Om Namo Narayanaya Ashtaksharamahatmyam

Om Namo Narayanaya Ashtaksharamahatmyam ॥ ॐ नमो नारायणाय अष्टाक्षरमाहात्म्यं ॥ श्रीशुक उवाच — किं जपन् मुच्यते तात सततं विष्णुतत्परः । संसारदुःखात् सर्वेषां हिताय वद मे पितः ॥ १॥ व्यास उवाच — अष्टाक्षरं प्रवक्ष्यामि मन्त्राणां मन्त्रमुत्तमम् । यं जपन् मुच्यते मर्त्यो जन्मसंसारबन्धनात् ॥ २॥ हृत्पुण्डरीकमध्यस्थं शङ्खचक्रगदाधरम् । एकाग्रमनसा ध्यात्वा विष्णुं कुर्याज्जपं द्विजः ॥ ३॥ एकान्ते निर्जनस्थाने…

Lord Dattatrey stotram ( Narad Puran )

Shri Dattatrey stotram ( Narad Puran )॥ श्रीदत्तात्रेयस्तोत्रम् ( नारदपुराण ) ॥ || श्री गणेशाय नमः || || ॐ द्रां दत्तात्रयाय नमः || अथ ध्यानम जटाधरं पांडूरंगं शूलहस्तं कृपानिधिम् । सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥ १॥ अथ न्यासं अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारदऋषिः । अनुष्टुप् छन्दः । श्रीदत्तपरमात्मा देवता । श्रीदत्तप्रीत्यर्थे जपे विनियोगः ॥ [ad name=”HTML”]…

|

Download All Ved and Puran and Chalisa in Pdf Format

Download All Ved and Puran in Pdf Format Agni Puran  (Download) Bhagwat Puran  (Download) Bhavishya Puran  (Download) Brahma Puran  (Download) Brahmand Puran  (Download Part I) (Download Part II) Garuda Puran  (Download) Kurma Puran  (Download) Ling Puran  (Download) Markandya Puran  (Download) Matsya Puran (Download Part I) (Download Part II) Narad Puran  (Download) Padma Puran  (Download) Shiv…

SAPTASHLOKI GITA

These SAPTA SHLOKI GITA in this order from Bhagawad Gita have been published by Gita press, Gorakpur, in their collection of stotras called Stotra Ratnavali and Gita Makarandam published by Sru Sukabrahmasrramam, Sri Kalahasti. It presents in a nutshell, the teachings contained in the 700 slokas of Bhagawad Gita. This Saptha Sloki Gita is recited…

HANUMAN RAKSHA STOTRAM

॥ श्रीहनुमद्रक्षास्तोत्रम् ॥ HANUMAN RAKSHA STOTRAM वामे करे वैरिभिदं वहन्तं शैलं परे शृङ्खलहारटङ्कम् । ददानमच्छाच्छसुवर्णवर्णं भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ १ ॥ पद्मरागमणिकुण्डलत्विषा पाटलीकृतकपोलमस्तकम् । दिव्यहेमकदलीवनान्तरे भावयामि पवमाननन्दनम् ॥ २ ॥ उद्यदादित्यसङ्काशमुदारभुजविक्रमम् । कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥ ३ ॥ श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् । अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ ४ ॥ वामहस्ते महाकृच्छ्रदशास्यकरमर्दनम् । उद्यद्वीक्षणकोदण्डं हनूमन्तं विचिन्तयेत् ॥ ५…

Hanuman, SHRIMAD HANUMAN VANDANAM

॥ श्रीहनुमद्वन्दनम् ॥ अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ १ ॥ अञ्जनीगर्भसम्भूत कपीन्द्रसचिवोत्तम । रामप्रिय नमस्तुभ्यं हनूमन् रक्ष सर्वदा ॥ २ ॥ अतुलितबलधामं स्वर्णशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् । सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि ॥ ३ ॥ अपराजित पिङ्गाक्ष नमस्ते राजपूजित । दीने मयि दयां कृत्वा मम दुःखं विनाशय ॥ ४ ॥ अशेषलङ्कापतिसैन्यहन्ता श्रीरामसेवाचरणैककर्ता ।…

Hanuman, HANUMAN VADVANAL STOTRAM

॥ श्री हनुमद्वाडवानलस्तोत्रम् ॥ श्रीगणेशाय नमः । ॐ अस्य श्रीहनुमद्वाडवानलस्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिः, श्रीवडवानलहनुमान् देवता, मम समस्तरोगप्रशमनार्थं, आयुरारोग्यैश्वर्याभिवृद्ध्यर्थं, समस्तपापक्षयार्थं, सीतारामचन्द्रप्रीत्यर्थं च हनुमद्वाडवानलस्तोत्रजपमहं करिष्ये ॥ ॐ ह्रां ह्रीं ॐ नमो भगवते श्री महाहनुमते प्रकटपराक्रम सकलदिङ्मण्डलयशोवितानधवलीकृतजगत्त्रितय वज्रदेह रुद्रावतार लङ्कापुरीदहन उमाअमलमन्त्र उदधिबन्धन दशशिरःकृतान्तक सीताश्वसन वायुपुत्र अञ्जनीगर्भसम्भूत श्रीरामलक्ष्मणानन्दकर कपिसैन्यप्राकार सुग्रीवसाह्य रणपर्वतोत्पाटन कुमारब्रह्मचारिन् गभीरनाद सर्वपापग्रहवारण सर्वज्वरोच्चाटन डाकिनीविध्वंसन ॐ ह्रां ह्रीं ॐ…

Hanuman, SHRI ANJANEYA SAHASRANAM STOTRAM

श्री आञ्जनेय सहस्रनामस्तोत्रम् .. .. श्रीः.. Shri Anjaneya or Hanuman Stotra of 1000 Names .. श्री आञ्जनेय सहस्रनामस्तोत्रम् .. उद्यदादित्य संकाशं उदार भुज विक्रमम् . कन्दर्प कोटि लावण्यं सर्व विद्या विशारदम् .. श्री राम हृदयानंदं भक्त कल्प महीरुहम् . अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् .. अथ सहस्रनाम स्तोत्रम् . हनुमान् श्री प्रदो वायु पुत्रो रुद्रो…