pray for child protection prayer for my children's protection daily prayer for my children mother's prayer for son prayer for your son prayer for my children's health scriptures to
धूप दीप झाला आता कर्पूर आरती । रामा कर्पूर आरती ॥ सहस्त्र सिंहासनी बैसले जानकीपती । बैसले अयोध्यानृपती ॥ धृ ॥ कर्पूरवडीसम मानस माझे निर्मळ राहू दे । रामा निर्मळ
तीर्थ घेण्याचे नियम तीर्थप्रसाद एकत्रच घ्यावयाचा असल्याने आपण फक्त तीर्थ घेण्यासंबंधी शास्त्रसंकेत पाहू यात. तीर्थ स्वतः न घेता नेहमी ज्येष्ठांकडून अथवा पुरोहितांकडून घ्यावे. तीर्थ घेताना हात स्वच्छ असावेत. उजव्या हाताची
॥ श्रीरामस्तोत्रं श्रीमहादेवकृतम् ॥ श्री गणेशाय नमः । श्रीमहादेव उवाचः । नमोऽस्तु रामाय सशक्तिकाय नीलोत्पलश्यामलकोमलाय । किरीटहाराङ्गदभूषणाय सिंहासनस्थाय महाप्रभाय ॥ १॥ त्वमादिमध्यान्तविहीन एकः सृजस्यवस्यत्सि च लोकजातम् । स्वमायया तेन न
॥ श्रीरामस्तोत्रं अहल्याकृतम् ॥ श्री गणेशाय नमः । अहल्योवाचः । अहो कृतार्थाऽस्मि जगन्निवास ते पादाब्जसंलग्नरजःकणादहम् । स्पृशामि यत्पद्मजशङ्करादिभिर्विमृग्यते रन्धितमानसैः सदा ॥ १॥ अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत्
॥ श्री राम स्तुती ब्रह्मदेव कृतम् ॥ श्री गणेशाय नमः । ब्रह्मोवाचः । वन्दे देवं विष्णुमशेषस्थितिहेतुं त्वामध्यात्मज्ञानिभिरन्तर्हृदि भाव्यम् । हेयाहेयद्वन्द्वविहीनं परमेकं सत्तामात्रं सर्वहृदिस्थं दृशिरूपम् ॥ १॥ प्राणापानौ निश्चयबुद्ध्या हृदि रुद्ध्वा
॥ अथ श्रीरामस्तुति ॥ श्रीरामचन्द्र कृपालु भजु मन हरण भवभय दारुणम् । नवकञ्ज लोचन कञ्ज मुखकर कञ्जपद कञ्जरुणम् ॥ १॥ कंदर्प अगणित अमित छबि नव नील नीरज सुन्दरम् । पटपीत
vidnyan prayog vidnyan pradarshan projects science prayog in marathi sope vidnyan prayog vidnyan pradarshan video vidnyan prayog video vidnyan prayog marathi pdf vidnyan in marathi vidnyan ani tantradnyan in marathi