गणपती बाप्पांच्या आरतीनंतर – Shlok after Ganpati Aarti Ending

Ghalin lotangan vandin charan II
Dolyani pahin rup tujhe I
Preme alingan anande pujin I
Bhave ovaleen mhane nama II 1 II
Twamev mata cha Pita twamev I
Twamev bandhusch sakha twamev II
Twamev Vidhya dravinam twamev I
Twamev sarwam mam dev dev II 2 II
Kayena vacha manasendriyenva
Buddhayatmna va prakrutiswabhavat II
Karomi yadhyat sakalam parasmai
Narayanayeti samarpayami II 3 II
Achyutam keshavam ramnarayanam
krushanadamodaram vasudevam hari II
Shridharam Madhavam gopikavallabham
Janaki nayakam ramchandra bhaje II 4 II
Hare ram hare ram ram ram hare hare II
Hare krishna hare krishna Krishna
Krishna hare hare IIafter ganpati aarti

Shlokas AFTER Aarti


Shloka 1
karpūra gauraṁ karuṇāvatāram saṁsārasāram bhujagendra
hāram |
sadā vasantaṁ hṛdayāravinde bhavaṁ bhavānī sahitam
namāmi ||
Shloka 2
maṅgalaṁ bhagavān viṣṇuḥ maṅgalaṁ garuḍadhvajaḥ |
maṅgalaṁ punḍarīkākṣaṁ maṅgalāyatano hariḥ ||
Shloka 3
sarva maṅgalamāṅgalye śive sarvārthasādhake|
śaraṇye tryambake gauri nārāyaṇi namo’stu te ||
Shloka 4
om kāyena vācā manasendriyairvā buddhyātmanā vā
prakṛtessvabhāvāt |
karoomi yadyatsakalam parasmai nārāyaṇāyeti samarpayāmi ||
Shloka 5
yāni kāni ca pāpāni janmāntara kṛtāni ca |
tāni tāni vinaśyanti pradakṣiṇapade pade ||
Shloka 6
Om pūrṇa̱mada̱ḥ pūrṇa̱midaṁ̱ pūrṇā̱tpūrṇa̱muda̱cyate |
pūrṇa̱sya pūrṇa̱mādā̱ya pūrṇa̱mevāvaśi̱ṣyate ||
om śā̱ntiḥ śā̱ntiḥ śā̱ntiḥ ||

Aartinantar Mhanayache Marathi Shlok end of Aarti

Sada Sarvada Yog tuza ghadava
Tujhe karani deh majha padava
Upekshu nako gunavanta ananta
Raghunayaka magane hechi aata

Kailasrana shiv chandramauli
Phanindra matha mukuti jhalali
Karunyasindhu bhavdukh hari
Tujvin shambho maj kon tari

udala udala kapi to udala
samudra ulatoni Lankeshi gela
lankeshi jauni vichar kela
Namaskar maza tya Marutila

jya jya thikani man jay maze
tya tya thikani nijarup tuze
mee thevito mastak jya thikani
tethe tuze satguru pay donhi

Morya Morya Mee Bal Tahne
Tujheech seva karu kay jane
Aparadh majhe kotyanu koti
Moreshwara ba tu ghal poti

Alankapuri punyabhumi pavitra
Tithe nandato dnyanraja supatra
Jaya Aathavito ghade punyarashi
Namaskar majha dnyaneshwarasi

Shukasarikhe purn vairagya jyache
Vasisthapari dnyan yogeshwarache
Kavi valmikisarikha thor aisa
Namskar majha taya Ramdasa

 

aarti ke baad ke shlok

shlok after ganpati aarti
ganpati shlok in marathi
ganpati shlok mp3 free download
ganpati shlok in sanskrit
ganpati shlok lyrics
ganpati shlok in marathi lyrics
ganpati shlok in marathi mp3
ganesha slokas in sanskrit
ganesh aarti marathi written
gujarati ganesh aarti lyrics
karpoora aarti mantra in tamil
aarti sangrah gita press pdf
ghalin lotangan aarti marathi pdf
aarti mantra mp3 download
ganpati shlok in marathi pdf
aarti ke baad ke shlok

Similar Posts

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *