SAPTASHLOKI GITA

These SAPTA SHLOKI GITA in this order from Bhagawad Gita have been published by Gita press, Gorakpur, in their collection of stotras called Stotra Ratnavali and Gita Makarandam published by Sru Sukabrahmasrramam, Sri Kalahasti. It presents in a nutshell, the teachings contained in the 700 slokas of Bhagawad Gita. This Saptha Sloki Gita is recited as a daily prayer by Kashmiri Pundits for hundrerds of years.

Sapta Shloki Gita
Sapta Shloki Gita

 

॥ सप्तश्लोकीगीता ॥

श्री गणेशाय नमः ।

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ ८-१३ ॥

स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ११-३६ ॥

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३-१४ ॥

कविं पुराणमनुशासितार-मणोरणीयंसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूप-मादित्यवर्णं तमसः परस्तात् ॥ ८-९ ॥

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १५-१ ॥

सर्वस्य चाहं हृदि सन्निविष्टोमत्तः स्मृतिर्ज्ञानमपोहनञ्च ।
वेदैश्च सर्वैरहमेव वेद्योवेदान्तकृद्वेदविदेव चाहम् ॥ १५-१५ ॥

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ९-३४ ॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सप्तश्लोकी गीता सम्पूर्णा ॥

saptashloki geeta meaning , saptashloki gita in hindi ,saptashloki bhagavad gita , ek shloki geeta in hindi

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *