|

नवरात्री स्तोत्र आरती

बायका एरवि नित्य पठण करीत असलेल्या स्तोत्रान्चे नवरात्रीनिमित्ते पुस्तक बनवुन दिले आहे. ती स्तोत्रे/आरत्या वगैरे पुढे देत आहे. यातिल काही आधिच वर दिलेल्या असतील तर सान्गा, तसेच अधिक शुद्धतेकरता, पुस्तक वा जाणकाराचे मार्गदर्शन घ्या, चूका असतील तर मला इथे सान्गा ॥ श्रीदेवी उपासना – उपचार पद्धती ॥ (आश्विन शुद्ध प्रतिपदा ते नवमी) तिथी आसनार्थ पुष्प/पत्र…

Durga Kawach In Sanskrit

Durga Kawach In Sanskrit ॥ देवीकवचम् ॥ ॥ अथ देव्याः कवचम् ॥ ॐ अस्य श्री चण्डीकवचस्य ॥ ब्रह्मा ऋषिः ।  अनुष्टुप् छन्दः ।  चामुण्डा देवता । अङ्गन्यासोक्तमातरो बीजम् ।  दिग्बन्ध देवतास्तत्त्वम् । श्रीजगदम्बाप्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ॥ ॥ ॐ नमश्चण्डिकायै ॥ मार्कण्डेय उवाच । ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । यन्न कस्यचिदाख्यातं तन्मे…

ज्वरनाशकस्तोत्रः

।। अथ ज्वरनाशकस्तोत्रः।। ज्वर उवाच।। नमामि त्वानंतशक्तिं परेशं सर्वात्मानं केवलं ज्ञप्तिमात्रम्‌। विश्वोत्पत्तिस्थानसंरोधहेतुं यत्‌ तद्‌ ब्रह्म ब्रह्मलिंगं प्रशांतम्‌।। कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः। तत्संघातो बीजरोहप्रवाहस्‌ त्वन्मायैषा तन्निषेधं प्रपद्ये।। नानाभावैर्‌ लीलयैवोपपन्नैर्‌ देवान्‌ साधूँल्लोकसेतून्‌ बिभर्षि। हंस्युन्मार्गान्‌ हिंसया वर्तमानान्‌ जन्मैतत्‌ ते भारहाराय भूमेः।। तप्तोऽहं ते तेजसा दुःसहेन शांतोग्रेणात्युल्बणेन ज्वरेण। तावत्‌ तापो देहिनां तेंऽघ्रिमूलं नो…

जिव्हा प्रार्थना – Tongue Pray

जिव्हा प्रार्थना मत्प्रिय सखी मत्जिव्हे मयप्नुकंपां कुरुष्व नौमि त्वाम| अन्यापवादरहिता भज सततमों नमः शिवायेति||१|| वाणी गुणानुनिलये त्वां वंदे मा कुरुष्व परनिंदाम| त्यज सकललोकवार्ता भज सततमों नमः शिवायेति||२|| कट्वम्ललवाणतिक्तस्वादुकषायादिसर्वरसवांछाम| जिव्हे विहाय भक्त्या भज सततमों नमः शिवायेति||३|| रसने रचितोयमंजलिस्ते परनिंदापरुषैलरं वचोभि: || दुरितापहं नमः शिवायेत्यमुमादिप्रवणं भजस्व मंत्रम||४|| इति श्रीमत आद्यशंकराचार्य विरचितं जिव्हा प्रार्थना संपूर्ण अर्थ – (१)…

Jayostute Lyrics

स्वातंत्र्यवीर सावरकरांनी १९०३ मध्ये वयाच्या अवघ्या विसाव्या वर्षी लिहिलेले स्वतंत्रतादेवी वरील एकमेव, अद्वितीय आणि अजरामर स्तोत्र . जयोऽस्तु ते! जयोऽस्तु ते! श्री महन्मंगले शिवास्पदे शुभदे स्वतंत्रते भगवती त्वामहम् यशोयुतां वंदे! राष्ट्राचें चैतन्य मूर्त तूं नीती संपदांची स्वतन्त्रते भगवती श्रीमती राज्ञी तूं त्यांची परवशतेच्या नभांत तूंचि आकाशीं होशी स्वतन्त्रते भगवती चांदणी चमचम-लखलखशी गालावरच्या कुसुमीं किंवा कुसुमांच्या…

Stotra on Birthday

वाढदिवसाला म्हणावयाची प्रार्थना ……. [ वाचनात आलेली ] चिरंजीवी यथा त्वं भो भविष्यामि तथा मुने ! रुपवान्वित्तवांश्चैव श्रिया युक्तश्च सर्वदा ! १ ! मार्कण्डेय नमस्तेस्तु सप्तकल्पान्तजीवन ! आयुआरोग्यसिध्द्यर्थं प्रसीद भगवन्मुने ! २ ! चिरंजीवी यथा त्वं तु मुनिनां प्रवरो द्विज ! कुरुष्व मुनीशार्दुल तथा मां चिरजीविनम ! ३ ! मार्कण्डेय महाभाग सप्तकल्पान्तजीवन ! आयुआरोग्यसिध्द्यर्थं अस्माकं…

श्री विष्णूच्या १६ नावांचे स्तोत्र

श्री विष्णूच्या १६ नावांचे स्तोत्र (श्रीविष्णोषोडशनामस्तोत्रं) औषधे चिंतयेद्विष्णुं भोजने च जनार्दनं शयने पद्मनाभं च विवाहे च प्रजापतिं युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमं नारायणं तनुत्यागे श्रीधरं प्रियसंगमे दु:स्वप्ने स्मरगोविंदं संकटे मधुसूदनं कानने नारसिंहं च पावके जलशायिनं जलमध्ये वराहं च पर्वते रघुनंदनं गमने वामनं चैव सर्वकार्येषु माधवं षोडशैतानी नामानि प्रातरुत्थायः पठेत् सर्वपापविनुर्मुक्तो विष्णुर्लोके महीयते ||

श्रीज्ञानेश्वरस्तोत्रम्

श्रीज्ञानेश्वरस्तोत्रम् – पू. अनंतराव आठवले यांनी रचलेले. सद्गुरुं सच्चिदानन्दं केवलं करुणाकरम् | ज्ञानयोगेश्वरं वन्दे ज्ञानदेवं पुनः पुनः || १ || वाङ्मनोबुद्धिभावानामतीतं परमेश्वरम् | निष्कलं सगुणं वन्दे ज्ञानदेवं पुनः पुनः || २ || निर्मलं सदयं शांतं प्रणताखिलमङ्लम् | ज्ञानैकरूपिणं वन्दे ज्ञानदेवं पुनः पुनः || ३ || भक्तिकल्पतरोर्मूलं बीजं साधनसम्पदः | सर्वलोकहितं वन्दे ज्ञानदेवं पुनः पुनः ||…

श्री विंध्यवासिनी माता स्तोत्रम

ध्यानः नंद गोप गृहे जाता यशोदा गर्भसम्भवा| ततस्तो नाश यष्यामि विंध्याचल निवासिनी || ||श्री विंध्यवासिनी माता स्तोत्रम|| निशुम्भशुम्भमर्दिनी, प्रचंडमुंडखंडनीम | वने रणे प्रकाशिनीं, भजामि विंध्यवासिनीम ||१|| त्रिशुलमुंडधारिणीं, धराविघातहारणीम | गृहे गृहे निवासिनीं, भजामि विंध्यवासिनीम ||२|| दरिद्रदु:खहारिणीं, संता विभूतिकारिणीम | वियोगशोकहारणीं, भजामि विंध्यवासिनीम ||३|| लसत्सुलोललोचनां, लता सदे वरप्रदाम | कपालशूलधारिणीं, भजामि विंध्यवासिनीम ||४|| करे मुदागदाधरीं, शिवा…

नृसिंह सरस्वती अष्टक

नृसिंह सरस्वती अष्टक . इन्दु कोटी तेज करूणासिंधु भक्त वत्सलम नंदनात्रिसुनूदत्त मिन्दिराक्ष श्रीगुरूम | गंध माल्य अक्षतादि वृंददेव वंदितम वंदयामि नारसिंह सरस्वतीश पाहि माम ||१|| . माया पाश अंधकार छायादूर भास्करम आयताक्ष पाहि श्रियावल्लभेशनायकम | सेव्य भक्त-वृंद वरद भूयो भूयो नमाम्यहम वंदयामि नारसिंह सरस्वतीश पाहि माम||२|| . कामादि शन्मत्ता गजां कुसम त्वाम चित्त जादि वर्ग…