Essay – Nibandh

Srinivas Ramanujan Nibandh in Sanskrit – Essay in Sanskrit –श्रीनिवासरामानुजन् संस्कृत भाषा निबंध

👏 श्रीनिवासरामानुजन् 👏 श्रीनिवासः रामानुजन् (१८८७ - १९२० ) अतीव प्रसिद्धः महान् गणितज्ञः आसीत् । सः आधुनिकयुगस्य महानतमगणितज्ञेषु गण्यते। स गणितशास्त्रे न तथा विशेषप्रशिक्षणं प्राप्तवान् तथापि विश्लेषणं तथा संख्यासिध्दान्तक्षेत्रे अस्य महत्वपूर्णं

होली (Holi ) Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंधहोली (Holi )

होलाक:, होलीक:, होली, फाल्गुनिका, वसन्तोत्सव:, कामपर्व इत्यादिभि: नामभि: निर्दिश्यमानम् एतत् पर्व समग्रे भारते सर्वत्रापि आचर्यते । फाल्गुणपूर्णिमायाम् एतत् पर्व आचर्यते । वङ्गदेशे अस्मिन् दिने एव श्रीकृष्णस्य दोलोत्सवम् आचरन्ति । होलीपर्वसम्बद्धा: