|

Lord Shiva Nibandh in Sanskrit – Shiv Essay in Sanskrit – शिव संस्कृत भाषा निबंध

शिवा लेखबन्ध 🌻 शिवः सनातनधर्मस्य प्रमुखः देवः अस्ति। सः एव विश्वनाशकोऽस्ति। तस्य सती, पार्वती द्वे भार्ये। सः भस्मेन अवलिप्तः। नीलकण्ठः सः कण्ठे सर्पं धरति। तस्य त्रीणि नेत्राणि सन्ति। सः स्वजटासु गङ्गां मुकुटे च शशिनं धरति। तस्य करे डमरु-त्रिशूलश्च शोभते। त्रिशूलः त्रिगुणान् निर्दिशति। शिवः व्याघ्रचर्म वस्त्रमिव परिगृह्णाति । सः पञ्चाननः इति नाम्ना अपि प्रसिद्धः। तस्य विविधानि…

|

Dhenu Nibandh in Sanskrit – Essay in Sanskrit – धेनु का निबंध संस्कृत में

धेनु अस्माकं माता अस्ति। अस्माकं देशस्य सर्वश्रेष्ठ: पशुः गौः अस्ति। अस्माकं देशे गौः मातृवत् पूज्या अस्ति। गौः एकः चतुष्पात पशुः अस्ति। अस्या : एक पुच्छम् भवति। अस्याः द्वे श्रंगे भवतः। चत्वार : पादाः भवति। अस्या : गले एकं गल्कम्ब्लम् अन्यापशु नाम भवति ।

|

Rani Durgavati Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

रानी-दुर्गावती कालिञ्जस्य राज्ञ: कीर्तिसिंहचंदेलस्य गृहे 5 अक्टोबर 1524 तमे वर्षे जाता एषा भारतस्य प्रसिद्धा वीराङ्गना आसीत् या मध्यप्रदेशस्य गोण्डवानाक्षेत्रे शासनं कृतवती। तस्या: राज्यं गढ़मण्डला आसीत् यस्य केन्द्रं जाबलीपुरनगरम् आसीत्। तस्या: जन्म दुर्गाष्टमी पर्वणि अभवत् अतएव तस्या: नाम अपि दुर्गावती एव स्थापितम्। दुर्गा इव तस्या: गुणा: अपि साहस-शौर्य-तेजांसि इत्यादय: आसन्। तस्या: विवाह: गोण्डवाना राज्यस्य राज्ञ:सङ्ग्रामसिंहस्य पुत्रेण…

|

Swami Vivekananda Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

“स्वामी-विवेकानन्द:” 1863 तमे वर्षे जानुवरी 12 कोल्कता-नगरे जात:  अयं भारतस्य प्रभावशाली आध्यात्मिक-गुरु: आसीत्।   तस्य वास्तविकं नाम नरेन्द्रनाथ:  दत्त: आसीत्। तस्य पिता विश्वनाथ: दत्त: कोल्कता न्यायालयस्य प्रसिद्ध: अभिभाषक: आसीत्। तस्य माता भुवनेश्वरी देवी धर्मवत्सला आसीत्।  1884  तमे वर्षे स: कला-स्नातकस्य शिक्षां प्राप्तवान्।   यदा स: पञ्चविंशति: वर्षीय: आसीत् तदा स: गृहं त्यक्तवान् तथा च सन्यासी…

|

Maharishi Ramana Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

महर्षि रमणः   1879 तमे वर्षे 30 डिसम्बर् तमिलनाडु प्रदेशस्य चेन्नै -नगरे जातः अयं भारतस्य आधुनिककालस्य महान् ऋषिः आसीत् । तस्य प्रारम्भिकी शिक्षा तिरुच्चुषि-नगरे जाता । तस्य रूचिः शिक्षायाः अपेक्षया  मुष्टियुध्दे तथा च मल्लयुध्दे अधिका आसीत् किन्तु अध्यात्मस्य क्षेत्रे  अपि तस्य महती रूचि: आसीत् l 1895 तमे वर्षे तिरुवन्नम् नामकस्य स्थानस्य प्रंशसां श्रुत्वा सः तत्र गतवान्…

|

Dr Shyama Prasad Mukherjee Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

डॉ श्याम: प्रसाद: मुखर्जी 6 जुलाई 1901 तमे वर्षे कोलकाता-नगरस्य अति-प्रतिष्ठितपरिवारे जात: अयं भारतस्य प्रसिद्ध: शिक्षाविद्, चिन्तक:, तथा च भारतीय-जनसङ्घस्य संस्थापक: आसीत्। प्रारम्भिक-शिक्षां स्वीकृत्य 1923 तमे वर्षे अभिभाषकस्य उपाधिम् अपि प्राप्तवान्। तदा आङ्ग्लदेशं गतवान्, तत्र बैरिस्टर (अधिवक्ताया: उच्च-उपाधि:) भूत्वा भारतम् आगतवान् । यदा स: केवलं 33 वर्षीय: आसीत् तदैव स: कलकत्ता-विश्वविद्यालयस्य कुलपति: अभवत्। अनन्तरं स:…

|

Subramanya Bharati Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

“सुब्रह्मण्यभारती” 11 दिसम्बर 1882 तमे वर्षे तमिलनाडू-प्रदेशे एट्टपुरम् नामके स्थाने अभवत् एष: तमिल-भाषाया: महान् कवि:, पत्रकार:, स्वतंत्रता-संग्राम-सेनानी, समाज-सेवक: च आसीत्। तस्य आरंभिकी शिक्षा तमिलनाडू-प्रदेशे एव अभवत् । अनन्तरं स: वाराणसीत: अपि उच्च-शिक्षां प्राप्तवान्। स: बाल्यकालात् एव प्रतिभाशाली आसीत्। तस्य लेखन-शैलीं दृष्टवा एट्टपुरस्य राजा तस्मै ‘भारती’ इति संज्ञां दत्तवान्। यदा स: पंच-वर्षीय: आसीत् तदा तस्य माता…

|

Pandit Birju Maharaj Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

” ब्रजमोहन-मिश्र: ( बिरजू महाराज:) फरवरी मासस्य चतुर्दिनांके 1938 तमे वर्षे उत्तरप्रदेशस्य लखनऊ-नगरे जात: अयं भारतस्य प्रसिद्ध: शास्त्रीय-कत्थक-नर्तक: तथा च संगीतकार: आसीत्। एतां विलक्षण-प्रतिभां स: स्वपितु: एव प्राप्तवान्। तस्य पिता अच्छन: महाराज: राजगढ़-रजवाढे दरबारी-नर्तक: आसीत्। तस्य भ्रातृज-द्वयम् आसीत् – लच्छू-महाराज: तथा च शंभु: महाराज:। स: ताभ्याम् एव संगीतस्य आरंभिक-प्रशिक्षणं प्राप्तवान्। यदा स: केवलं नव-वर्षीय: आसीत्…

|

Veer Hemu Kalani Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

वीर-हेमू-कालाणी मार्च-मासस्य त्रयोविंशे दिनाङ्के 1923 तमे वर्षे जात: अयं भारतस्य युव-स्वतन्त्रता-आन्दोलन-क्रान्तिकारी आसीत् । स: देशस्य कृते बलिदानं दत्तवान् यदा स: केवलं नवदश-वर्षीय: आसीत् । स: “स्वराज-सेना” नाम्ना छात्र-सङ्घटनस्य नेता आसीत्। एतत् सङ्घटनम् “आल इण्डिया स्टूडेन्ट फेडरेशन” (All India Students Federation) एतेन सह सम्बद्ध: आसीत् । तस्य जन्म सिन्ध-प्रान्तस्य सुक्कुर-नामके स्थाने अभवत्। तस्य पितु: नाम पेसुमल-कालाणी…