयः .. ७५..
सप्त सामोपगीतश्च सप्त पातल संश्रयः .
मेधावी कीर्तिदः शोक हारी दौर्भग्य नाशनः .. ७६..
सर्व वश्यकरो गर्भ दोषघ्नः पुत्रपौत्रदः .
प्रतिवादि मुखस्तंभी तुष्टचित्तः प्रसादनः .. ७७..
पराभिचारशमनो दुःखघ्नो बंध मोक्षदः .
नव द्वार पुराधारो नव द्वार निकेतनः .. ७८..
नर नारायण स्तुत्यो नरनाथो महेश्वरः .
मेखली कवची खद्गी भ्राजिष्णुर्जिष्णुसारथिः .. ७९..
बहु योजन विस्तीर्ण पुच्छः पुच्छ हतासुरः .
दुष्टग्रह निहंता च पिशाच ग्रह घातकः .. ८०..
बाल ग्रह विनाशी च धर्मो नेता कृपकरः .
उग्रकृत्यश्चोग्रवेग उग्र नेत्रः शत क्रतुः .. ८१..
शत मन्युस्तुतः स्तुत्यः स्तुतिः स्तोता महा बलः .
समग्र गुणशाली च व्यग्रो रक्षो विनाशकः .. ८२..
रक्षोघ्न हस्तो ब्रह्मेशः श्रीधरो भक्त वत्सलः .
मेघ नादो मेघ रूपो मेघ वृष्टि निवारकः .. ८३..
मेघ जीवन हेतुश्च मेघ श्यामः परात्मकः .
समीर तनयो बोध्ह तत्त्व विद्या विशारदः .. ८४..
अमोघो अमोघहृष्टिश्च इष्टदो अनिष्ट नाशनः .
अर्थो अनर्थापहारी च समर्थो राम सेवकः .. ८५..
अर्थी धन्यो असुरारातिः पुण्डरीकाक्ष आत्मभूः .
संकर्षणो विशुद्धात्मा विद्या राशिः सुरेश्वरः .. ८६..
अचलोद्धरको नित्यः सेतुकृद् राम सारथिः .
आनन्दः परमानन्दो मत्स्यः कूर्मो निधिःशमः .. ८७..
वाराहो नारसिंहश्च वामनो जमदग्निजः .
रामः कृष्णः शिवो बुद्धः कल्की रामाश्रयो हरः .. ८८..
नन्दी भृन्गी च चण्डी च गणेशो गण सेवितः .
कर्माध्यक्ष्यः सुराध्यक्षो विश्रामो जगतांपतिः .. ८९..
जगन्नथः कपि श्रेष्टः सर्वावसः सदाश्रयः .
सुग्रीवादिस्तुतः शान्तः सर्व कर्मा प्लवंगमः .. ९०..
नखदारितरक्षाश्च नख युद्ध विशारदः .
कुशलः सुघनः शेषो वासुकिस्तक्षकः स्वरः .. ९१..
स्वर्ण वर्णो बलाढ्यश्च राम पूज्यो अघनाशनः .
कैवल्य दीपः कैवल्यं गरुडः पन्नगो गुरुः .. ९२..
किल्यारावहतारातिगर्वः पर्वत भेदनः .
वज्रांगो वज्र वेगश्च भक्तो वज्र निवारकः .. ९३..
नखायुधो मणिग्रीवो ज्वालामाली च भास्करः .
प्रौढ प्रतापस्तपनो भक्त ताप निवारकः .. ९४..
शरणं जीवनं भोक्ता नानाचेष्टोह्यचंचलः .
सुस्वस्थो अस्वास्थ्यहा दुःखशमनः पवनात्मजः .. ९५..
पावनः पवनः कान्तो भक्तागस्सहनो बलः .
मेघ नादरिपुर्मेघनाद संहृतराक्षसः .. ९६..
क्षरो अक्षरो विनीतात्मा वानरेशः सतांगतिः .
श्री कण्टः शिति कण्टश्च सहायः सहनायकः .. ९७..
अस्तूलस्त्वनणुर्भर्गो देवः संसृतिनाशनः .
अध्यात्म विद्यासारश्च अध्यात्मकुशलः सुधीः .. ९८..
अकल्मषः सत्य हेतुः सत्यगः सत्य गोचरः .
सत्य गर्भः सत्य रूपः सत्यं सत्य पराक्रमः .. ९९..
अन्जना प्राणलिंगच वायु वंशोद्भवः शुभः .
भद्र रूपो रुद्र रूपः सुरूपस्चित्र रूपधृत् .. १००..
मैनाक वंदितः सूक्ष्म दर्शनो विजयो जयः .
क्रान्त दिग्मण्डलो रुद्रः प्रकटीकृत विक्रमः .. १०१..
कम्बु कण्टः प्रसन्नात्मा ह्रस्व नासो वृकोदरः .
लंबोष्टः कुण्डली चित्रमाली योगविदां वरः .. १०२..
विपश्चित् कविरानन्द विग्रहो अनन्य शासनः .
फल्गुणीसूनुरव्यग्रो योगात्मा योगतत्परः .. १०३..
योग वेद्यो योग कर्ता योग योनिर्दिगंबरः .
अकारादि क्षकारान्त वर्ण निर्मित विग्रहः .. १०४..
उलूखल मुखः सिंहः संस्तुतः परमेश्वरः .
श्लिष्ट जंघः श्लिष्ट जानुः श्लिष्ट पाणिः शिखा धरः .. १०५..
सुशर्मा अमित शर्मा च नारयण परायणः .
जिष्णुर्भविष्णू रोचिष्णुर्ग्रसिष्णुः स्थाणुरेव च .. १०६..
हरी रुद्रानुकृद् वृक्ष कंपनो भूमि कंपनः .
गुण प्रवाहः सूत्रात्मा वीत रागः स्तुति प्रियः .. १०७..
नाग कन्या भय ध्वंसी रुक्म वर्णः कपाल भृत् .
अनाकुलो भवोपायो अनपायो वेद पारगः .. १०८..
अक्षरः पुरुषो लोक नाथो रक्ष प्रभु दृडः .
अष्टांग योग फलभुक् सत्य संधः पुरुष्टुतः .. १०९..
स्मशान स्थन निलयः प्रेत विद्रावण क्षमः .
पंचाक्षर परः पंच मातृको रंजनध्वजः .. ११०..
योगिनी वृन्द वंद्यश्च शत्रुघ्नो अनन्त विक्रमः .
ब्रह्मचारी इन्द्रिय रिपुः धृतदण्डो दशात्मकः .. १११..
अप्रपंचः सदाचारः शूर सेना विदारकः .
वृद्धः प्रमोद आनंदः सप्त जिह्व पतिर्धरः .. ११२..
नव द्वार पुराधारः प्रत्यग्रः सामगायकः .
षट्चक्रधामा स्वर्लोको भयह्यन्मानदो अमदः .. ११३..
सर्व वश्यकरः शक्तिरनन्तो अनन्त मंगलः .
अष्ट मूर्तिर्धरो नेता विरूपः स्वर सुन्दरः .. ११४..
धूम केतुर्महा केतुः सत्य केतुर्महारथः .
नन्दि प्रियः स्वतन्त्रश्च मेखली समर प्रियः .. ११५..
लोहांगः सर्वविद् धन्वी षट्कलः शर्व ईश्वरः .
फल भुक् फल हस्तश्च सर्व कर्म फलप्रदः .. ११६..
धर्माध्यक्षो धर्मफलो धर्मो धर्मप्रदो अर्थदः .
पंच विंशति तत्त्वज्ञः तारक ब्रह्म तत्परः .. ११७..
त्रि मार्गवसतिर्भूमिः सर्व दुःख निबर्हणः .
ऊर्जस्वान् निष्कलः शूली माली गर्जन्निशाचरः .. ११८..
रक्तांबर धरो रक्तो रक्त माला विभूषणः .
वन माली शुभांगश्च श्वेतः स्वेतांबरो युवा .. ११९..
जयो जय परीवारः सहस्र वदनः कविः .
शाकिनी डाकिनी यक्ष रक्षो भूतौघ भंजनः .. १२०..
सध्योजातः कामगतिर् ज्ञान मूर्तिः यशस्करः .
शंभु तेजाः सार्वभौमो विष्णु भक्तः प्लवंगमः .. १२१..
चतुर्नवति मन्त्रज्ञः पौलस्त्य बल दर्पहा .
सर्व लक्ष्मी प्रदः श्रीमान् अन्गदप्रिय ईडितः .. १२२..
स्मृतिर्बीजं सुरेशानः संसार भय नाशनः .
उत्तमः श्रीपरीवारः श्री भू दुर्गा च कामाख्यक .. १२३..
सदागतिर्मातरिश्च राम पादाब्ज षट्पदः .
नील प्रियो नील वर्णो नील वर्ण प्रियः सुहृत् .. १२४..
राम दूतो लोक बन्धुः अन्तरात्मा मनोरमः .
श्री राम ध्यानकृद् वीरः सदा किंपुरुषस्स्तुतः .. १२५..
राम कार्यांतरंगश्च शुद्धिर्गतिरानमयः .
पुण्य श्लोकः परानन्दः परेशः प्रिय सारथिः .. १२६..
लोक स्वामि मुक्ति दाता सर्व कारण कारणः .
महा बलो महा वीरः पारावारगतिर्गुरुः .. १२७..
समस्त लोक साक्षी च समस्त सुर वंदितः .
सीता समेत श्री राम पाद सेवा दुरंधरः .. १२८..
इति श्री सीता समेत श्री राम पाद सेवा दुरंधर
श्री हनुमत् सहस्र नाम स्तोत्रं संपूर्णं ..

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *