Garbha Raksha Stotram In Sanskrit hindi Devnagari English

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

वापीतटे वामभागे
वामदेवस्य देवस्य देवि स्थिता त्वम् ।
मान्या वरेण्या वदान्या
पाहि गर्भस्थजन्तून् तथा भक्तलोकान् ॥ १ ॥

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

श्रीगर्भरक्षापुरे या
दिव्यसौन्दर्ययुक्ता सुमाङ्गल्यगात्री ।
धात्री जनित्री जनानां
दिव्यरूपां दयार्द्रां मनोज्ञां भजे त्वाम् ॥ २ ॥

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

आषाढमासे सुपुण्ये
शुक्रवारे सुगन्धेन गन्धेन लिप्ता ।
दिव्याम्बराकल्पवेषा
वाजपेयादियागस्थभक्तैः सुदृष्टा ॥ ३ ॥

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

कल्याणदात्रीं नमस्ये
वेदिकाढ्यस्त्रिया गर्भरक्षाकरीं त्वाम् ।
बालैस्सदा सेविताङ्घ्रिं
गर्भरक्षार्थमारादुपेतैरुपेताम् ॥ ४ ॥

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

ब्रह्मोत्सवे विप्रवीथ्यां
वाद्यघोषेण तुष्टां रथे सन्निविष्टाम् ।
सर्वार्थदात्रीं भजेऽहं
देववृन्दैरपीड्यां जगन्मातरं त्वाम् ॥ ५ ॥

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

एतत् कृतं स्तोत्ररत्नं
दीक्षितानन्तरामेण देव्याश्च तुष्ट्यै ।
नित्यं पठेद्यस्तु भक्त्या
पुत्रपौत्रादि भाग्यं भवेत्तस्य नित्यम् ॥ ६ ॥

श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥

इति श्रीअनन्तरामदीक्षितवर्य विरचितं गर्भरक्षाम्बिका स्तोत्रम् ॥

Garbha Raksha Stotram In English 

śrīmādhavī kānanasthē garbharakṣāmbikē pāhi bhaktāṁ stuvantīm ||

vāpītaṭē vāmabhāgē
vāmadēvasya dēvasya dēvi sthitā tvam |
mānyā varēṇyā vadānyā
pāhi garbhasthajantūn tathā bhaktalōkān || 1 ||

śrīmādhavī kānanasthē garbharakṣāmbikē pāhi bhaktāṁ stuvantīm ||

śrīgarbharakṣāpurē yā
divyasaundaryayuktā sumāṅgalyagātrī |
dhātrī janitrī janānāṁ
divyarūpāṁ dayārdrāṁ manōjñāṁ bhajē tvām || 2 ||

śrīmādhavī kānanasthē garbharakṣāmbikē pāhi bhaktāṁ stuvantīm ||

āṣāḍhamāsē supuṇyē
śukravārē sugandhēna gandhēna liptā |
divyāmbarākalpavēṣā
vājapēyādiyāgasthabhaktaiḥ sudr̥ṣṭā || 3 ||

śrīmādhavī kānanasthē garbharakṣāmbikē pāhi bhaktāṁ stuvantīm ||

kalyāṇadātrīṁ namasyē
vēdikāḍhyastriyā garbharakṣākarīṁ tvām |
bālaissadā sēvitāṅghriṁ
garbharakṣārthamārādupētairupētām || 4 ||

śrīmādhavī kānanasthē garbharakṣāmbikē pāhi bhaktāṁ stuvantīm ||

brahmōtsavē vipravīthyāṁ
vādyaghōṣēṇa tuṣṭāṁ rathē sanniviṣṭām |
sarvārthadātrīṁ bhajē:’haṁ
dēvavr̥ndairapīḍyāṁ jaganmātaraṁ tvām || 5 ||

śrīmādhavī kānanasthē garbharakṣāmbikē pāhi bhaktāṁ stuvantīm ||

ētat kr̥taṁ stōtraratnaṁ
dīkṣitānantarāmēṇa dēvyāśca tuṣṭyai |
nityaṁ paṭhēdyastu bhaktyā
putrapautrādi bhāgyaṁ bhavēttasya nityam || 6 ||

śrīmādhavī kānanasthē garbharakṣāmbikē pāhi bhaktāṁ stuvantīm ||

iti śrīanantarāmadīkṣitavarya viracitaṁ garbharakṣāmbikā stōtram ||

Garbha Raksha Stotram In Telugu 
Garbha Raksha Stotram In English 
Garbha Raksha Stotram Lyrics 
Garbha Raksha Stotram Pdf 
Garbha Raksha Stotram Telugu 
Garbha Raksha Stotram In Hindi 
Garbha Raksha Stotram In Hindi Pdf 
Garbha Raksha Stotram In Kannada Pdf 
Garbha Raksha Stotram In Malayalam Pdf 

Garbha Raksha Stotram Tamil

Leave a Comment

Dear Visitor,

We appreciate your support for our website. To continue providing you with free content, we rely on advertising revenue. However, it seems that you have an ad blocker enabled.

Please consider disabling your ad blocker for our site. Your support through ads helps us keep our content accessible to everyone. If you have any concerns about the ads you see, please let us know, and we’ll do our best to ensure a positive browsing experience.

Thank you for understanding and supporting our site.

Please disable your adblocker or whitelist this site!