|

Rules for tying Raksha Sutra Moli Mauli, when and why it is tied, know amazing benefits

येन बद्धो बलीराजा दानवेन्द्रो महाबल:। तेन त्वामनुबध्नामि रक्षे माचल माचल।। Tying Molly is a part of Vedic tradition. There is already a tradition of tying it during Yagya, but it has been tied along with the Sankalp Sutra as a defense-sutra ever since Lord Vamana tied it on the wrist of Bali, the demon king…

|

Srinivas Ramanujan Nibandh in Sanskrit – Essay in Sanskrit –श्रीनिवासरामानुजन् संस्कृत भाषा निबंध

👏 श्रीनिवासरामानुजन् 👏 श्रीनिवासः रामानुजन् (१८८७ – १९२० ) अतीव प्रसिद्धः महान् गणितज्ञः आसीत् । सः आधुनिकयुगस्य महानतमगणितज्ञेषु गण्यते। स गणितशास्त्रे न तथा विशेषप्रशिक्षणं प्राप्तवान् तथापि विश्लेषणं तथा संख्यासिध्दान्तक्षेत्रे अस्य महत्वपूर्णं योगदानमासीत्। विलक्षणप्रतिभासंपन्नः रामानुजः न केवलं गणितक्षेत्रे अभूतपूर्वम् आविष्कारः कृतः अपितु भारताय अतुलनीयं गौरवं प्रदत्तः। सः बाल्यादेव विलक्षणः प्रतिभासंपन्नः आसीत्। स स्वयमेव गणितम् अधीतवान्। स्वजीवने गणितस्य ३८८४ प्रमेयानां…

|

होली (Holi ) Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंधहोली (Holi )

होलाक:, होलीक:, होली, फाल्गुनिका, वसन्तोत्सव:, कामपर्व इत्यादिभि: नामभि: निर्दिश्यमानम् एतत् पर्व समग्रे भारते सर्वत्रापि आचर्यते । फाल्गुणपूर्णिमायाम् एतत् पर्व आचर्यते । वङ्गदेशे अस्मिन् दिने एव श्रीकृष्णस्य दोलोत्सवम् आचरन्ति । होलीपर्वसम्बद्धा: बह्व्य: कथा: सन्ति पुराणेषु । होलिकानामिका हिरण्याक्ष-हिरण्यकशिपो: सोदरी । महामायाविनी सा अग्निसिद्धिम् अपि प्राप्तवती आसीत् । यद्यपि दैत्यराज: हिरण्यकशिपु: परमविष्णुभक्तं स्वपुत्रं प्रह्लादं मारयितुं बहुविधप्रयत्नानि अकरोत्…

|

Valmiki Nibandh in Sanskrit – Essay in Sanskrit – वाल्मिकी संस्कृत भाषा निबंध

संस्कृतम् . 🌻वाल्मीकिः (Valmiki )🌻 वाल्मीकिमहर्षिः श्रीमद्रामायणस्य कर्ता । अयम् आदिकविरित्युच्यते ।अस्य पिता प्रचेताः। रत्नाकरः इति वाल्मीकेः मूलं नाम । प्रचेतसः पुत्रः इति कारणेन प्राचेतसः इति अस्य अपरं नाम । जन्मना अयं व्याधः आसीत् ।रत्नाकरः अरण्यमार्गे गच्छतः जनान् भाययित्वा चौर्यं कृत्वा जीवति स्म । एकदा तस्मिन् मार्गे नारदमहर्षिःसमागतः । नारदमहर्षिं दृष्ट्वा चौर्यं कर्तुं रत्नाकरः तत्सकाशं…