श्लोक

लक्ष्मी श्लोकः || या रक्तांबुजवासिनी विलसिनी चंडांशु तेजस्विनी|| ||या रक्तांरुधिरांभरा हरिसखी, या श्रीमनोल्हादिनी|| ||या रत्नाकरमंथनात्प्रकटीता विष्णुस्वया गेहीनी|| ||सामांपातु मनोरमा भगवती लक्ष्मी च पद्मावती|| शारदास्तवन || शुक्लांब्रम्हविचारसारपरमांआद्यांजगत्धारीणीम् वीणांपूस्तकधारीणीम् अभयदांजाड्यांतराढ्या पहा|| ||हस्तेस्फाटीकमाणिकाम् विदधतिम् पद्मासने संस्थिता वंदे ताम् परमेश्वरी भगवती बुध्दिप्रदाम् शारदा|| गणपती श्लोक: नेत्री दोन हिरे प्रकाश पसरे अत्यंत ते साजिरे माथा शेंदूर पाझरे वरीवरे दूर्वा़ंकुराचे तुरे…