Skip to content
chalisa.co.in

Chalisa and Aarti Sangrah in Hindi

Mantra Shloka and Stotras

  • Ganpati decoration ideas with paper flowers – Eco friendly ganpati decoration ideas at home Articles
  • My First English Marathi Dictionary Pdf Uncategorized
  • Yatra at Ashtavinayaka temples Spiritual Journey
  • Aarti of all Gods in hindi download pdf Aarati
  • Shree Sharada Chalisa in Hindi Chalisa
  • Srila Gopal Krishna Goswami Maharaja Articles
  • Scorpio 2016 Horoscope Articles
  • Shree Pitar Chalisa – pitra chalisa in Hindi Aarati

Ahalya Krutha Rama Stotram

Posted on April 5, 2017 By admin No Comments on Ahalya Krutha Rama Stotram

॥ श्रीरामस्तोत्रं अहल्याकृतम् ॥

श्री गणेशाय नमः ।

अहल्योवाचः ।

अहो कृतार्थाऽस्मि जगन्निवास ते पादाब्जसंलग्नरजःकणादहम् ।
स्पृशामि यत्पद्मजशङ्करादिभिर्विमृग्यते रन्धितमानसैः सदा ॥ १॥

अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत् ।
चलस्यजस्रं चरणादिवर्जितः सम्पूर्ण आनन्दमयोऽतिमायिकः ॥ २॥

यत्पादपङ्कजपरागपवित्रगात्रा भागीरथी भवविरिञ्चिमुखान्पुनाति ।
साक्षात्स एव मम दृग्विषयो यदास्ते किं वर्ण्यते मम पुराकृतभागधेयम् ॥ ३॥

मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम् ।
धनुर्धरं पद्मविशाललोचनं भजामि नित्यं न परान्भजिष्ये ॥ ४॥

यत्पादपङ्करजः श्रुतिभिर्विमृग्यं यन्नाभिपङ्कजभवः कमलासनश्च ।
यन्नामसाररसिको भगवान्पुरारिस्तं रामचन्द्रमनिशं हृदि भावयामि ॥ ५॥

यस्यावतारचरितानि विरिञ्चिलोके गायन्ति नारदमुखा भवपद्मजाद्याः ।
आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्ये ॥ ६॥

सोऽयं परात्मा पुरुषः पुराण एषः स्वयंज्योतिरनन्त आद्यः । var एकः
मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एष रामः ॥ ७॥

अयं हि विश्वोद्भवसंयमानामेकः स्वमायागुणबिम्बितो यः ।
विरिञ्चिविष्ण्वीश्वरनामभेदान् धत्ते स्वतन्त्रः परिपूर्ण आत्मा ॥ ८॥

नमोऽस्तु ते राम तवाङ्घ्रिपङ्कजं श्रिया धृतं वक्षसि लालितं प्रियात् ।
आक्रान्तमेकेन जगत्त्रयं पुरा ध्येयं मुनीन्द्रैरभिमानवर्जितैः ॥ ९॥

जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः ।
सर्वभूतेष्वसंयुक्त एको भाति भवान्परः ॥ १०॥

ओंकारवाच्यस्त्वं राम वाचामविषयः पुमान् ।
वाच्यवाचकभेदेन भवानेव जगन्मयः ॥ ११॥

कार्यकारणकर्तृत्वफलसाधनभेदतः ।
एको विभासि राम त्वं मायया बहुरूपया ॥ १२॥

त्वन्मायामोहितधियस्त्वां न जानन्ति तत्त्वतः ।
मानुषं त्वाऽभिमन्यन्ते मायिनं परमेश्वरम् ॥ १३॥

आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः ।
असङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥ १४॥

योषिन्मूढाऽहमज्ञा ते तत्त्वं जाने कथं विभो ।
तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः ॥ १५॥

देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा ।
त्वत्पादकमले सक्ता भक्तिरेव सदाऽस्तु मे ॥ १६॥

नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल ।
नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तु ते ॥ १७॥

भवभयहरमेकं भानुकोटिप्रकाशं
करधृतशरचापं कालमेघावभासम् ।
कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यं
कमलविशदनेत्रं सानुजं राममीडे ॥ १८॥

स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम् ।
परिक्रम्य प्रणम्याशु साऽनुज्ञाता ययौ पतिम् ॥ १९॥

अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः ।
स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति ॥ २०॥

पुत्राद्यर्थे पठेद्भक्त्या रामं हृदि निधाय च ।
संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम् ॥ २१॥

सर्वान्कामानवाप्नोति रामचन्द्रप्रसादतः ॥ २२॥

ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा
मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः ।
नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या हृदिस्थं स्मरन्
ध्यायन्मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः ॥ २३॥

॥ इति श्रीमदध्यात्मरामायणे अहल्याविरचितं श्रीरामचन्द्रस्तोत्रं सम्पूर्णम् ॥

 

ahalya krutha rama stotram
ahalya stuti lyrics in malayalam

ahalya stuti in malayalam

ahalya stuti lyrics in hindi

adhyatma ramayanam malayalam pdf

Stotra Tags:ahalya krutha rama stotram

Post navigation

Previous Post: Brahma Krutha Rama Stotram – श्री राम स्तुती ब्रह्म देव कृत
Next Post: Mahadeva Krutha Rama Stotram

Related Posts

  • Chatushloki Bhagwat in sanskrit Stotra
  • Shubham karoti kalyanam shlok Stotra
  • Dhanvantari Stotra Stotra
  • Venkatesh Stotra in Marathi Stotra
  • Shree Akkalkotswami Stotra in Marathi and Mahatmya Stotra
  • Durga Kawach In Sanskrit Stotra

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Recent Posts

  • What did Aristotle say about the Earth and its motion?
  • The ultimate way to clean your toilet by Washing Powder!
  • Does staying up late at night cause diabetes?
  • Which is better for diabetic patients to eat, potatoes or carrots?
  • What are the benefits and drawbacks of pay per click advertising on search engines for selling products on Amazon?

Archives

  • February 2023
  • January 2023
  • June 2022
  • May 2022
  • April 2022
  • March 2022
  • December 2021
  • October 2021
  • September 2021
  • August 2021
  • July 2021
  • June 2021
  • May 2021
  • April 2021
  • March 2021
  • February 2021
  • January 2021
  • December 2020
  • November 2020
  • October 2020
  • August 2020
  • June 2020
  • March 2020
  • October 2019
  • September 2019
  • August 2019
  • March 2019
  • February 2019
  • January 2019
  • November 2018
  • October 2018
  • September 2018
  • August 2018
  • July 2018
  • June 2018
  • May 2018
  • April 2018
  • March 2018
  • February 2018
  • January 2018
  • November 2017
  • September 2017
  • August 2017
  • July 2017
  • June 2017
  • May 2017
  • April 2017
  • March 2017
  • February 2017
  • January 2017
  • December 2016
  • November 2016
  • October 2016
  • September 2016
  • August 2016
  • July 2016
  • April 2016
  • March 2016
  • February 2016
  • January 2016
  • December 2015
  • November 2015
  • October 2015
  • September 2015
  • August 2015
  • July 2015
  • June 2015
  • May 2015
  • April 2015
  • March 2015
  • February 2015
  • January 2015
  • December 2014
  • October 2014
  • September 2014
  • August 2014
  • June 2014
  • May 2014
  • January 2014
  • December 2013
  • November 2013
  • October 2013
  • September 2013
  • August 2013
  • July 2013
  • June 2013
  • May 2013

Tags

2016 aarti anjaneya ashtottar baba chalisa devi devotional songs sanskrit download durga english gayatri gujarati hanuman hindi hindu horoscope indian journey jyotirlinga kali lord mantra? marathi meaning modi MUMBAI namo navratri sanskrit saraswati shani shiv shree shri stotra stotram temple text tree vedic vishnu visit with yatra
  • How individuals can help overcome terrorism Uncategorized
  • तुळजादेवी स्तोत्र Stotra
  • Vishnu Sahasranamam Stotram lyrics in sanskrit Stotra
  • Mantra to reduce anxiety Mantras
  • “Chaturasya Kalidasasya” – The Clever Kalidasa – short moral stories in sanskrit with english translation Uncategorized
  • Shree Vindheshwari Chalisa in Hindi Aarati
  • Old weapons names and pictures – Part 1 History
  • Bhagavad Dhyanam from Shreemad Bhaagawat श्रीमद्भागवत Stotra

Copyright © 2023 Chalisa and Aarti Sangrah in Hindi.

Powered by PressBook News WordPress theme