Similar Posts
श्री लिंगाष्टक
श्री लिंगाष्टक ब्रह्ममुरारी सुरार्चित लिंङगं | निर्मल भासित शोभित लिंङगं || जन्मज दुःख विनाशक लिंङगं | तत् प्रणमामि सदाशिव लिंङगं || १ || देवमुनि प्रवारार्चित लिंङगं | कामदहन करुणाकर लिंङगं || रावण दर्प विनाशक लिंङगं | तत् प्रणमामि सदाशिव लिंङगं || २ || सर्व सुगंध सुलेपित लिंङगं | बुद्धी विवर्धन कारण लिंङगं || सिद्ध सुरासुर…
Jitante Stotram in Sanskrit
Jitante Stotram in Sanskrit
Manglashtak | Gujarati Lagna Geet | ગુજરાતી મંગલાષ્ટક |લગ્નગીત
દામ્પત્યે પગલાભરી પ્રણય નાંધર્મે પ્રિતી રાખજોઆશિષો પ્રભુ ની સદા વરસજોકુર્યાત સદા મંગલમ્ જે જે સ્વપ્ન તમે રચ્યા જીવન માં તે સહુ પ્રભુ પૂરજોરિદ્ધિ સિદ્ધિ અનેક્ય પ્રાપ્ત કરી નેકુર્યાત સદા મંગલમ્ અગ્નિદેવ ની સાક્ષી એ કર પ્રયાણ પૂરી પ્રતિજ્ઞા કરી…યાત્રા આ સંસાર ની શરૂ કરોકુર્યાત સદા મંગલમ્ કન્યા છે કુળ દીપિકા ગુણવતી..વિદ્યાવતી શ્રીમતીપહેરી ને પરિધાન મંગલ…
52 श्लोकांची दत्तबावनी
जय योगिश्वर दत्त दयाळ तुज एक जगमा प्रतिपाळ ||1|| अत्र्यनसुया करी निमित्त प्रगट्यो जगकारण निश्चित् ||2|| ब्रम्हा हरिहरनो अवतार शरणागतनो तारणहार् ||3|| अन्तर्यामि सतचितसुख बहार सद्गुरु द्विभुज सुमुख् ||4|| झोळी अन्नपुर्णा करमाह्य शान्ति कमन्डल कर सोहाय ||5|| क्याय चतुर्भुज षडभुज सार अनन्तबाहु तु निर्धार ||6|| आव्यो शरणे बाळ अजाण उठ दिगंबर चाल्या प्राण ||7|| सुणी…
Hanuman, ANJANEYA DVADASHANAM STOTRAM
॥ श्री आंजनेय द्वादशनाम स्तोत्रम् ॥ हनुमानंजनासूनुः वायुपुत्रो महाबलः । रामेष्टः फल्गुणसखः पिंगाक्षोऽमितविक्रमः ॥ १ ॥ उदधिक्रमणश्चैव सीताशोक विनाशकः । लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा ॥ २ ॥ द्वादशैतानि नामानि कपींद्रस्य महात्मनः । स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः । तस्यमृत्यु भयंनास्ति सर्वत्र विजयीभवेत् ॥ Hanuman, ANJANEYA DVADASHANAM STOTRAM