|

Netaji Subhash Chandra Bose Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

सुभाष-चन्द्र-बोस:

1897 जानेवरी-मासस्य त्रयोविंशति तमे दिनाङ्के उड़ीसा-प्रदेशस्य कटक-नगरे जात: अयं भारतस्य सर्वतम: लोकप्रिय: नेता , राजनीतिज्ञ: तथा च स्वतन्त्रता-सङ्ग्राम-सेनानी आसीत्। तस्य पितु: नाम जानकीनाथ: बोस: तथा च मातु: नाम प्रभावती आसीत्। तस्य पिता कटक-नगरस्य प्रसिद्ध: अभिभाषक: आसीत्। कटक-नगरात् एव स: प्राथमिक-शिक्षां प्राप्तवान्। तस्य पितु: इच्छा आसीत् यत् स: ‘आईसीएस’ इत्यस्य परीक्षां दद्यात्, किन्तु एषा अति-कठिना परीक्षा आसीत्। किन्तु सुभाष-चन्द्र: आङ्ग्लदेशं प्रति गतवान् तथा च तत्र गत्वा कठोर-श्रमं कृतवान्। अन्तत: स: आईसीएस इत्यस्य परीक्षायां उत्तीर्णः अभवत् । किन्तु अस्मिन् एव समये स: स्वामी-विवेकानन्दस्य तथा च अरविन्द-घोषस्य विचारधारैः प्रभावित: जात:। स: आङ्गलानां सेवाया: अपेक्षया देशसेवाया: मार्गस्य चयनं कृतवान्। जून्-मासे १९२१ तमे वर्षे स: पुन: भारतं प्रति आगतवान्।

अत्र स: सर्वप्रथमं महात्मा-गान्धिना सह मिलितवान्। गान्धी: तस्मै कोलकाता-नगरं प्रति गत्वा दासबाबु-महोदयेन सह मिलित्वा कार्यं कर्तुं परामर्शं दत्तवान्। दासबाबूमहोदयः स्वराज-पार्टी नाम्ना राजनीतिक-दलस्य निर्माणं कृतवान् आसीत्। स: तत्र महापालिकाया: निर्वाचने अपि विजयं प्राप्तवान्। स: सुभाषं महापालिकाया: कार्यकर्ता अधिकारी इति नियोजितवान्। सुभाष: कोलकातानगरस्य सर्वेषां मार्गाणां नामानि परिवर्तनं कृत्वा तेषां कृते भारतीय-नामानि दत्तवान्। शीघ्रमेव सुभाषचन्द्र: भारतस्य महत्वपूर्ण: नेता अभवत्। स: मोतीलालनेहरु-वर्येण सह कार्यम् आरब्धवान्।

काङ्ग्रेस-मध्ये अपि सुभाषस्य दायित्यं वर्धितम्। सुभाष: स्वजीवने एकादश-वारं कारावासं गतवान्। स: तपेदिक-नाम्ना रोगेण पीड़ित: अभवत् तथापि स: निरन्तरं देशसेवाया: संघर्षं कृतवान्। 1933 तमे वर्षे स: चिकित्साया: कृते युरोप-देशं प्रति गतवान्। 1934 तमे वर्षे यदा स: आस्ट्रिया-देशे चिकित्सां कारयति स्म, तदा स: समान्तर-रुपेण स्वतंत्रताया: कृते योजनाम् अपि करोति स्म। तदा तत्र वियेना-एमिली-नाम्ना आस्ट्रियन-कन्यया सह तस्य विवाह: अभवत्। 1938 तमे वर्षे काङ्ग्रेसस्य वार्षिक-अधिवेशनं हरिपूरा-मध्ये अभवत्। अत्र गान्धीवर्यः सुभाषं काङ्ग्रेसस्य अध्यक्ष: नियोजितवान्। अस्मिन् समये सुभाषचन्द्रस्य अध्यक्षीय-भाषणं बहु उत्तमं अभवत्। किन्तु गान्धीवर्यःसुभाषस्य कार्यपद्धत्या सन्तुष्ट: न आसीत्।

अस्मिन् एव समये द्वितीय-विश्वयुद्धस्य वातावरणं निर्मितम्। सुभाषस्य इच्छा आसीत् यत् आङ्गलानां कठिनपरिस्थित्यामेव लाभं स्वीकृत्य स्वतन्त्रताया: कृते प्रयासः वर्धनीयः। किन्तु गान्धीवर्यः एतेन संतुष्ट: न जात:। एतेन कारणेन तयो: मध्ये मतभेद: जात:। सुभाषचन्द्र बोस: काङ्ग्रेसत: त्यागपत्रं दत्वा “फारवर्ड ब्लॉक” नाम्ना स्वस्य एकं दलं निर्मितवान्। ‘हालवेट-स्तम्भ’ नाम्ना एकः स्तंभः भारतस्य परतन्त्रस्य प्रतीक: आसीत्। सुभाषचन्द्रबोसस्य नेतृत्वे तस्य स्तंभस्य विध्वंसः जातः। एतस्य परिणाम-स्वरुपं सुभाषेन सह फारवर्ड-ब्लॉकस्य सदस्यान् आङ्ग्लसर्वकार: कारावासे स्थापितवन्तः। सुभाषस्य स्वास्थ्यःसम्यक् न आसीत् , अत: तं गृहबन्धनमेव कृतवान् । किन्तु सुभाष-चन्द्रबोस: कपटवेषं धृत्वा पलायनं कृतवान्।

तत: स: पेशावरं गतवान्, अनन्तरं अफगानिस्तानदेशस्य काबूल-नगरं गतवान्। अनन्तरं स: जर्मनी-देशस्य बर्लिन-नगरं प्राप्तवान्। जर्मनी-देशे स: “भारतीय स्वतन्त्रता संगठन” तथा च “आजाद हिन्द रेडियो” इत्यनयो: स्थापनां कृतवान्। स: तत्र हिटलरेन सह अपि मिलितवान् तथा च तस्मात् भारतस्य स्वतन्त्रताया: कृते सहायतां याचितवान्। किन्तु हिटलरस्य भारतविषये अधिका रुचि: न आसीत्। अत: स: अनन्तरं जापानं गतवान्। जापानस्य प्रधानमन्त्री तस्य सहायताया: कृते वचनं दत्तवान्। अक्टोबर मासस्य एकविंशतितमे दिनांके १९४३ तमे वर्षे स: सिंहापूरमध्ये “आजाद-हिन्द-फौज” इत्यस्य स्थापनां कृतवान्। स: एतस्या: सेनाया: प्रधानसेनापतिः आसीत्। आजाद-हिन्द-फौज मध्ये महिलानां कृते “झांसी की रानी रेजीमेंट” इत्यस्य दलस्य अपि रचना जाता। आजाद-हिन्द-फौज् इत्यस्य जयघोष: आसीत् – “तुम मुझे खून दो, मैं तुम्हें आजादी दूंगा” ।

आजाद-हिन्द-फौजेन जापानसेनया सह द्वितीय -विश्व-युद्धसमये भारतस्य उपरि आक्रमणं कृतम्। तदा ते अंडमान-निकोबार-द्वीपयोः मध्ये विजयं प्राप्तवन्त:। किन्तु ते इम्फाल-कोहिमा-क्षेत्रयो: पराजयं प्राप्तवन्त:। किन्तु नेताजी अत्रापि स्वस्य साहसस्य परिचयं दत्वा तत: पलायनं न कृतवान्। जुलाई-मासस्य षष्टे दिनांके नेताजी रेडियो-माध्यमेन महात्मा-गाँधीं सम्बोधनं कृत्वा आजाद-हिन्द-फौज-विषये उक्तवान्।

जापानस्य पराजय-कारणात् स: अन्यं विकल्पम् अन्वेष्टुं रुस-देशात् सहायतां याचितुं निर्गतवान्।। अगस्त मासस्य अष्टादश-दिनाङ्के १९४५ तमे वर्षे स: वायुयाम-माध्यमेन यात्रा करोति स्म,किन्तु अनन्तरं स: कुत्रापि न दृष्ट: । तस्य मृत्यु: इदानीम् अपि रहस्यम् एव अस्ति। किन्तु तस्य प्रयत्नेन भारत-देशे स्वतन्त्रता-आन्दोलनं तीव्रम् अभवत् तथा च १९४७ तमे वर्षे भारतं स्वतन्त्रम् अभवत्। स: अद्यापि सम्पूर्ण-विश्वस्य कृते आदर्श: अस्ति।

Acharya Chanakya Nibandh in Sanskrit
Adi Shankara Nibandh in Sanskrit
Aryabhata Nibandh in Sanskrit
Bal Thakre Nibandh in Sanskrit
Bharat Ratna Lata Mangeshkar Nibandh in Sanskrit
Chandragupta Maurya Nibandh in Sanskrit
Chandrasekhar Azad Nibandh in Sanskrit
Chhatrapati Shivaji Bhosale – Nibandh in Sanskrit
Dhenu Nibandh in Sanskrit
Dorabji Jamshedji Tata Nibandh in Sanskrit
Dr Shyama Prasad Mukherjee Nibandh in Sanskrit
General Bipin Rawat Nibandh in Sanskrit
K V Sampathkumar Nibandh in Sanskrit
Khudiram Bose Nibandh in Sanskrit
Madhavrao Sadasivarao Golwalkar Nibandh in Sanskrit
Maharana Pratap Nibandh in Sanskrit
Maharishi Charaka Nibandh in Sanskrit
Maharishi Patanjali Nibandh in Sanskrit
Maharishi Ramana Nibandh in Sanskrit
Maharishi Sushruta Nibandh in Sanskrit
Major Dhyan Chand Nibandh in Sanskrit
Mata Rajima Nibandh in Sanskrit
Meerabai Nibandh in Sanskrit
Milkha Singh Nibandh in Sanskrit
Mokshagundam Viswesaraya Nibandh in Sanskrit
Netaji Subhash Chandra Bose Nibandh in Sanskrit
Pandit Birju Maharaj Nibandh in Sanskrit
Pandit Deendayal Upadhyaya Nibandh in Sanskrit
Rani Ahilyabai Nibandh in Sanskrit
Rani Durgavati Nibandh in Sanskrit
Subramanya Bharati Nibandh in Sanskrit
Swami Dayananda Saraswathi Nibandh in Sanskrit
Swami Vivekananda Nibandh in Sanskrit
Varahamihira Nibandh in Sanskrit
Veer Hemu Kalani Nibandh in Sanskrit
Veer Savarkar Nibandh in Sanskrit

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *