|

General Bipin Rawat Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

जनरल-विपिन-रावत:

16 मार्च 1958 तमे वर्षे उत्तराखण्डस्य पौड़ी-गड़वाल-जनपदे जात: अयं भारतस्य प्रथम: रक्षा-प्रमुख: (CDS, Chief of Defence Staff) तथा च थलसेनाया: अध्यक्ष: आसीत् । तस्य पिता लक्ष्मणसिंह-रावत: अपि लेफ्टिनेण्ट-जनरल् आसीत् । अत: तस्य गृहे अपि सैन्य-शिबिरम् इव वातावरणम् आसीत् । 1985 तमे वर्षे तस्य विवाह: मधुलिका महोदयया सह अभवत्। विपिन: रावत: भारतीय-सैन्य-अकादमीत: स्नातक-शिक्षां प्राप्तवान्। आई.एम. ए. देहरादूनत: स: ‘सोर्ड ऑफ़ ऑनर’ इति उपाधिं प्राप्तवान् । 2011 तमे वर्षे स: मेरठस्य चौधरी-चरण-सिंह-विश्वविद्यालयत: विद्या-वारिधि: (पीएचडी)  इति उपाधिं प्राप्तवान् । जनवरी 1979 तमे वर्षे मिजोरम-प्रदेशे तस्य प्रथमा-नियुक्ति: जाता l काङ्गो-मध्ये स: संयुक्त-राष्ट्रस्य पीसकीपिङ्ग-फोर्स-इत्यस्य नेतृत्वं कृतवान् । 1 सितम्बर 2016 तमे वर्षे स:  सेनाया: उप-प्रमुख: नियुक्त: जात:। तस्मिन् वर्षे अपि 31 दिसम्बर 2016 तमे वर्षे थल-सेनाया: प्रमुख: अभवत् । 1 जनवरी 2020 तमे वर्षे स: भारतस्य रक्षा-प्रमुख:   (CDS, Chief of Defence Staff) अभवत् । अर्थात् स:  तिसृणां सेनानां अध्यक्ष:  नियुक्त: जात:। 8 दिसम्बर 2021 तमे वर्षे भारतीय-वायुसेनाया: विमानं तमिलनाडू-प्रदेशस्य कुन्नूर-नगरस्य समीपे दूर्घटनाग्रस्तं जातम् l अस्यां दुर्घटनायां रावत: महोदय:, तस्य पत्नी मधुलिका रावत: तथा च सेनाया: अन्य-द्वादश: सैनिका: दिवङ्गता: जाता:। तस्य मृत्यो: कारणात् सम्पूर्ण-देशे शोक: व्याप्त:l स: उत्तम: सेनाध्यक्ष: आसीत्। तस्य आदर्शा: चिरं जीविता: भविष्यन्ति।

Acharya Chanakya Nibandh in Sanskrit
Adi Shankara Nibandh in Sanskrit
Aryabhata Nibandh in Sanskrit
Bal Thakre Nibandh in Sanskrit
Bharat Ratna Lata Mangeshkar Nibandh in Sanskrit
Chandragupta Maurya Nibandh in Sanskrit
Chandrasekhar Azad Nibandh in Sanskrit
Chhatrapati Shivaji Bhosale – Nibandh in Sanskrit
Dhenu Nibandh in Sanskrit
Dorabji Jamshedji Tata Nibandh in Sanskrit
Dr Shyama Prasad Mukherjee Nibandh in Sanskrit
General Bipin Rawat Nibandh in Sanskrit
K V Sampathkumar Nibandh in Sanskrit
Khudiram Bose Nibandh in Sanskrit
Madhavrao Sadasivarao Golwalkar Nibandh in Sanskrit
Maharana Pratap Nibandh in Sanskrit
Maharishi Charaka Nibandh in Sanskrit
Maharishi Patanjali Nibandh in Sanskrit
Maharishi Ramana Nibandh in Sanskrit
Maharishi Sushruta Nibandh in Sanskrit
Major Dhyan Chand Nibandh in Sanskrit
Mata Rajima Nibandh in Sanskrit
Meerabai Nibandh in Sanskrit
Milkha Singh Nibandh in Sanskrit
Mokshagundam Viswesaraya Nibandh in Sanskrit
Netaji Subhash Chandra Bose Nibandh in Sanskrit
Pandit Birju Maharaj Nibandh in Sanskrit
Pandit Deendayal Upadhyaya Nibandh in Sanskrit
Rani Ahilyabai Nibandh in Sanskrit
Rani Durgavati Nibandh in Sanskrit
Subramanya Bharati Nibandh in Sanskrit
Swami Dayananda Saraswathi Nibandh in Sanskrit
Swami Vivekananda Nibandh in Sanskrit
Varahamihira Nibandh in Sanskrit
Veer Hemu Kalani Nibandh in Sanskrit
Veer Savarkar Nibandh in Sanskrit

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *