Shree Sheetla Ashtkam Lyrics In English

श्री शीतला अष्टकम लिरिक्स अंग्रेजी में (Shree Sheetla Ashtkam Lyrics In English)


॥ श्रीगणेशाय नमः ॥
विनियोग:
ऊँ अस्य श्रीशीतला स्तोत्रस्य महादेव ऋषिः, अनुष्टुप् छन्दः, शीतली देवता, लक्ष्मी बीजम्, भवानी शक्तिः, सर्वविस्फोटक निवृत्तये जपे विनियोगः ॥


ऋष्यादि-न्यासः
श्रीमहादेव ऋषये नमः शिरसि, अनुष्टुप् छन्दसे नमः मुखे, श्रीशीतला देवतायै नमः हृदि, लक्ष्मी (श्री) बीजाय नमः गुह्ये, भवानी शक्तये नमः पादयो, सर्व-विस्फोटक-निवृत्यर्थे जपे विनियोगाय नमः सर्वांगे ॥

ध्यानः
ध्यायामि शीतलां देवीं, रासभस्थां दिगम्बराम् ।
मार्जनी-कलशोपेतां शूर्पालङ्कृत-मस्तकाम् ॥

मानस-पूजनः
ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्री शीतला-देवी-प्रीतये समर्पयामि नमः। ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्री शीतला-देवी-प्रीतये समर्पयामि नमः। ॐ यं वायु-तत्त्वात्मकं धूपं श्री शीतला-देवी-प्रीतये समर्पयामि नमः। ॐ रं अग्नि-तत्त्वात्मकं दीपं श्री शीतला-देवी-प्रीतये समर्पयामि नमः। ॐ वं जल-तत्त्वात्मकं नैवेद्यं श्री शीतला-देवी-प्रीतये समर्पयामि नमः। ॐ सं सर्व-तत्त्वात्मकं ताम्बूलं श्री शीतला-देवी-प्रीतये समर्पयामि नमः। Uun asy shriishiitalaa stotrasy mahaadev ṛshiah, anushṭup chhandah,  shiitalii devataa, lakshmii biijam, bhavaanii shaktiah, Sarvavisphoṭak nivṛttaye jape viniyogah ॥

मन्त्रः
ॐ ह्रीं श्रीं शीतलायै नमः ॥ [११ बार]

॥ ईश्वर उवाच॥ ॥ iishvar uvaacha॥
वन्दे अहं शीतलां देवीं रासभस्थां दिगम्बराम् । Vande aham shiitalaan deviin raasabhasthaan digambaraam .
मार्जनी कलशोपेतां शूर्पालं कृत मस्तकाम् ॥1॥ Maarjanii kalashopetaan shuurpaalam kṛt mastakaam ॥1॥

वन्देअहं शीतलां देवीं सर्व रोग भयापहाम् । Vandeaham shiitalaan deviin sarv rog bhayaapahaam .
यामासाद्य निवर्तेत विस्फोटक भयं महत् ॥2॥ Yaamaasaady nivartet visphoṭak bhayam mahat ॥2॥

शीतले शीतले चेति यो ब्रूयाद्दारपीड़ितः । Shiitale shiitale cheti yo bruuyaaddaarapiiditah .
विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥3॥ Visphoṭakabhayam ghoram kshipram tasy praṇashyati ॥3॥

यस्त्वामुदक मध्ये तु धृत्वा पूजयते नरः । Yastvaamudak madhye tu dhṛtvaa puujayate narah .
विस्फोटकभयं घोरं गृहे तस्य न जायते ॥4॥ Visphoṭakabhayam ghoram gṛhe tasy n jaayate ॥4॥

शीतले ज्वर दग्धस्य पूतिगन्धयुतस्य च । Shiitale jvar dagdhasy puutigandhayutasy ch .
प्रनष्टचक्षुषः पुसस्त्वामाहुर्जीवनौषधम् ॥5॥ Pranashṭachakshushah pusastvaamaahurjiivanowshadham ॥5॥

शीतले तनुजां रोगानृणां हरसि दुस्त्यजान् । Shiitale tanujaan rogaanṛṇaan harasi dustyajaan .
विस्फोटक विदीर्णानां त्वमेका अमृत वर्षिणी ॥6॥ Visphoṭak vidiirṇaanaan tvamekaa amṛt varshiṇii ॥6॥

गलगंडग्रहा रोगा ये चान्ये दारुणा नृणाम् । Galaganḍagrahaa rogaa ye chaanye daaruṇaa nṛṇaam .
त्वदनु ध्यान मात्रेण शीतले यान्ति संक्षयम् ॥7॥ Tvadanu dhyaan maatreṇ shiitale yaanti sankshayam ॥7॥

न मन्त्रा नौषधं तस्य पापरोगस्य विद्यते । N mantraa nowshadham tasy paaparogasy vidyate .
त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ॥8॥ Tvaamekaan shiitale dhaatriin naanyaan pashyaami devataam ॥8॥

॥ फल-श्रुति ॥
मृणालतन्तु सद्दशीं नाभिहृन्मध्य संस्थिताम् । Mṛṇaalatantu saddashiin naabhihṛnmadhy samsthitaam .
यस्त्वां संचिन्तये द्देवि तस्य मृत्युर्न जायते ॥9॥ Yastvaan sanchintaye ddevi tasy mṛtyurn jaayate ॥9॥

अष्टकं शीतला देव्या यो नरः प्रपठेत्सदा । Ashṭakam shiitalaa devyaa yo narah prapaṭhetsadaa .
विस्फोटकभयं घोरं गृहे तस्य न जायते ॥10॥ Visphoṭakabhayam ghoram gṛhe tasy n jaayate ॥10॥

श्रोतव्यं पठितव्यं च श्रद्धा भक्ति समन्वितैः । Shrotavyam paṭhitavyam ch shraddhaa bhakti samanvitaiah .
उपसर्ग विनाशाय परं स्वस्त्ययनं महत् ॥11॥ Upasarg vinaashaay param svastyayanam mahat ॥11॥

शीतले त्वं जगन्माता शीतले त्वं जगत्पिता। Shiitale tvam jaganmaataa shiitale tvam jagatpitaa.
शीतले त्वं जगद्धात्री शीतलायै नमो नमः ॥12॥ Shiitale tvam jagaddhaatrii shiitalaayai namo namah ॥12॥

रासभो गर्दभश्चैव खरो वैशाख नन्दनः । Raasabho gardabhashchaiv kharo vaishaakh nandanah .
शीतला वाहनश्चैव दूर्वाकन्दनिकृन्तनः ॥13॥ Shiitalaa vaahanashchaiv duurvaakandanikṛntanah ॥13॥

एतानि खर नामानि शीतलाग्रे तु यः पठेत् । Etaani khar naamaani shiitalaagre tu yah paṭhet .
तस्य गेहे शिशूनां च शीतला रूङ् न जायते ॥14॥ Tasy gehe shishuunaan ch shiitalaa ruuṅ n jaayate ॥14॥

शीतला अष्टकमेवेदं न देयं यस्य कस्यचित् । Shiitalaa ashṭakamevedam n deyam yasy kasyachit .
दातव्यं च सदा तस्मै श्रद्धा भक्ति युताय वै ॥15॥ Daatavyam ch sadaa tasmai shraddhaa bhakti yutaay vai ॥15॥
॥ श्रीस्कन्दपुराणे शीतलाअष्टक स्तोत्रं ॥ ॥ shriiskandapuraaṇe shiitalaaashṭak stotram ॥

sheetala ashtakam in hindi
sheetla ashtakam pdf
शीतला अष्टक स्तोत्र pdf
शीतला माता कवच
sheetala ashtakam telugu pdf
sheetla mata mantra in hindi
sheetala ashtami 2023
shitala mata mantra

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *