Hanuman, ANJANEYA EVAM HANUMAT BHUJANGAPRAYAR STOTRAM

॥ श्रीमदाञ्जनेय भुजङ्गप्रयार स्तोत्रम् १ ॥ मनोजवं मारुततुल्यवेगम् जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यम् श्रीरामदूतं शरणं प्रपद्ये ॥ बुद्दिर्बलं यशो धैर्यं निर्भयत्वं अरोगता । अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद् भवेत् ॥ ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि तन्नो हनुमत् प्रचोदयात् ॥ ॐ फ्रौं । ॐ नमो हनुमते आवेषे आवेषे स्वाहा । ॐ हूं हनुमते रुद्रात्मकाये हूं फट्…

Hanuman, ANJANEYA DVADASHANAM STOTRAM

॥ श्री आंजनेय द्वादशनाम स्तोत्रम् ॥ हनुमानंजनासूनुः वायुपुत्रो महाबलः । रामेष्टः फल्गुणसखः पिंगाक्षोऽमितविक्रमः ॥ १ ॥ उदधिक्रमणश्चैव सीताशोक विनाशकः । लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा ॥ २ ॥ द्वादशैतानि नामानि कपींद्रस्य महात्मनः । स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः । तस्यमृत्यु भयंनास्ति सर्वत्र विजयीभवेत् ॥ Hanuman, ANJANEYA DVADASHANAM STOTRAM  

Hanuman, ANJANEYA GAYATRI, DHYANAM , TRIKALA VANDANAM

॥ आञ्जनेय गायत्रि , ध्यानं , त्रिकाल वंदनं ॥ श्री आञ्जनेय स्वामी परदेवताभ्यो नमः ध्यानम् उद्यदादित्य संकाशं उदार भुज विक्रमम् । कन्दर्प कोटि लावण्यं सर्व विद्या विशारदम् ॥ श्री राम हृदयानंदं भक्त कल्प महीरुहम् । अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ अञ्जनानन्दनं वीरं जानकी शोकनाशनम् । कपीशं अक्षहन्तारं वन्दे लंका भयंकरम् ॥ आञ्जनेयं अतिपाटलाननं कञनाद्रि…

SHRIMAD ANJANEY ASHTOTTAR SHATANAMAVALI

॥ श्रीमदाञ्जनेयाष्टोत्तरशतनामावलिः ॥ SHRIMAD ANJANEY ASHTOTTAR SHATANAMAVALI ॐ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ ॐ आञ्जनेयाय नमः । ॐ महावीराय नमः । ॐ हनूमते नमः । ॐ मारुतात्मजाय नमः । ॐ तत्त्वज्ञानप्रदाय नमः । ॐ सीतादेवीमुद्राप्रदायकाय नमः । ॐ अशोकवनिकाच्छेत्रे नमः । ॐ सर्वमायाविभञ्जनाय नमः । ॐ सर्वबन्धविमोक्त्रे नमः ।…

Hanuman – Anjaney Ashtottar Shatanama Stotra

॥ श्रीमदाञ्जनेयाष्टोत्तरशतनामस्तोत्रम् कालिकारहस्यतः ॥ आञ्जनेयो महावीरो हनुमान्मारुतात्मजः । तत्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः ॥ १ ॥ अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः । सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः ॥ २ ॥ परविद्यापरीहारः परशौर्यविनाशनः । परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः ॥ ३ ॥ सर्वग्रहविनाशी च भीमसेनसहायकृत् । सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥ ४ ॥ पारिजातद्रुमूलस्थः सर्वमन्त्रस्वरूपवान् । सर्वतन्त्रस्वरूपी च सर्वयन्त्रात्मकस्तथा ॥ ५ ॥ कपीश्वरो महाकायः सर्वरोगहरः प्रभुः । बलसिद्धिकरः…

Hanuman Stotra

Hanuman Stotra Hanuman Stotra in English Sukhekadhaam-bhushnam, manoja garva-khandanam, Anathmadhi-vigarhanam, bhajeham-anjani-sutam||1  Bhavam-budhititushrame, susevyamana-madbutam, Shiva-avatarinam-param, bhajeham-anjani-sutam||2  Gunakaramkripakaram, sushantidam-yashachyakaram, Nijatambuddhi-dayakam, bhajeham-anjani-sutam||3  Sadaivdhusta-bhanjanam, sada-sudharva-vardhanam, Mumuksha-bhaktaranjam,bhajeham-anjani-sutam||4  Suramapada-sevinam, suramanama-gayinam, Suramabhakti-dayinam, bhajeham-anjani-sutam||5  Virakta-mandala-dhipam, sadatma-vitsusevinam, Subhakta-vrundvandanam, bhajeham-anjani-sutam||6  Vimukti-vigna-nashakam, vimukti-bhakti-dayikam, Maha-virakti-karakam, bhajeham-anjani-sutam||7  Sukhemya deva madvayam, brihut-meva-tatsvayam, Itihi-bodhi-kamgurum, bhajeham-anjani-sutam||8  Virakti-mukti-dayakam, imam-stavan-supavanam, Pathantiye-samadarat-na-sansaranti-te-dhruvam.||9 According to Hindu Mythology chanting of Hanuman Strotra regularly is the most…

Kamakshi Stotram

Kamakshi Stotram Kamakshi Stotram in Hindi कामाक्षी   स्तोत्रम् कल्पानोकह_पुष्प_जाल_विलसन्नीलालकां मातृकां कान्तां कञ्ज_दलेक्षणां कलि_मल_प्रध्वंसिनीं कालिकाम् । काञ्ची_नूपुर_हार_दाम_सुभगां काञ्ची_पुरी_नायिकां कामाक्षीं करि_कुम्भ_सन्निभ_कुचां वन्दे महेश_प्रियाम् ॥१॥  काशाभांशुक_भासुरां प्रविलसत्_कोशातकी_सन्निभां चन्द्रार्कानल_लोचनां सुरुचिरालङ्कार_भूषोज्ज्वलाम् । ब्रह्म_श्रीपति_वासवादि_मुनिभिः संसेविताङ्घ्रि_द्वयां कामाक्षीं गज_राज_मन्द_गमनां वन्दे महेश_प्रियाम् ॥२॥  ऐं क्लीं सौरिति यां वदन्ति मुनयस्तत्त्वार्थ_रूपां परां वाचाम् आदिम_कारणं हृदि सदा ध्यायन्ति यां योगिनः । बालां फाल_विलोचनां नव_जपा_वर्णां सुषुम्नाश्रितां कामाक्षीं कलितावतंस_सुभगां वन्दे…

Argala Stotra

Argala Stotra Argala Stotra in Hindi अर्गलास्तोत्रम् जयत्वंदेविचामुण्डेजयभूतापहारिणि। जयसर्वगतेदेविकालरात्रिनमोऽस्तुते॥१॥ जयन्तीमङ्गलाकालीभद्रकालीकपालिनी। दुर्गाशिवाक्षमाधात्रीस्वाहास्वधानमोऽस्तुते॥२॥ मधुकैटभविध्वंसिविधातृवरदेनमः। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥३॥ महिषासुरनिर्नाशिभक्तानांसुखदेनमः। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥४॥ धूम्रनेत्रवधेदेविधर्मकामार्थदायिनि। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥५॥ रक्तबीजवधेदेविचण्डमुण्डविनाशिनि। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥६॥ निशुम्भशुम्भनिर्नाशित्रैलोक्यशुभदेनमः। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥७॥ वन्दिताङ्घ्रियुगेदेविसर्वसौभाग्यदायिनि। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥८॥ अचिन्त्यरूपचरितेसर्वशत्रुविनाशिनि। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥९॥ नतेभ्यःसर्वदाभक्त्याचापर्णेदुरितापहे। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥१०॥ स्तुवद्भयोभक्तिपूर्वंत्वांचण्डिकेव्याधिनाशिनि। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥११॥ चण्डिकेसततंयुद्धेजयन्तिपापनाशिनि। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥१२॥ देहिसौभाग्यमारोग्यंदेहिदेविपरंसुखम्। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥१३॥ विधेहिदेविकल्याणंविधेहिविपुलांश्रियम्। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥१४॥ विधेहिद्विषतांनाशंविधेहिबलमुच्चकैः। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥१५॥ सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥१६॥ विद्यावन्तंयशस्वन्तंलक्ष्मीवन्तञ्चमांकुरु। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥१७॥ देविप्रचण्डदोर्दण्डदैत्यदर्पनिषूदिनि। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥१८॥ प्रचण्डदैत्यदर्पघ्नेचण्डिकेप्रणतायमे। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥१९॥ चतुर्भुजेचतुर्वक्त्रसंस्तुतेपरमेश्वरि। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥२०॥ कृष्णेनसंस्तुतेदेविशश्वद्भक्त्यासदाम्बिके। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥२१॥ हिमाचलसुतानाथसंस्तुतेपरमेश्वरि। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥२२॥ इन्द्राणीपतिसद्भावपूजितेपरमेश्वरि। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥२३॥ देविभक्तजनोद्दामदत्तानन्दोदयेऽम्बिके। रूपंदेहिजयंदेहियशोदेहिद्विषोजहि॥२४॥…

Durga Saptashloki Stotra

Durga Saptashloki Durga Saptashloki in Hindi श्रीदुर्गासप्तश्लोकी ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमहामन्त्रस्य नारायण ऋषिः । अनुष्टुपादीनि छन्दांसि । श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः । श्री जगदम्बाप्रीत्यर्थ पाठे विनियोगः ॥ ज्ञानिनामपि चेतांसि देवि भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति ॥१॥ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि । दारिद्रयदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द चित्ता ॥२॥ सर्वमंगलमांगल्ये शिवे…

Mahishasura Mardini Stotra

Mahishasura Mardini Stotra Mahishasura Mardini Stotra in Hindi महिषासुरमर्दिनि   स्तोत्रम् अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते । भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १ ॥  सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरते दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २ ॥  अयि जगदम्ब…