Nav Durga Stotram

।। नवदुर्गास्तोत्रम् ।। Nav Durga Stotram सर्वेऽत्र कवयः सन्तु सर्वे सन्तु च लेखकाः । गद्यपद्यमाध्यमेन  सर्वैः स्तूयेत शारदा ।।1।। धान्यदे हर्षदे देवि कृषकानन्ददायिनि। सद्यः स्वहन्यमानेषु प्रसन्ना भव सर्वदे।।2।। सतीनाम्नी शम्भुपत्नी पार्वती साऽन्यजन्मनि । नमामस्तां शैलपुत्रीं शारदीयमहोत्सवे ।।3।। अपर्णा ध्यानमग्ना या कठोरं तापसङ्करी । ब्रह्मणा (तपसा) शाङ्करी जाता नमस्ते ब्रह्मचारिणि ।।4।। मनःशान्तिकल्याणसौख्यादिसर्वं ददातु क्षमां सिंहपृष्ठासने त्वम् ।…