K V Sampathkumar Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

के वी संपतकुमार:

कर्नाटकप्रदेशस्य कलाले ग्रामे जात: अयं विश्वस्य प्रसिद्ध-संस्कृत-समाचारपत्रस्य सुधर्माया: सम्पादक: आसीत्। सुधर्मा समाचार-पत्रस्य स्थापना तस्य पिता के एन वरदराजा-अयङ्गर-महोदय: 1970 तमे वर्षे कृतवान्। किन्तु 1990 तमे वर्षे स: दिवङ्गत: जात: । तदनन्तरं सम्पतमहोदय: तथा च तस्य पत्नी विदुषी जयलक्ष्मी: तस्य समाचार-पत्रस्य प्रसारणार्थं कार्यं कुरुत: स्म । एतत् समाचार-पत्रम् केवलम् एकम् एव संस्कृत-दैनिक-समाचारपत्रम् अस्ति, प्रतिदिन् 3500 एतत् समाचार-पत्रस्य प्रतिनां प्रकाशनं भवति। एतस्य अन्तर्जाल-संस्करणम् अपि उपलब्धम् अस्ति। 30 जुन 2021 तमे वर्षे स: कार्यालये हृदयाघातेन दिवङ्गत: जात:। संस्कृतभाषाया: सरंक्षणे तथा च प्रसारणे तस्य महती भूमिका आसीत्। तस्मै तथा च तस्य भार्यायै भारतसर्वकार: पद्म-श्री: इति सम्मानेन अलङ्कृतवान्। संस्कृतस्य महान् विद्वान् अद्य अस्माकं मध्ये नास्ति किन्तु तस्य आदर्श: संस्कृतभाषाया: समर्पणम् अस्माकं कृते ऊर्जाया: स्रोत: अस्ति।

Leave a Comment

Dear Visitor,

We appreciate your support for our website. To continue providing you with free content, we rely on advertising revenue. However, it seems that you have an ad blocker enabled.

Please consider disabling your ad blocker for our site. Your support through ads helps us keep our content accessible to everyone. If you have any concerns about the ads you see, please let us know, and we’ll do our best to ensure a positive browsing experience.

Thank you for understanding and supporting our site.

Please disable your adblocker or whitelist this site!