Gayatri chalisa in Gujarati

Gayatri chalisa in Gujarati

Gayatri chalisa in Gujarati

[ad name=”HTML”]Gayatri chalisa in Gujarati

Gayatri chalisa in Gujarati

Aghanashaka Gayatri Stotra

॥ अघनाशकगायत्रीस्तोत्र ॥
आदिशक्‍ते जगन्मातर्भक्‍तानुग्रहकारिणि ।
सर्वत्र व्यापिकेऽनन्ते श्रीसन्ध्ये ते नमोऽस्तु ते ॥

त्वमेव सन्ध्या गायत्री सावित्रि च सरस्वती ।
ब्राह्मी च वैष्णवी रौद्री रक्‍ता श्वेता सितेतरा ॥

प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः ।
वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा ॥

हंसस्था गरुडारूढा तथा वृषभवाहिनी ।
ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः ॥

यजुर्वेदं पठन्ती च अन्तरिक्षे विराजते ।
सा सामगापि सर्वेषु भ्राम्यमाणा तथा भुवि ॥

रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी ।
त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी ॥

सप्तर्षिप्रीतिजननी माया बहुवरप्रदा ।
शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा ॥

आनन्दजननी दुर्गा दशधा परिपठ्यते ।
वरेण्या वरदा चैव वरिष्ठा वरर्व्णिनी ॥

गरिष्ठा च वराही च वरारोहा च सप्तमी ।
नीलगङ्गा तथा सन्ध्या सर्वदा भोगमोक्षदा ॥

भागीरथी मर्त्यलोके पाताले भोगवत्यपि ॥

त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी ॥

भूर्लोकस्था त्वमेवासि धरित्री शोकधारिणी ।
भुवो लोके वायुशक्‍तिः स्वर्लोके तेजसां निधिः ॥

महर्लोके महासिद्धिर्जनलोके जनेत्यपि ।
तपस्विनी तपोलोके सत्यलोके तु सत्यवाक् ॥

कमला विष्णुलोके च गायत्री ब्रह्मलोकगा ।
रुद्रलोके स्थिता गौरी हरार्धाङ्गीनिवासिनी ॥

अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे ।
साम्यावस्थात्मिका त्वं हि शबलब्रह्मरूपिणी ॥

ततः परापरा शक्‍तिः परमा त्वं हि गीयसे ।
इच्छाशक्‍तिः क्रियाशक्‍तिर्ज्ञानशक्‍तिस्त्रिशक्‍तिदा ॥

गङ्गा च यमुना चैव विपाशा च सरस्वती ।
सरयूर्देविका सिन्धुर्नर्मदेरावती तथा ॥

गोदावरी शतद्रुश्च कावेरी देवलोकगा ।
कौशिकी चन्द्रभागा च वितस्ता च सरस्वती ॥

गण्डकी तापिनी तोया गोमती वेत्रवत्यपि ।
इडा च पिङ्गला चैव सुषुम्णा च तृतीयका ॥

गान्धारी हस्तिजिह्वा च पूषापूषा तथैव च ।
अलम्बुषा कुहूश्चैव शङ्खिनी प्राणवाहिनी ॥

नाडी च त्वं शरीरस्था गीयसे प्राक्‍तनैर्बुधैः ।
हृतपद्मस्था प्राणशक्‍तिः कण्ठस्था स्वप्ननायिका ॥

तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी ।
मूले तु कुण्डली शक्‍तिर्व्यापिनी केशमूलगा ॥

शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी ।
किमन्यद् बहुनोक्‍तेन यत्किञ्चिज्जगतीत्रये ॥

तत्सर्वं त्वं महादेवि श्रिये सन्ध्ये नमोऽस्तु ते ।
इतीदं कीर्तितं स्तोत्रं सन्ध्यायां बहुपुण्यदम् ॥

महापापप्रशमनं महासिद्धिविधायकम् ।
य इदं कीर्तयेत् स्तोत्रं सन्ध्याकाले समाहितः ॥

अपुत्रः प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् ।
सर्वतीर्थतपोदानयज्ञयोगफलं लभेत् ॥

भोगान् भुक्‍त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् ।
तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत् ॥

यत्र कुत्र जले मग्नः सन्ध्यामज्जनजं फलम् ।
लभते नात्र सन्देहः सत्यं च नारद ॥

श्रृणुयाद्योऽपि तद्भक्‍त्या स तु पापात् प्रमुच्यते ।
पीयूषसदृशं वाक्यं सन्ध्योक्‍तं नारदेरितम् ॥

॥ इति श्रीअघनाशक गायत्री स्तोत्रं सम्पूर्णम् ॥

[ad name=”HTML”]

Aghanashaka Gayatri Stotra
Adishak{}Te Jaganmatarbhak{}Tanugrahakarini |
Sarvatra Vyapike.Anante Shrisa.Ndhye Te Namo.Astu Te ||
Tvameva Sa.Ndhya Gayatri Savitri Cha Sarasvati |
Brahmi Cha Vaishnavi Raudri Rak{}Ta Shveta Sitetara ||
Pratarbala Cha Madhyahne Yauvanastha Bhavetpunah |
Vr^Iddha Sayam Bhagavati Chintyate Munibhih Sada ||
Ha.Nsastha Garudarudha Tatha Vr^Ishabhavahini |
R^Igvedadhyayini Bhumau Dr^Ishyate Ya Tapasvibhih ||
Yajurvedam Pathanti Cha Antarikshe Virajate |
Sa Samagapi Sarveshu Bhramyamana Tatha Bhuvi ||
Rudralokam Gata Tvam Hi Vishnulokanivasini |
Tvameva Brahmano Loke.Amartyanugrahakarini ||
Saptarshipritijanani Maya Bahuvaraprada |
Shivayoh Karanetrottha Hyashrusvedasamudbhava ||
Anandajanani Durga Dashadha Paripathyate |
Varenya Varada Chaiva Varishtha Vararvnini ||
Garishtha Cha Varahi Cha Vararoha Cha Saptami |
Nilaga.Nga Tatha Sa.Ndhya Sarvada Bhogamokshada ||
Bhagirathi Martyaloke Patale Bhogavatyapi ||
Trilokavahini Devi Sthanatrayanivasini ||
Bhurlokastha Tvamevasi Dharitri Shokadharini |
Bhuvo Loke Vayushak{}Tih Svarloke Tejasam Nidhih ||
Maharloke Mahasiddhirjanaloke Janetyapi |
Tapasvini Tapoloke Satyaloke Tu Satyavak ||
Kamala Vishnuloke Cha Gayatri Brahmalokaga |
Rudraloke Sthita Gauri Harardha.Nginivasini ||
Ahamo Mahatashchaiva Prakr^Itistvam Hi Giyase |
Samyavasthatmika Tvam Hi Shabalabrahmarupini ||
Tatah Parapara Shak{}Tih Parama Tvam Hi Giyase |
Ichchashak{}Tih Kriyashak{}Tirj~Nanashak{}Tistrishak{}Tida ||
Ga.Nga Cha Yamuna Chaiva Vipasha Cha Sarasvati |
Sarayurdevika Sindhurnarmaderavati Tatha ||
Godavari Shatadrushcha Kaveri Devalokaga |
Kaushiki Chandrabhaga Cha Vitasta Cha Sarasvati ||
Gandaki Tapini Toya Gomati Vetravatyapi |
Ida Cha Pi.Ngala Chaiva Sushumna Cha Tr^Itiyaka ||
Ga.Ndhari Hastijihva Cha Pushapusha Tathaiva Cha |
Alambusha Kuhushchaiva Sha.Nkhini Pranavahini ||
Nadi Cha Tvam Sharirastha Giyase Prak{}Tanairbudhaih |
Hr^Itapadmastha Pranashak{}Tih Kanthastha Svapnanayika ||
Talustha Tvam Sadadhara Bindustha Bindumalini |
Mule Tu Kundali Shak{}Tirvyapini Keshamulaga ||
Shikhamadhyasana Tvam Hi Shikhagre Tu Manonmani |
Kimanyad Bahunok{}Tena Yatki.Nchijjagatitraye ||
Tatsarvam Tvam Mahadevi Shriye Sa.Ndhye Namo.Astu Te |
Itidam Kirtitam Stotram Sa.Ndhyayam Bahupunyadam ||
Mahapapaprashamanam Mahasiddhividhayakam |
Ya Idam Kirtayet Stotram Sa.Ndhyakale Samahitah ||
Aputrah Prapnuyat Putram Dhanarthi Dhanamapnuyat |
Sarvatirthatapodanayaj~Nayogaphalam Labhet ||
Bhogan Bhuk{}Tva Chiram Kalamante Mokshamavapnuyat |
Tapasvibhih Kr^Itam Stotram Snanakale Tu Yah Pathet ||
Yatra Kutra Jale Magnah Sa.Ndhyamajjanajam Phalam |
Labhate Natra Sa.Ndehah Satyam Cha Narada ||
Shrr^Inuyadyo.Api Tadbhak{}Tya Sa Tu Papat Pramuchyate |
Piyushasadr^Isham Vakyam Sa.Ndhyok{}Tam Naraderitam ||
|| Iti Shriaghanashaka Gayatri Stotram Sampurnam ||

Hanuman, ANJANEYA GAYATRI, DHYANAM , TRIKALA VANDANAM

॥ आञ्जनेय गायत्रि , ध्यानं , त्रिकाल वंदनं ॥

श्री आञ्जनेय स्वामी परदेवताभ्यो नमः ध्यानम् उद्यदादित्य संकाशं उदार भुज विक्रमम् । कन्दर्प कोटि लावण्यं सर्व विद्या विशारदम् ॥ श्री राम हृदयानंदं भक्त कल्प महीरुहम् । अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ अञ्जनानन्दनं वीरं जानकी शोकनाशनम् । कपीशं अक्षहन्तारं वन्दे लंका भयंकरम् ॥ आञ्जनेयं अतिपाटलाननं कञनाद्रि कमनीय विग्रहम् । पारिजात तरुमूल वासिनं भावयामि पवमान नन्दनम् ॥ उल्लंघ्य सिन्धोः सलिलं सलीलं यस्शोक वह्निं जनकात्मजाय । आदाय तेनैव ददाह लंकां नमामि तं प्रान्जलिराञ्जनेयं ॥ अतुलित बलधामं स्वर्ण शैलाभदेहम् दनुजवन कृशानं ज्ञानिनां अग्रगण्यम् । सकल गुण निधानं वानराणां अधीशम् रघुपति प्रिय भक्तं वात जातं नमामि ॥ गोश्पदीकृत वारशिं मशकीकृत राक्षसाम् । रामायण महामाला रत्नं वन्दे अनिलात्मजम् ॥ यत्र यत्र रघुनाथ कीर्तनं तत्र तत्र कृत मस्तकाञ्जलिम् । भाश्पवारि परिपूर्ण लोचनं मारुतिं नमत राक्षसान्तकम् ॥ अमिषीकृत मार्तंदं गोश्पदीकृत सागरम् । तृणीकृत दशग्रीवं आञ्जनेयं नमाम्यहम् ॥ मनोजवं मारुत तुल्य वेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानर यूथ मुख्यं श्री रामदूतं शिरसा नमामि ॥


आञ्जनेय गायत्रि ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि । तन्नो हनुमत् प्रचोदयात् ॥ Meaning: I wish to know the son of a~njani. I meditate on vAyu putra. May that hanumAn propel us.


आञ्जनेय त्रिकाल वंदनं प्रातः स्मरामि हनुमन् अनन्तवीर्यं श्री रामचन्द्र चरणाम्बुज चंचरीकम् । लंकापुरीदहन नन्दितदेववृन्दं सर्वार्थसिद्धिसदनं प्रथितप्रभावम् ॥

Meaning: I remember that hanuman during the early hours as one whose valor is immeasurable. I remember that bee who stays always at shrI ramachandra’s feet. I remember HIM who burnt la.nka and made gods happy. I remember him who is the store house of all siddhis and who is capable of anything.

माध्यम् नमामि वृजिनार्णव तारणैकाधारं शरण्य मुदितानुपम प्रभावम् । सीताधि सिंधु परिशोषण कर्म दक्षं वंदारु कल्पतरुं अव्ययं आञ्ज्नेयम् ॥

Meaning: I bow that Anjaneya svAmi during the mid day as the one capable Person to crossing the ocean, who blesses the person with enormous happiness when he/she takes refuge in HIM. He is entrusted with the responsibility of annihilating sIta’s sorrows. He is like a wish-fulfilling tree for one who bows to HIM.

सायं भजामि शरणोप स्मृताखिलार्ति पुञ्ज प्रणाशन विधौ प्रथित प्रतापम् । अक्षांतकं सकल राक्षस वंश धूम केतुं प्रमोदित विदेह सुतं दयालुम् ॥

Meaning: I worship that A~njaneya svAmi during the evening as the one who saves everyone who takes HIS name. He the most valorous one, who killed akShA and was the dhUmaketu for all the demons. He also made sIta devi (daughter of videha country) happy.

 

श्री गायत्री चालीसा Shree Gayatri Chalisa in Hindi

Goddess Gayatri With Mantra

Shree Gayatri Chalisa

url

श्री गायत्री चालीसा
श्री गायत्री चालीसा
श्री गायत्री चालीसा
श्री गायत्री चालीसा
श्री गायत्री चालीसा
श्री गायत्री चालीसा
श्री गायत्री चालीसा
श्री गायत्री चालीसा

Aarati Shree Gayatree Ji ki

आरती श्री गायत्री जी की
आरती श्री गायत्री जी की

Gayatri Chalisa lyrics in Hindi Anuradha paudwal Chalisa chalisa benefits aarti in Hindi suresh wadkar shri chalisa suresh wadkar shree chalisa ravindra sathe chalisa chalisa download pagalworld chalisa photo mantra aarti kavacham satak path aarti lyrics chalisa mp3 download free shri chalisa mp3 download chalisa in gujarati pdf download chalisa in gujarati pdf free download chalisa mp3 download songspk chalisa with meaning in hindi shri chalisa indif chalisa book chalisa free download gujarati satak path in gujarati pdf chalisa mp3 dj down aarti pdf chalisa gujarati mp3 download

Dear Visitor,

We appreciate your support for our website. To continue providing you with free content, we rely on advertising revenue. However, it seems that you have an ad blocker enabled.

Please consider disabling your ad blocker for our site. Your support through ads helps us keep our content accessible to everyone. If you have any concerns about the ads you see, please let us know, and we’ll do our best to ensure a positive browsing experience.

Thank you for understanding and supporting our site.

Please disable your adblocker or whitelist this site!