|

Swami Dayananda Saraswathi Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

फरवरी मासस्य द्वादश-दिनाङ्के १८२४ तमे वर्षे गुजराय-प्रदेशस्य राजकोट-जनपदे टंकारा-ग्रामे जात: अयं भारतस्य महान् चिंतक: , समाजसेवक: तथा च आर्य-समाजस्य संस्थापक: आसीत्। स: वेद-प्रचारक: आसीत्। तस्य पितु: नाम करशनलालकी तिवारी तथा च मातु: नाम यशोदाबाई आसीत्। तस्य पिता न केवलं कर-संग्राहक: अपितु धनिक: , समृद्ध: तथा प्रभावशाली व्यक्ति अपि आसीत्। तस्य मूलनाम ‘मूलशंकर:’ आसीत्। स: बाल्यकालात्…

|

Chandrasekhar Azad Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

1906 जुलाई मासस्य त्रयोविंशति: दिनांके मध्यप्रदेशस्य भाबराग्रामे( अधुना चन्द्रशेखर-आजाद-नगरम्) जात: अयं भारतस्य महान् स्वतंत्रता सैनानी आसीत्। तस्य पितु: नाम पंडितसीताराम: तथा च मातु: नाम जगरानीदेवी आसीत्। बाल्यकालात् एव तस्य जीवनं आदिवासिबालकै: सह व्यतीतम्। अत: शारीरिक दृष्ट्या स: उत्तम: आसीत्। 1920 तमे वर्षे यदा महात्मागांधी असहयोग-आन्दोलनस्य आरम्भं कृतवान् तदा स: अपि बाल्यावस्थायां एव तस्य आन्दोलने सहयोगं…

|

Rani Ahilyabai Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

व्यक्तित्व-परिचय: :- राणी अहल्याबाई महाराष्ट्रप्रान्तस्य एकस्य लघुग्रामस्य निर्धनपरिवास्य बालिकाया: उपरि मध्यप्रदेशस्य मालवाप्रान्तस्य होल्करनरेशस्य दृष्टि: गता। सा अति तीव्रबुद्धिशीला, विवेकशीला आसीत्। अत: महाराज: तां स्वपुत्रवधु रुपेण स्वीकृतवान्। तस्या: श्वसूर: दिवंगत:। अनन्तरं एकस्मिन् युद्धे तस्या: पति: अपि दिवंगत:। अनन्तरं सा स्वबुद्धिबलेन स्वयं शासनं कृतवती। तस्या: न्याय: सर्वत्र लोकप्रिय: आसीत्। न्याय निमित्तं सा स्वपुत्राय अपि मृत्युदण्डस्य आज्ञां दत्तवती।…

|

Maharishi Charaka Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

महर्षि-चरक: भारतस्य प्राचीन- चिकित्सा-पद्धतेः जनकः इत्युक्ते आयुर्वेदस्य जनक: महर्षि: चरक: भारतस्य मूलचिकित्सकेषु एक: अस्ति। स: कुषाणराज्यस्य राजवैद्य: आसीत्। तस्य जन्मदिनाङ्क: निश्चित: नास्ति, किन्तु केचन् वदन्ति तस्य जन्म ईसा-मसीहस्य एक शताब्दीं पूर्वम् अभवत् इति। तेन लिखितः ग्रन्थः “चरक-संहिता” आयुर्वेदस्य प्रसिद्धः ग्रन्थः अस्ति। चरकस्य शिक्षा तक्षशिलायाम् अभवत्। चरकसंहितायां रोगनाशक-रोगनिरोधक-औषधानां वर्णनम् अस्ति। अस्मिन् पुस्तके लौह-ताम्र-स्वर्ण-इत्यादिनां धातुनां वर्णनम् अपि…

|

Mata Rajima Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

माता राजिमा छत्तीसगढ-प्रदेशे जाता एषा भगवत: विष्णोः परमा भक्ता आसीत्। तस्या: नाम्ना एव रायपुर नगरस्य समीपे राजिम-नगरम् अस्ति,यच्च नगरं राजिम-मातुः भक्तेः कथायाः प्रमाणम् अस्ति। अस्मिन् नगरे महानदी- सोन्दुर-पेरी इति तिसृणां नदीनां सङ्गगमः अस्ति। एतदर्थम् एषा अत्यन्तं धार्मिकी नगरी अस्ति। अत्रैव एक: धार्मिकः आसीत् यः तैलिक- वंशीयः आसीत्। तस्य नाम धर्मदास: तथा च तस्य भार्यायाः नाम…

|

Netaji Subhash Chandra Bose Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

सुभाष-चन्द्र-बोस: 1897 जानेवरी-मासस्य त्रयोविंशति तमे दिनाङ्के उड़ीसा-प्रदेशस्य कटक-नगरे जात: अयं भारतस्य सर्वतम: लोकप्रिय: नेता , राजनीतिज्ञ: तथा च स्वतन्त्रता-सङ्ग्राम-सेनानी आसीत्। तस्य पितु: नाम जानकीनाथ: बोस: तथा च मातु: नाम प्रभावती आसीत्। तस्य पिता कटक-नगरस्य प्रसिद्ध: अभिभाषक: आसीत्। कटक-नगरात् एव स: प्राथमिक-शिक्षां प्राप्तवान्। तस्य पितु: इच्छा आसीत् यत् स: ‘आईसीएस’ इत्यस्य परीक्षां दद्यात्, किन्तु एषा अति-कठिना…

|

Adi Shankara Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

आदिशाङ्कराचार्य: केरलप्रदेशे जात: अयं प्राचीनभारतस्य महान् दार्शनिक: धर्मप्रवर्तक: च आसीत्। यदा षड् वर्षीय: आसीत् तदा एव स: प्रकाण्ड पण्डित: अभवत् तथा च  यदा  अष्टवर्षीय: जातः तदैव स: सन्यासं गृहीतवान्। चतुर्वेदानां ज्ञाता  स: निर्गुणब्रह्म तथा च सगुणब्रह्म द्वयो: व्याख्यां कृतवान्। तस्य ज्ञानम् अति-उच्चस्तरीयम्  आसीत्। एतदर्थं स: स्वल्पसमये एव सर्वत्र प्रसिद्ध: अभवत्। तस्य कीर्ति: सर्वत्र व्याप्ता अभवत्।…

|

Sanskrit Slokas For Students With Meaning In English for School

SHLOKAS LYRICS VANARA GROUP: Gayatri Mantra Om Bhur, Bhuva, Svaha, Tat Savitur Varenyam, Bhargo Devasya Dheemahi, Dhiyo Yo Nah Prachodayat. _________________________________________________________________ Shanti Mantra-1 Om Saha Na vavatu Saha Nau Bhunaktu Saha Viryam Karava-avahai Tejasvi na vadhii Tam-astu Maa Vidvish-aavahai Om Shanthi Shanthi Shanthi Hi __________________________________________________________________________________ Shanti Mantra-2 Om Sarvesham Svastir Bhavatu Sarvesham Shantir bhavatu Sarvesham…

|

Majhi Shala nibandh Marathi madhe

majhi shala nibandh marathi madhe mazi shala marathi nibandh pdf majhi shala essay in marathi wikipedia mazi shala in marathi nibandh short essay on majhi shala in marathi majhi shala nibandh marathi mein mazi swachh shala marathi nibandh mazi sahal essay in marathi marathi nibandh on school my school nibandh in english mazya swapnatil shala…