|

Swami Dayananda Saraswathi Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

फरवरी मासस्य द्वादश-दिनाङ्के १८२४ तमे वर्षे गुजराय-प्रदेशस्य राजकोट-जनपदे टंकारा-ग्रामे जात: अयं भारतस्य महान् चिंतक: , समाजसेवक: तथा च आर्य-समाजस्य संस्थापक: आसीत्। स: वेद-प्रचारक: आसीत्। तस्य पितु: नाम करशनलालकी तिवारी तथा च मातु: नाम यशोदाबाई आसीत्। तस्य पिता न केवलं कर-संग्राहक: अपितु धनिक: , समृद्ध: तथा प्रभावशाली व्यक्ति अपि आसीत्। तस्य मूलनाम ‘मूलशंकर:’ आसीत्। स: बाल्यकालात् एव बहु अधिकं चिन्तयति स्म। यत् किमपि धार्मिक-पूजा-अनुष्ठान-इत्यादिकं भवति स्म,स: सर्वदा तेषां प्रयोजन-विषये चिंतयति स्म। अतएव स: बाल्यकालात् एव स्वविवेकेन निर्णयं स्वीकर्तुं समर्थ: आसीत्। तस्य एतादृश: स्वभाव: दृष्टवा गृहस्य जाना: चिंतां कुर्वन्ति स्म, अतएव ते किशोरावस्थायाम् एव तस्य विवाहं कर्तुं निश्चितवन्त:।

किन्तु दयानन्दस्य चित्त: तु ग्रहस्थाश्रमे आसीत् एव न। स: शीघ्रमेव सत्यस्य अन्वेषणाय ग्रहात् बहि: निर्गतवान्। स: गुरु विरजानन्दस्य समीपं गत्वा , तस्मात् शिक्षां प्राप्तवान्। अनन्तरं स: बहुषु स्थानेषु शास्त्रार्थं कृतवान्। कोलकाता-नगरे स: केशवचन्द्रसेन: तथा च देवेन्द्रनाथ-ठाकुर: इत्ययो: संपर्के आगतवान्। स: संवत् १९३२ ( ईसवी 1875) तमे वर्षे मुम्बई-नगरस्य गिरगांव-क्षेत्रे आर्यसमाजस्य स्थापनां कृतवान्। आर्यसमाजस्य माध्यमेन स: वेदानां वृहत् रुपेण प्रचारम् आरब्धवान्। स: धाराप्रवाह-संस्कृतं वदति स्म।।

स: समाजे व्याप्ता: कुरुतिनां खण्डनं कृतवान्। स: स्त्री-शिक्षाया: कृते अपि महत् प्रयास: कृतवान्। स: बाल-विवाह: , सती-प्रथा, मूर्तिपूजा, इत्येषां विरोधं कृतवान्। स: देशभक्त: अपि आसीत्। पूर्ण-स्वराज्यस्य जयघोष: सर्वप्रथमं स: एव कृतवान् आसीत्। १८५७ तमे वर्षे स्वतंत्रताया: प्रथम-आन्दोलने अपि योजना-निर्माणाय तस्य भूमिका आसीत्। एतदर्थं स: आंग्लशासकानाम् अपि शत्रु: आसीत्। अक्टोबर-मासस्य त्रिंशत् दिनाङ्के १८८३ तमे वर्षे स: महाराज-जसवंतसिंहस्य आमंत्रणस्य फलस्वरुपं स: जोधपूर-नगरं गतवान्। किंतु तत्र कोअपि तस्मै भोजने विषं दत्तवान्। एतेन तस्य स्वास्थम् असमीचीनं जातम्।

तं चिकित्सालये अपि प्रविष्टं कारितम्, किंतु तस्य प्राणा: न रक्षिता:। एवं कथ्यते यत् तस्य वधस्य षडयंत्र: आंग्लजना: एव रचितवन्त:। स: न केवलं समाजसेवक: अपितु उत्तम: लेखक: अपि आसीत्। तस्य रचना ‘सत्यार्थप्रकाश’ ईदानीम् अपि सर्वेषां मार्गदर्शनं करोति। ‘ऋग्वेदादिभाष्यभूमिका’ अपि तस्य उत्तमा रचना आसीत्। तस्य सम्पूर्ण-जीवनं वेदानां प्रचारार्थं , लोककल्याणार्थम् च आसीत्। आर्यसमाजस्य कार्यम् अद्यापि तस्य सिद्धांत-अनुसारेण एव चलति। स: सनातम-धर्मस्य प्रवर्तक: अपि कथ्यते।

तं शत् शत् नमन्।

Acharya Chanakya Nibandh in Sanskrit
Adi Shankara Nibandh in Sanskrit
Aryabhata Nibandh in Sanskrit
Bal Thakre Nibandh in Sanskrit
Bharat Ratna Lata Mangeshkar Nibandh in Sanskrit
Chandragupta Maurya Nibandh in Sanskrit
Chandrasekhar Azad Nibandh in Sanskrit
Chhatrapati Shivaji Bhosale – Nibandh in Sanskrit
Dhenu Nibandh in Sanskrit
Dorabji Jamshedji Tata Nibandh in Sanskrit
Dr Shyama Prasad Mukherjee Nibandh in Sanskrit
General Bipin Rawat Nibandh in Sanskrit
K V Sampathkumar Nibandh in Sanskrit
Khudiram Bose Nibandh in Sanskrit
Madhavrao Sadasivarao Golwalkar Nibandh in Sanskrit
Maharana Pratap Nibandh in Sanskrit
Maharishi Charaka Nibandh in Sanskrit
Maharishi Patanjali Nibandh in Sanskrit
Maharishi Ramana Nibandh in Sanskrit
Maharishi Sushruta Nibandh in Sanskrit
Major Dhyan Chand Nibandh in Sanskrit
Mata Rajima Nibandh in Sanskrit
Meerabai Nibandh in Sanskrit
Milkha Singh Nibandh in Sanskrit
Mokshagundam Viswesaraya Nibandh in Sanskrit
Netaji Subhash Chandra Bose Nibandh in Sanskrit
Pandit Birju Maharaj Nibandh in Sanskrit
Pandit Deendayal Upadhyaya Nibandh in Sanskrit
Rani Ahilyabai Nibandh in Sanskrit
Rani Durgavati Nibandh in Sanskrit
Subramanya Bharati Nibandh in Sanskrit
Swami Dayananda Saraswathi Nibandh in Sanskrit
Swami Vivekananda Nibandh in Sanskrit
Varahamihira Nibandh in Sanskrit
Veer Hemu Kalani Nibandh in Sanskrit
Veer Savarkar Nibandh in Sanskrit

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *