Similar Posts
नैनं छिन्दन्ति शस्त्राणि श्लोक मराठी अर्थ
नैनं छिन्दन्ति शस्त्राणि श्लोक मराठी अर्थ
Pitru Stotra
मार्कंडेय व.रुची यांचे संवादात्मक पित्रृस्तोत्र Pitru Stotra मार्कण्डेय उवाच एवं तु स्तुवतस्तस्य तेजसो राशिरुच्छ्रितः । प्रादुर्बभूव सहसा गगनव्याप्तिकारकः ॥ ३७ ॥ तद् दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत् । जानुभ्यामवनीं गत्वा रुचिः स्तोत्रमिदं जगौ ॥ ३८ ॥ रुचिरुवाच अर्चितानाममूर्तानां पितृणां दीप्ततेजसाम् । नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ १ ॥ इद्रादीनां च नेतारो दक्षमारीचयोस्तथा । सप्तर्षीणां तथान्येषां…
Ahalya Krutha Rama Stotram
॥ श्रीरामस्तोत्रं अहल्याकृतम् ॥ श्री गणेशाय नमः । अहल्योवाचः । अहो कृतार्थाऽस्मि जगन्निवास ते पादाब्जसंलग्नरजःकणादहम् । स्पृशामि यत्पद्मजशङ्करादिभिर्विमृग्यते रन्धितमानसैः सदा ॥ १॥ अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत् । चलस्यजस्रं चरणादिवर्जितः सम्पूर्ण आनन्दमयोऽतिमायिकः ॥ २॥ यत्पादपङ्कजपरागपवित्रगात्रा भागीरथी भवविरिञ्चिमुखान्पुनाति । साक्षात्स एव मम दृग्विषयो यदास्ते किं वर्ण्यते मम पुराकृतभागधेयम् ॥ ३॥ मर्त्यावतारे मनुजाकृतिं हरिं…
Gajendra moksha stotra in hindi गजेन्द्र मोक्ष इन हिंदी
गजेन्द्र मोक्ष गजेन्द्र मोक्ष के लाभ गजेंद्र मोक्ष का पाठ गजेन्द्र मोक्ष की कथा गजेन्द्र मोक्ष इन हिंदी गजेंद्र मोक्ष मंत्र गजेन्द्र स्तोत्र गजेन्द्र मोक्षम गजेंद्र मोक्ष पथ
Daily Chanting Mantras for Hindus
daily mantras surya surya mantra in bengali surya mantra in hindi surya beej mantra surya mantra in sanskrit surya mantra mp3 surya mantra lyrics surya mantra in english surya mantra benefits daily mantras lunch sanskrit mantra before taking food hindu prayer before eating food slokas and mantras in telugu pdf hindu daily prayers hindu mantra…
श्रीविष्णो: षोडशनामस्तोत्रम्
श्रीविष्णो: षोडशनामस्तोत्रम्| श्रीगणेशाय नमः|| औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम्| शयने पद्मनाभं च विवाहे च प्रजापतिम्||१|| युध्दे चक्रधरं देवं प्रवासे च त्रिविक्रमम्| नारायणं तनुत्यागे श्रीधरं प्रियसंगमे||२|| दु:स्वप्ने स्मर गोविन्दं संकटे मधुसुदनम्| कानने नारसिंह च पावके जलशायिनम्||३|| जलमध्ये वराहं च पर्वते रघुनन्दनम्| गमने वामनं चैव सर्वकार्येषु माधवम्||४|| षोडशैतानि नामानि प्रातरुत्थाय यः पठेत्| सर्वपापविनिर्मुक्तो विष्णुलोके महीयते||५|| इति श्रीविष्णो:…