Nitya Parayana Slokas in English

prabhaata shlOkaH
karaagrE vasatE lakshhmeeH karamadhyE sarasvatee ।
karamoolE sthitaa gauree prabhaatE karadarshanam ॥
[paaThabhEdaH – karamoolE tu gOviMdaH prabhaatE karadarshanam ॥
prabhaata bhoomi shlOkaH
samudra vasanE dEvee parvata stana maMDalE ।
vishhNupatni namastubhyaM, paadasparshaM kshhamasvamE ॥

sooryOdaya shlOkaH
brahmasvaroopa mudayE madhyaahnEtu mahEshvaram ।
saahaM dhyaayEtsadaa vishhNuM trimoortiM ca divaakaram ॥

snaana shlOkaH
gaMgE cha yamunE chaiva gOdaavaree sarasvatee
narmadE siMdhu kaavEree jalEsmin sannidhiM kuru ॥

namaskaara shlOkaH
tvamEva maataa cha pitaa tvamEva, tvamEva baMdhushcha sakhaa tvamEva ।
tvamEva vidyaa draviNaM tvamEva, tvamEva sarvaM mama dEvadEva ॥

bhasma dhaaraNa shlOkaH
shreekaraM cha pavitraM cha shOka nivaaraNam ।
lOkE vasheekaraM puMsaaM bhasmaM tryailOkya paavanam ॥

bhOjana poorva shlOkaaH
brahmaarpaNaM brahma haviH brahmaagnau brahmaNaahutam ।
brahmaiva tEna gaMtavyaM brahma karma samaadhinaH ॥

ahaM vaishvaanarO bhootvaa praaNinaaM dEhamaashritaH ।
praaNaapaana samaayuktaH pachaamyannaM chaturvidham ॥

annapoorNE sadaa poorNE shaMkarapraaNavallabhE ।
jjhNaanavairaagya siddhyarthaM bhikshhaaM dEhi ca paarvati ॥

tvadeeyaM vastu gOviMda tubhyamEva samarpayE ।
gRRihaaNa sumukhO bhootvaa praseeda paramEshvara ॥

bhOjanaanaMtara shlOkaH
agastyaM vainatEyaM cha shameeM cha baDabaalanam ।
aahaara pariNaamaarthaM smaraami cha vRRikOdaram ॥

saMdhyaa deepa darshana shlOkaH
deepajyOtiH paraM brahma deepajyOtirjanaardanaH ।
deepO haratu mE paapaM deepajyOtirnamO.astutE ॥

shubhaM karOti kalyaaNaM aarOgyaM dhanasaMpadaH ।
shatru-buddhi-vinaashaaya deepajyOtirnamO.astutE ॥

nidraa shlOkaH
raamaM skaMdhaM hanumantaM vainatEyaM vRRikOdaraM ।
shayanE yaH smarEnnityam dusvapna-stasyanashyati ॥

aparaadha kshhamaapaNa stOtraM
aparaadha sahasraaNi, kriyaMtE.aharnishaM mayaa ।
daasO.ayamiti maaM matvaa, kshhamasva paramEshvara ॥

karacharaNa kRRitaM vaa karma vaakkaayajaM vaa
shravaNa nayanajaM vaa maanasaM vaaparaadham ।
vihita mavihitaM vaa sarvamEtat kshhamasva
shiva shiva karuNaabdhE shree mahaadEva shaMbhO ॥

kaayEna vaachaa manasEMdriyairvaa
buddhyaatmanaa vaa prakRRitEH svabhaavaat ।
karOmi yadyatsakalaM parasmai
naaraayaNaayEti samarpayaami ॥

dEva stOtraaH

kaarya praaraMbha stOtraaH
shuklaaM baradharaM vishhNuM shashivarNam chaturbhujaM ।
prasannavadanaM dhyaayEt sarva vighnOpashaaMtayE ॥

yasyadvirada vaktraadyaaH paarishhadyaaH parashshataM ।
vighnaM nighnaMtu satataM vishhvaksEnaM tamaashrayE ॥

gaNEsha stOtraM
vakratuNDa mahaakaaya sooryakOTi samaprabhaH ।
nirvighnaM kuru mE dEva sarva kaaryEshhu sarvadaa ॥

agajaanana padmaarkaM gajaanana maharnisham ।
anEkadaM-taM bhaktaanaam-EkadaMta-mupaasmahE ॥

vishhNu stOtraM
shaaMtaakaaraM bhujagashayanaM padmanaabhaM surEshaM
vishvaadhaaraM gagana sadRRishaM mEghavarNaM shubhaaMgaM ।
lakshhmeekaaMtaM kamalanayanaM yOgihRRiddhyaanagamyaM
vaMdE vishhNuM bhavabhayaharaM sarvalOkaikanaathaM ॥

gaayatri maMtraM
OM bhoorbhuvassuvaH । tathsa”’viturvarE”””NyaM ।
bhargO”’ dEvasya”’ dheemahi । dhiyO yO na”’H prachOdayaa”””t ॥

shiva stOtraM
trya”’MbakaM yajaamahE sugandhiM pu”’shhTivardha”’naM ।
u
rvaarukami”’va baMdha”’naan-mRRityO”’r-mukshheeya maa.amRRitaa”””t ॥

vaMdE shaMbhumumaapatiM suraguruM vaMdE jagatkaaraNaM
vaMdE pannagabhooshhaNaM shashidharaM vaMdE pashoonaaM patim‌ ।
vaMdE sooryashashaaMka vahninayanaM vaMdE mukuMdapriyaM
vaMdE bhaktajanaashrayaM cha varadaM vaMdE shivaM shaMkaram‌ ॥

subrahmaNya stOtraM
shaktihastaM viroopaakshhaM shikhivaahaM shhaDaananaM
daaruNaM ripurOgaghnaM bhaavayE kukkuTa dhvajaM ।
skaMdaM shhaNmukhaM dEvaM shivatEjaM chaturbhujaM
kumaaraM svaaminaadhaM taM kaartikEyaM namaamyahaM ॥
guru shlOkaH
gururbrahmaa gururvishhNuH gururdEvO mahEshvaraH ।
guruH saakshhaat parabrahmaa tasmai shree guravE namaH ॥

hanuma stOtraaH
manOjavaM maaruta tulyavEgaM jitEndriyaM buddhimataaM varishhTaM ।
vaataatmajaM vaanarayoodha mukhyaM shreeraamadootaM shirasaa namaami ॥

buddhirbalaM yaSodhairyaM nirbhayatva-marOgataa ।
ajaaDyaM vaakpaTutvaM cha hanumat-smaraNaad-bhavEt ॥

jayatyati balO raamO lakshhmaNasya mahaabalaH ।
raajaa jayati sugreevO raaghavENaabhi paalitaH ॥

daasO.ahaM kOsalEMdrasya raamasyaaklishhTa karmaNaH ।
hanumaan shatrusainyaanaaM nihaMtaa maarutaatmajaH ॥

shreeraama stOtraaM
shree raama raama raamEti ramE raamE manOramE
sahasranaama tattulyaM raama naama varaananE

shree raamachaMdraH shritapaarijaataH samasta kalyaaNa guNaabhiraamaH ।
seetaamukhaaMbhOruhaachaMchareekO niraMtaraM maMgalamaatanOtu ॥

shreekRRishhNa stOtraM
maMdaaramoolE madanaabhiraamaM
biMbaadharaapoorita vENunaadaM ।
gOgOpa gOpeejana madhyasaMsthaM
gOpaM bhajE gOkula poorNachaMdram ॥

garuDa svaami stOtraM
kuMkumaaMkitavarNaaya kuMdEMdu dhavalaaya cha ।
vishhNu vaaha namastubhyaM pakshhiraajaaya tE namaH ॥

dakshhiNaamoorti stOtraM
guravE sarvalOkaanaaM bhishhajE bhavarOgiNaaM ।
nidhayE sarva vidyaanaaM shree dakshhiNaamoortayE nama ॥

sarasvatee shlOkaH
sarasvatee namastubhyaM varadE kaamaroopiNee ।
vidyaaraMbhaM karishhyaami siddhirbhavatu mE sadaa ॥

yaa kuMdEMdu tushhaara haara dhavalaa, yaa shubhra vastraavRRitaa ।
yaa veeNaa varadaMDa maMDita karaa, yaa shvEta padmaasanaa ।
yaa brahmaachyuta shaMkara prabhRRitibhir-dEvaiH sadaa poojitaa ।
saa maam paatu sarasvatee bhagavatee nishshEshhajaaDyaapahaa ।

lakshhmee shlOkaH
lakshhmeeM kshheerasamudra raaja tanayaaM shreeraMga dhaamEshvareeM ।
daaseebhoota samasta dEva vanitaaM lOkaika deepaaMkuraam ।
shreemanmaMdha kaTaakshha labdha vibhava brahmEMdra gaMgaadharaaM ।
tvaaM trailOkyakuTuMbineeM sarasijaaM vaMdE mukuMdapriyaam ॥

sarasvatee stOtraM
sarasvati namastubhyaM varadE kaamaroopiNeem ।
vidyaaraMbhaM karishhyaami sidhdhirbhavatu mE sadaa ॥

durgaa dEvee stOtraM
sarva svaroopE sarvEshE sarva shakti samanvitE ।
bhayEbhyastaahi nO dEvi durgaadEvi namOstutE ॥

yaa kuMdEMdu tushhaarahaaradhavalaa yaa shubhravastraavRRitaa
yaa veeNaavaradaMDamaMDitakaraa yaa shvEtapadmaasanaa ।
yaa brahmaachyuta shaMkaraprabhRRitibhirdEvaissadaa poojitaa
saa maaM paatu sarasvatee bhagavatee nishshEshhajaaDyaapahaa ।

tripurasuMdaree stOtraM
OMkaara paMjara shukeeM upanishhadudyaana kEli kalakaMTheem ।
aagama vipina mayooreeM aaryaaM aMtarvibhaavayEdgaureem ॥

dEvee shlOkaH
sarva maMgala maaMgalyE shivE sarvaartha saadhikE ।
sharaNyE tryaMbakE dEvi naaraayaNi namOstutE ॥

vEMkaTEshvara shlOkaH
shriyaH kaaMtaaya kalyaaNanidhayE nidhayE.arthinaam ।
shree vEMkaTa nivaasaaya shreenivaasaaya maMgalam ॥

dakshhiNaamoorti shlOkaH
guravE sarvalOkaanaaM bhishhajE bhavarOgiNaaM ।
nidhayE sarvavidyaanaaM dakshhiNaamoortayE namaH ॥

bauddha praarthana
buddhaM sharaNaM gacChaami
dharmaM sharaNaM gacChaami
saMghaM sharaNaM gacChaami

shaaMti maMtraM
asatOmaa sadgamayaa ।
tamasOmaa jyOtirgamayaa ।
mRRityOrmaa amRRitaMgamayaa ।
OM shaaMtiH shaaMtiH shaaMtiH

sarvE bhavantu sukhinaH sarvE santu niraamayaaH ।
sarvE bhadraaNi pashyantu maa kashchidduHkha bhaagbhavEt ॥

OM saha naa”’vavatu । sa nau”’ bhunaktu । saha veerya”’M karavaavahai ।
tE
jasvinaavadhee”’tamastu maa vi”’dvishhaavahai””” ॥
OM shaaMtiH shaaMtiH shaaMti”’H ॥

svasti maMtraaH
svasti prajaabhyaH paripaalayaMtaaM
nyaayEna maargENa maheeM maheeshaaH ।
gObraahmaNEbhya-shshubhamastu nityaM
lOkaa-ssamastaa-ssukhinO bhavaMtu ॥

kaalE varshhatu parjanyaH pRRithivee sasyashaalinee ।
dEshOyaM kshhObharahitO braahmaNaassaMtu nirbhayaaH ॥

vishEshha maMtraaH
paMchaakshharee maMtraM – OM namashshivaaya
ashhTaakshharee maMtraM – OM namO naaraayaNaaya
dvaadashaakshharee maMtraM – OM namO bhagavatE vaasudEvaaya

“nitya parayana slokas in sanskrit”
“nitya parayana slokas in english”
“nitya parayana slokas in tamil”
“nitya prarthana slokas in kannada”
“slokalu”
“”
“telugu slokalu”
“nitya stotram”

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *