|

Ganesh Puja Vidhi – गणेश पुजा विधि

      पार्थिव गणपतीच्या पूजेचा शास्त्रार्थ   भाद्रपद शुक्ल चतुर्थीच्या दिवशी मध्यान्हसमयी गणपतीपूजा करावी . प्रातःकाळी अंगाला तीळ लावून गरम पाण्याने स्नान करावे . बहुतेक वेळी गणपतीच्या पूजनाला तृतीयायुक्त चतुर्थी घ्यावी .   पूजेचे साहित्य   हळदकुंकू , गुलाल , रांगोळी , फुले , दूर्वा , तुळशी , बेल , विडयाची पाने १५ ,…

Rahu Kavach and Stotra

[ad name=”HTML”] [ad name=”HTML”]   NAVAGRAHA CHALISA Doha Shri Ganapati Gurupada kamala, Prema sahita shiranaya I Navagraha chalIsa kahata,Sharada hohu sahaya II Jaya jaya Ravi Shashi Soma Budha,jaya guru bhragu shani raja I Jayati rahu aru ketu graha, karahu anugraha aaja II Shree Surya (Sun) Stuti Prathamahi ravi kaha.N navau matha, karahu kRipA jana jaani…

Dhanvantari Stotra

Dhanvantari Stotra Aum Shankham Chakram jaloukaam dadhad amruta gaTam chaaru dOrbhis chaturbhih l sukshma svachchhaati hridyaam sukha pari vilasan moulim ambhOja nEtram ll kaala ambha uda ujjjvalaangam kaTitaT vilasat Chaaru peetaambaraadhyam l vandE Dhanvantarim tam nikhila gadha vana proudha daavaagni leelam ll   Dhanvantari stotram For Good Health SRI DHANVANTARI STOTRAM WITH LYRICS Mantra for all…

Angaraka Stotram

॥ अङ्गारकस्तोत्रम् ॥ अस्य श्री अङ्गारकस्तोत्रस्य । विरूपाङ्गिरस ऋषिः । अग्निर्देवता । गायत्री छन्दः । भौमप्रीत्यर्थं जपे विनियोगः । अङ्गारकः शक्तिधरो लोहिताङ्गो धरासुतः । कुमारो मङ्गलो भौमो महाकायो धनप्रदः ॥ १॥ ऋणहर्ता दृष्टिकर्ता रोगकृद्रोगनाशनः । विद्युत्प्रभो व्रणकरः कामदो धनहृत् कुजः ॥ २॥ सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः । लोहितो रक्तवर्णश्च सर्वकर्मावबोधकः ॥ ३॥ रक्तमाल्यधरो हेमकुण्डली ग्रहनायकः ।…

Aghanashaka Gayatri Stotra

॥ अघनाशकगायत्रीस्तोत्र ॥ आदिशक्‍ते जगन्मातर्भक्‍तानुग्रहकारिणि । सर्वत्र व्यापिकेऽनन्ते श्रीसन्ध्ये ते नमोऽस्तु ते ॥ त्वमेव सन्ध्या गायत्री सावित्रि च सरस्वती । ब्राह्मी च वैष्णवी रौद्री रक्‍ता श्वेता सितेतरा ॥ प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः । वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा ॥ हंसस्था गरुडारूढा तथा वृषभवाहिनी । ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः ॥ यजुर्वेदं पठन्ती च…