|

Dhenu Nibandh in Sanskrit – Essay in Sanskrit – धेनु का निबंध संस्कृत में

धेनु अस्माकं माता अस्ति। अस्माकं देशस्य सर्वश्रेष्ठ: पशुः गौः अस्ति। अस्माकं देशे गौः मातृवत् पूज्या अस्ति। गौः एकः चतुष्पात पशुः अस्ति। अस्या : एक पुच्छम् भवति। अस्याः द्वे श्रंगे भवतः। चत्वार : पादाः भवति। अस्या : गले एकं गल्कम्ब्लम् अन्यापशु नाम भवति ।गौः तृणचारी पशुः अस्ति। गौः अस्मभ्यं मधुरं दुग्धं ददाति। गौदुग्धेभ्य: दधि :घृतम् च जायते। गोघृतं अतीव पवित्रं मन्यते। गौःअस्माकं बहुउपकारं करोति। वृषभा: हलेन क्षेत्राणि कर्षन्ति। गोमयेन उपलानि निर्मीयन्ते। गोमयेन उर्वराशक्ति: वर्धते। उपलानां प्रयोग इंधने अपि भवति। गौः घासं – तृणं च खादति। गौः अस्मभ्यं अतीव उपयोगी अस्ति। अत: वयं गाम् गोमाता अपि कथयाम:। हिन्दुधर्मे गोः माता इति मन्यते ।

वयं गां “गौमाता” इति अपि वदामः । गोः अत्यन्तं ऋजुः पशुः अस्ति। सनातनधर्मे चत्वारः वेदाः गोमुखे निवसन्ति इति विश्वासः । हिन्दुधर्मे एतादृशः प्रत्ययः अस्ति यत् यः जनः प्रातः स्नानं कृत्वा गां स्पृशति सः पापरहितः भवति । सनातन (हिन्दु) धर्मे गौः (गो) शुद्धा दुग्धप्रदातृपशुं मन्यमानस्य स्थाने देवप्रतिनिधित्वेन सर्वदा एव गण्यते ।

अत एव अस्माभिः अस्माकं मातुः गोः यथाशक्ति सेवनीया, तस्याः रक्षणे अपि ध्यानं दातव्यम्।

धेनु का निबंध 10 लाइन
धेनु का निबंध संस्कृत में 15 लाइन
धेनु का निबंध संस्कृत में 20 लाइन
धेनु का निबंध संस्कृत में 5 लाइन
धेनु का निबंध संस्कृत में कक्षा 6वी
संस्कृत में धेनु का निबंध

धेनु का निबंध संस्कृत में 10 लाइन ,
धेनु का निबंध संस्कृत में ,
धेनु का निबंध ,
संस्कृत में निबंध धेनु ,
Dhenu Ka Nibandh Sanskrit Mein ,
Dhenu Ka Nibandh ,
Dhenu Nibandh In Sanskrit ,
Dhenu Nibandh Sanskrit ,
Dhenu Nibandh ,

धेनु स्तोत्रम्

(वसन्ततिलका वृत्तम्)
मातर्नमामि चरणांस्तव पावनांश्च
संसारनावैतिय हृदभावभक्त्या ।
पारं नायशु तवपुत्रमिमं सुरीत्या
संसारसिन्धुतरणं हि तवाश्रेयण ॥ १॥

देवाश्च देव्य इतिय निवसन्ति धेनौ
गोपूजनेन निखिलाश्च भवन्ति तृप्ताः ।
आयुघृतं पय इदं भवतीह वीर्य
मातः स्तुतासी बहुधा श्रुतिभिस्त्वमित्थम् ॥ २॥

ओजो धृतिः सुमतिरेवमतीवशान्तिर्ज्ञानं च
भक्तिरपि नित्यमदैन्यमेवम् ।
मातस्त्वदीय पयसो घृततस्ततस्तद्
वाञ्छन्न्ति नित्यममराः कीमुत्यान्यमर्त्याः॥ ३॥

अग्निर्यथेङ्घनमिदं स्तुतपञ्चगव्यं
पापं तथा दहति सत्यमितीह मत्वा ।
मातः पिबन्ति खलु वेदरताश्च विप्राः
पुष्णासि पासि सकलान्परिशुद्धदेहा ॥ ४॥

यं वर्णयन्ति निखिलाः श्रुतयः सदैव
ब्रह्मेति कृष्णभगवान् स हि देवदेवः ।
सेवां तवेह कृतवान् किमु माद्रुशाश्च
किं वर्णयामि तव भाग्यमितो महात्म्यम् ॥ ५॥

(शालिनिवृत्तम्)
कुर्वन्सेवां प्रत्यहं भावभक्त्या स्तोत्रं धेनोर्यः पठेध्दर्षयुक्तः ।
प्राप्य ज्ञानं भक्तिमैश्वर्यमेवं देहारोग्यं मोदते मोदते च ॥ ६॥

इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरू भगवान
श्रीधरस्वामीमहाराजविरचितं धेनुस्तोत्रं सम्पूर्णम् ।

रचना श्रीधर स्वामी, गोवत्स द्वादशी रचनास्थल वरदपूर

=======================================================================

1.Mathar namami Charanam sthava pavanamscha,
Samsaranava ithiyadhbha bahu bhava bhakthya,
Param nayasu thava puthramimam surithya,
SAmsara Sindhu tharanam hi thavasrayena.

I salute you mother at your holy feet,
Since this worldly life is full of misery
Be kind and hear this request of your devoted son,
And help him to depend on you to cross this sea of life.

2.Devascha devyaa ithiyathrivasanthi dheno,
Gopoojanena nikhilascha bhavanthi thrupthaa,
Aayurgrutham paya idham bhavatheeha veerya,
Matha sthuthasi bahudhaa sruthibhisthava mithyam

Oh Cow , all the Gods and goddesses live inside you,
And they get pleased completely by worship to you,
While your milk is our energy, your ghee is our life,
And mother you have been praised in various ways by Vedas.

3.Ojo dhruthi sumathireva matheeva santhi,
Jnanam cha bhakthirapi nithya madainyamevam,
Matha sthwadheeya payaso grutha thastha thasthad,
Vanchanthi nithyam amaraa,kimuthanyamarthyaa,

Power , stability , good brain to acquire knowledge,
Peace and devotion are daily got from you without fail,
Oh mother by the devas out of the Khir* made with your ghee and milk
And so these blessings can also be received by us ordinary people.
*A sweet dish made using milk

4.Agniryeyagdhe ghana midham sthutha Pancha gavyam,
Paapam thadhaa dahathji sathyamitheeha mathwa,
Matha pibanthi khalu Vedarathascha vipraa,
Pushnasi pasi sakalan parishudha deha.

Similar to Fire burning all wood, all sins are burnt.
By the Pancha Gavya* , which is described as pious
And oh mother , it is drunk by Brahmins well versed in Vedas,
For attaining absolute purity due to your blessing.
*Mixture of milk, curd , ghee, cow’s urine and cow’s dung

5.Yam varnayanthi nikhila sruthya sadhaiva,
Brahmothi krushna Bhagawan sa hi deva deva,
Sevaam thaveha kruthavan kimu madhasascha,
Kim varnayami thava bhagyamithoi mahathmyam.

You have been described by the Vedas with reverence as Brahma,
And the great God of Gods, Krishna did service to you,.
And I being an ordinary man am unable to describe your greatness and virtues.

6.Krunsevam prathyaham bhaava bhgyathaya
Stotram dhenayor yaha pathetharshayuktha,
Praapya dhanam , bhakthim , aishvaryam
Evam deha arogyam modathe modhate cha.

He who serves you with a sense of devotion,
And chants this prayer addressed to the cow without mistakes,
Would attain wealth , devotion and get all types of blessings,
And also health of the body definitely.

Ithi Srimath Paramahamsa parivrujacharya sadguru Bhagwatha
Sridhara Swamina virachitham Dhenu stotram sampoornam

Thus ends the prayer addressed to the cow written by
The great saint and teacher Sridhara Swamin.
Who is a sanyasin and a great sage.

Dhenu Nibandh in Sanskrit
Rani Durgavati Nibandh in Sanskrit
Maharana Pratap Nibandh in Sanskrit
Swami Vivekananda Nibandh in Sanskrit
Maharishi Ramana Nibandh in Sanskrit
Dr Shyama Prasad Mukherjee Nibandh in Sanskrit
Subramanya Bharati Nibandh in Sanskrit
Pandit Birju Maharaj Nibandh in Sanskrit
Veer Hemu Kalani Nibandh in Sanskrit
General Bipin Rawat Nibandh in Sanskrit
Dorabji Jamshedji Tata Nibandh in Sanskrit
Pandit Deendayal Upadhyaya Nibandh in Sanskrit
Mokshagundam Viswesaraya Nibandh in Sanskrit
Khudiram Bose Nibandh in Sanskrit
Maharishi Patanjali Nibandh in Sanskrit
K V Sampathkumar Nibandh in Sanskrit
Milkha Singh Nibandh in Sanskrit
Aryabhata Nibandh in Sanskrit
Meerabai Nibandh in Sanskrit
Bal Thakre Nibandh in Sanskrit
Acharya Chanakya Nibandh in Sanskrit
Major Dhyan Chand Nibandh in Sanskrit
Bharat Ratna Lata Mangeshkar Nibandh in Sanskrit
Chandragupta Maurya Nibandh in Sanskrit
Varahamihira Nibandh in Sanskrit
Maharishi Sushruta Nibandh in Sanskrit
Chhatrapati Shivaji Bhosale – Nibandh in Sanskrit
Madhavrao Sadasivarao Golwalkar Nibandh in Sanskrit
Veer Savarkar Nibandh in Sanskrit
Swami Dayananda Saraswathi Nibandh in Sanskrit
Chandrasekhar Azad Nibandh in Sanskrit
Rani Ahilyabai Nibandh in Sanskrit
Maharishi Charaka Nibandh in Sanskrit
Mata Rajima Nibandh in Sanskrit
Netaji Subhash Chandra Bose Nibandh in Sanskrit
Adi Shankara Nibandh in Sanskrit

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *