॥ श्रीहनुमद्वन्दनम् ॥ अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ १ ॥ अञ्जनीगर्भसम्भूत कपीन्द्रसचिवोत्तम । रामप्रिय नमस्तुभ्यं हनूमन् रक्ष सर्वदा ॥ २ ॥ अतुलितबलधामं स्वर्णशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् । सकलगुणनिधानं
॥ श्री हनुमद्वाडवानलस्तोत्रम् ॥ श्रीगणेशाय नमः । ॐ अस्य श्रीहनुमद्वाडवानलस्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिः, श्रीवडवानलहनुमान् देवता, मम समस्तरोगप्रशमनार्थं, आयुरारोग्यैश्वर्याभिवृद्ध्यर्थं, समस्तपापक्षयार्थं, सीतारामचन्द्रप्रीत्यर्थं च हनुमद्वाडवानलस्तोत्रजपमहं करिष्ये ॥ ॐ ह्रां ह्रीं ॐ नमो भगवते श्री
श्री आञ्जनेय सहस्रनामस्तोत्रम् .. .. श्रीः.. Shri Anjaneya or Hanuman Stotra of 1000 Names .. श्री आञ्जनेय सहस्रनामस्तोत्रम् .. उद्यदादित्य संकाशं उदार भुज विक्रमम् . कन्दर्प कोटि लावण्यं सर्व विद्या
॥ श्रीमदाञ्जनेय भुजङ्गप्रयार स्तोत्रम् १ ॥ मनोजवं मारुततुल्यवेगम् जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यम् श्रीरामदूतं शरणं प्रपद्ये ॥ बुद्दिर्बलं यशो धैर्यं निर्भयत्वं अरोगता । अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद् भवेत् ॥
॥ श्री आंजनेय द्वादशनाम स्तोत्रम् ॥ हनुमानंजनासूनुः वायुपुत्रो महाबलः । रामेष्टः फल्गुणसखः पिंगाक्षोऽमितविक्रमः ॥ १ ॥ उदधिक्रमणश्चैव सीताशोक विनाशकः । लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा ॥ २ ॥ द्वादशैतानि नामानि कपींद्रस्य
॥ आञ्जनेय गायत्रि , ध्यानं , त्रिकाल वंदनं ॥ श्री आञ्जनेय स्वामी परदेवताभ्यो नमः ध्यानम् उद्यदादित्य संकाशं उदार भुज विक्रमम् । कन्दर्प कोटि लावण्यं सर्व विद्या विशारदम् ॥ श्री राम
॥ श्रीमदाञ्जनेयाष्टोत्तरशतनामावलिः ॥ SHRIMAD ANJANEY ASHTOTTAR SHATANAMAVALI ॐ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ ॐ आञ्जनेयाय नमः । ॐ महावीराय नमः । ॐ हनूमते नमः
॥ श्रीमदाञ्जनेयाष्टोत्तरशतनामस्तोत्रम् कालिकारहस्यतः ॥ आञ्जनेयो महावीरो हनुमान्मारुतात्मजः । तत्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः ॥ १ ॥ अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः । सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः ॥ २ ॥ परविद्यापरीहारः परशौर्यविनाशनः । परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः ॥ ३ ॥
Hanuman Stotra Hanuman Stotra in English Sukhekadhaam-bhushnam, manoja garva-khandanam, Anathmadhi-vigarhanam, bhajeham-anjani-sutam||1 Bhavam-budhititushrame, susevyamana-madbutam, Shiva-avatarinam-param, bhajeham-anjani-sutam||2 Gunakaramkripakaram, sushantidam-yashachyakaram, Nijatambuddhi-dayakam, bhajeham-anjani-sutam||3 Sadaivdhusta-bhanjanam, sada-sudharva-vardhanam, Mumuksha-bhaktaranjam,bhajeham-anjani-sutam||4 Suramapada-sevinam, suramanama-gayinam, Suramabhakti-dayinam, bhajeham-anjani-sutam||5 Virakta-mandala-dhipam, sadatma-vitsusevinam, Subhakta-vrundvandanam, bhajeham-anjani-sutam||6
Kamakshi Stotram Kamakshi Stotram in Hindi कामाक्षी स्तोत्रम् कल्पानोकह_पुष्प_जाल_विलसन्नीलालकां मातृकां कान्तां कञ्ज_दलेक्षणां कलि_मल_प्रध्वंसिनीं कालिकाम् । काञ्ची_नूपुर_हार_दाम_सुभगां काञ्ची_पुरी_नायिकां कामाक्षीं करि_कुम्भ_सन्निभ_कुचां वन्दे महेश_प्रियाम् ॥१॥ काशाभांशुक_भासुरां प्रविलसत्_कोशातकी_सन्निभां चन्द्रार्कानल_लोचनां सुरुचिरालङ्कार_भूषोज्ज्वलाम् । ब्रह्म_श्रीपति_वासवादि_मुनिभिः संसेविताङ्घ्रि_द्वयां कामाक्षीं गज_राज_मन्द_गमनां