Kundalini Stuti Stotra Lyrics

|| श्री कुण्डलिनी स्तुति स्तोत्र ||

ॐ जन्मोद्धारनिरीक्षणीहतरुणी वेदादिबीजादिमां
नित्यं चेतसि भाव्यते भुवि कदा सद्वाक्य सञ्चारिणी
मां पातु प्रियदासभावकपदं सङ्घातये श्रीधरे !
धात्रि ! त्वं स्वयमादिदेववनिता दीनातिदिनं पशुम् ||1||

रक्ताभामृतचन्द्रिका लिपिमयी सर्पाकृतिनिर्द्रिता
जाग्रत्कूर्मसमाश्रिता भगवती त्वं मां समालोकय
मांसो मांसोद्गन्धकुगन्धदोषजडितं वेदादि कार्यान्वितम्
स्वल्पास्वामलचन्द्र कोटिकिरणै-नित्यं शरीरम् कुरु ||2||

सिद्धार्थी निजदोष वित्स्थलगतिर्व्याजीयते विद्यया
कुण्डल्याकुलमार्गमुक्तनगरी माया कुमार्गःश्रिया
यद्येवम् भजति प्रभातसमये मध्यान्हकालेSथवा
नित्यम् यः कुलकुण्डलीजपपदाम्भोजं स सिद्धो भवेत् ||3||

वाय्वाकाशचतुर्दलेSतिविमले वाञ्छोफ़लोन्मूलके
नित्यम् सम्प्रति नित्त्यदेहघटिता साङ्केतिता भाविता
विद्या कुण्डलमानिनी स्वजननी माया क्रिया भाव्यते
यैस्तैः सिद्धकुलोद्भवैः प्रणतिभिः सत्स्तोत्रकैः शम्शुभिः ||4||

वाताशन्कविमोहिनीति बलवच्छायापटोद्गामिनी
संसारादी महासुख प्रहरिणी ! तत्र स्थिता योगिनी
सर्वग्रन्थिविभेदिनी स्वभुजगा सूक्ष्मातिसूक्ष्मा परा
ब्रह्मज्ञानविनोदिनी कुलकुटीराघातनी भाव्यते ||5||

वन्दे श्रीकुलकुण्डलीं त्रिवलिभिः साङ्गैः स्वयंभूप्रियां
प्रावेष्ट्याम्बर चित्तमध्यचपला बालाबलानिष्कलां
या देवी परिभाति वेदवदना सम्भावनी तापिनी
इष्टानाम् शिरसि स्वयम्भुवनिता सम्भावयामि क्रियाम् ||6||

वाणी कोटि मृदङ्गनाद मदना- निश्रेणिकोटिध्वनिः
प्राणेशी प्रियताममूलकमनोल्लासैकपूर्णानना
आषाढोद्भवमेघराजिजनित ध्वान्ताननास्थायिनी
माता सा परिपातु सूक्ष्मपथगे ! मां योगिनां शङ्करी ||7||

त्वामाश्रित्त्य नरा व्रजन्ति सहसा वैकुण्ठकैलासयोः
आनंदैक विलासिनीम् शशिशता नन्दाननां कारणम्
मातः श्रीकुलकुण्डली प्रियकले काली कलोद्दीपने !
तत्स्थानं प्रणमामि भद्रवनिते ! मामुद्धर त्वं पथे ||8||

कुण्डलीशक्तिमार्गस्थं स्तोत्राष्टकमहाफ़लम्
यः पठेत् प्रातरुत्थाय स योगी भवति धृवम्
क्षणादेव हि पाठेन कविनाथो भवेदिह
पवित्रौ कुण्डली योगी ब्रह्मलीनो भवेन्महान्
इति ते कथितं नाथ ! कुण्डलीकोमलं स्तवम्
एतत् स्तोत्र प्रसादेन देवेषु गुरुगीष्पतिः
सर्वे देवाः सिद्धियुता अस्याः स्तोत्रप्रसादतः
द्विपरार्धं चिरञ्जीवी ब्रह्मा सर्वसुरेश्वरः
इति श्री आदि शक्ती भैरवी विरचितम्

श्री कुण्डलिनी स्तुति स्तोत्रम् संपूर्णम् ॥ॐ ॥

kundalini stuti stotra lyrics
kundalini sahasranama stotram benefits
kundalini mantra in hindi

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *