आरोग्यम् (Health) in Sanskrit and English

Basics

  आरोग्यम् (Health)

मम आरोग्यं समीचीनं नास्ति । = I am not well.

Young woman having an ayurvedic shirodhara treatment.

महती पादवेदना । = Terrible leg pain.

सामान्यतः शिरोवेदना तदा तदा आगच्छति । = Generally I get headache now and then.

किञ्चित् ज्वरः इव । = Feel a little feverish…

वैद्यं पश्यतु । = Consult a doctor.

मम वमनशङ्का । = I feel like vomitting.

वैद्यस्य निर्देशनं स्वीकरोतु । = Get a doctor’s advice.

किमर्थं कण्ठः अवरुद्धः ? = Why is there the blocking of the throat ?

अहं अतीव श्रान्तः । = I am very tired.

तस्य आरोग्यं कथं अस्ति ? = How is his health ?

अद्य किञ्चित् उत्तमा (देहस्थितिः ) । = A bit better today.

प्रातः आरभ्य लघु शिरोवेदना । = Slight head-ache since morning.

आरोग्यं तावत् सम्यक् नास्ति । = Somehow, my health is not good.

वैद्यं कदा दृष्टवान् ? = When did you see the doctor last ?

उत्साहः एव नास्ति भोः । = Don’t feel active, you know.

ह्यः तु स्वस्थः आसीत् । = He was all right yesterday.

किं अद्य अहं भोजनं करोमि वा ? = Shall I have my meals today ?

अद्य ज्वरः कथं अस्ति ? = How is the fever today ?

यथावत् । = As usual.

तदा तदा उदरवेदना पीडयति किल ? = You get stomach-ache now and then, don’t you ?

ज्वरपीडितः वा? कदा आरभ्य ? = Fever ? Since when ?

अय्यो! रक्तं स्रवति ! = Oh! Blood is coming out.

अपघाते सः जीवितः इत्येव विशेषः । = It is a miracle, he survived the accident.

सः चिकित्सालये प्रवेशितः । = He is admitted to the hospital.

मम शिरः भ्रमति इव । = I feel giddy.

समयः (Time) 

कः समयः ? = What is the time?

सपादचतुर्वादनम् । = A quarter past four.

द्विवादने अवश्यं गन्तव्यं अस्ति । = I must leave at 2.

त्रिवादने एकं यानं अस्ति । = There is a bus at three.

पादोन षड्वादने भवान् मिलति वा ? = Will you meet at a quarter to six ?

सार्धपञ्चवादने अहं गृहे तिष्ठामि । = I will be at home at half past five.

पञ्च ऊन दशवादने मम घटी स्थगिता । = My watch stoppped at 5 minutes to 10 o’clock.

संस्कृतवार्ताप्रसारः सायं दशाधिक षड्वादने । = The Sanskrit news bulletin is at 6.10 p.m.

सार्धं द्विघण्टात्मकः कार्यक्रमः । = It is a programme for two and a half hours.

षड्वादनपर्यन्तं तत्र किं करोति ? = What are you going to do there till six o’clock ?

शाला दशवादनतः किल ? = The school is from 10 o’clock, isn’t it ?

इतोऽपि यथेष्टं समयः अस्ति । = Still there is a lot of time.

सः षड्वादनतः सप्तवादनपर्यन्तं योगासनं करोति । = He does Yogasana from 6 A.M. to 7 A.M.

मम घटी निमेषद्वयं अग्रे सरति । = My watch goes two minutes fast every day.

समये आगच्छतु । = Come in time.

अरे! दशवादनम् ! = Oh! it is 10 o’clock.

भवतः आकाशवाणी समयः वा? = Is yours the radio time ?

इदानीं यथार्थः समयः कः ? = What is the exact time now ?

किमर्थं एतावान् विलम्बः ? = Why (are you) so late ?

इदानीं भवतः समयावकाशः अस्ति वा ? = Are you free now? (Can you spare a few minutes for me ?)

रविवासरे कः दिनाङ्कः ? = What date is Sunday ?

रविवासरे चतुर्विंशतितमदिनाङ्कः ? = Sunday is 24th ?

पञ्चदशदिनाङ्के कः वासरः ? = Which/What day is 15th ?

भवतः शाला कदा आरब्धा ? = When did your school begin ?

जून प्रथम दिनाङ्के । = On 1st June.

भवतः जन्मदिनाङ्कः कः ? = Which/What is your date of birth ?

अष्टादश दश षडशीतिः । = 18-10-63 (Should be 18-10-86).

Leave a Comment

Dear Visitor,

We appreciate your support for our website. To continue providing you with free content, we rely on advertising revenue. However, it seems that you have an ad blocker enabled.

Please consider disabling your ad blocker for our site. Your support through ads helps us keep our content accessible to everyone. If you have any concerns about the ads you see, please let us know, and we’ll do our best to ensure a positive browsing experience.

Thank you for understanding and supporting our site.

Please disable your adblocker or whitelist this site!