Tulasidas Nibandh in Sanskrit

📜 तुलसीदास: ✍

राम चरित मानस प्रणेता गोस्वामी तुलसीदास: (१५५४-१६८०) भारतीय साहित्यस्य सर्वाधिकः लोकप्रियः कवि: अस्ति। तस्मिन काव्येषु द्वादश ग्रन्थाः अद्यापि उपलब्धाः सन्ति। तेषु ग्रन्थेषुरामचरितमानस: न केवलं महाकाव्यं अपितु विश्वस्य महानतम काव्यमस्ति। अस्य काव्यस्य विषये मधुसूदन सरस्वती महाभागेन अलिखत– आनन्दकानने ह्यास्मिञ्जङ्गमस्तुलसीतरुः। कवितामञ्जरी भाति रामभ्रमरभूषिता॥ अस्मिन ग्रन्थे चत्वारि वेदानि षट शास्त्राणि रसा: विद्यते। अस्य महाकाव्यस्य अनेकाभिः भाषाभिः अनुवादा: अस्य लोकप्रियतां प्रदर्शयतु। एतत् महाकाव्यम् आन्तर्जालेऽपि उपलब्धमस्ति।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *