Shakambari Kavacham Stotram – श्री शाकंभरी कवचम्

 Shri Shakambhari Kavacham श्री शाकंभरी कवचम्

Shri Shakambhari Kavacham
Shri Shakambhari Kavacham is in Sanskrit. It is from Skand Purana. This Kavacham is told to Shakra (God Indra) by Skanda (KartikSwami). It is a Devi Kavacham. It protects the devotees from all evil things, difficulties, and enemies anywhere.

श्री शाकंभरी कवचम्

शक्र उवाच
शाकंभर्यास्तु कवचं सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे कथय षण्मुख ॥ १ ॥
स्कंद उवाच
शक्र शाकंभरीदेव्याः कवचं सिद्धिदायकम् ।
कथयामि महाभाग श्रुणु सर्वशुभावहम् ॥ २ ॥
अस्य श्री शाकंभरी कवचस्य ॥ स्कंद ऋषिः ॥
शाकंभरी देवता ॥ अनुष्टुप छन्दः ॥
चतुर्विध पुरुषार्थसिद्ध्यर्थे जपे विनियोगः ॥
ध्यानम्
शूलं खड्गं च डमरु दधानामभयप्रदम् ।
सिंहासनस्थां ध्यायामि देवी शाकंभरीमहम् ॥ ३ ॥
कवचम्
शाकंभरी शिरः पातु नेत्रे मे रक्तदंतिका ।
कर्णो रमे नंदजः पातु नासिकां पातु पार्वती ॥ ४ ॥
ओष्ठौ पातु महाकाली महालक्ष्मीक्ष्च मे मुखम् ।
महासरस्वतीं जिव्हां चामुंडाऽवतु मे रदाम् ॥ ५ ॥
कालकंठसती कंठं भद्रकाली करद्वयम् ।
हृदयं पातु कौमारी कुक्षिं मे पातु वैष्णवी ॥ ६ ॥
नाभिं मेऽवतु वाराही ब्राह्मी पार्श्र्वे ममावतु ।
पृष्ठं मे नारसिंही च योगीशा पातु मे कटिम् ॥ ७ ॥
ऊरु मे पातु वामोरुर्जानुनी जगदंबिका ।
जंघे मे चंडिकां पातु पादौ मे पातु शांभवी ॥ ८ ॥
शिरःप्रभृति पादांतं पातु मां सर्वमंगला ।
रात्रौ पातु दिवा पातु त्रिसंध्यं पातु मां शिवा ॥ ९ ॥
गच्छन्तं पातु तिष्ठन्तं शयानं पातु शूलिनी ।
राजद्वारे च कांतारे खड्गिनी पातु मां पथि ॥ १० ॥
संग्रामे संकटे वादे नद्दुत्तारे महावने ।
भ्रामणेनात्मशूलस्य पातु मां परमेश्र्वरी ॥ ११ ॥
गृहं पातु कुटुंबं मे पशुक्षेत्रधनादिकम् ।
योगक्षेमं च सततं पातु मे बनशंकरी ॥ १२ ॥
इतीदं कवचं पुण्यं शाकंभर्याः प्रकीर्तितम् ।
यस्त्रिसंध्यं पठेच्छक्र सर्वापद्भिः स मुच्यते ॥ १३ ॥
तुष्टिं पुष्टिं तथारोग्यं संततिं संपदं च शम् ।
शत्रुक्षयं समाप्नोति कवचस्यास्य पाठतः ॥ १४ ॥
शाकिनीडाकिनीभूत बालग्रहमहाग्रहाः ।
नश्यंति दर्शनात्त्रस्ताः कवचं पठतस्त्विदम् ॥ १५ ॥
सर्वत्र जयमाप्नोति धनलाभं च पुष्कलम् ।
विद्यां वाक्पटुतां चापि शाकंभर्याः प्रसादतः ॥ १६ ॥
आवर्तनसहस्त्रेण कवचस्यास्य वासव ।
यद्यत्कामयतेऽभीष्टं तत्सर्वं प्राप्नुयाद् ध्रुवम् ॥ १७ ॥

॥ इति श्री स्कंदपुराणे स्कंदप्रो्क्तं शाकंभरी कवचं सम्पूर्णम् ॥ 

 

shakambari kavacham stotram
shakambari moola mantra

shakambari stotram pdf

shakambari devi aarti
shakambari devi story in hindi

shakambari devi mantra

banashankari devi songs free download

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *