28 मई 1883 तमे वर्षे नाशिकनगरे जात: अयं भारतस्य समर्पित: स्वतन्त्रतासैनिक:, कवि:, लेखक:, तथा च प्रसिद्ध: राजनीतिज्ञ: आसीत्। स: राजनीतितदलं हिन्दु-महासभाया: नेता आसीत्। स: भारतं हिन्दु-राष्ट्रं कर्तुं प्रयासं कृतवान्। महात्मागांधी:
फरवरी मासस्य द्वादश-दिनाङ्के १८२४ तमे वर्षे गुजराय-प्रदेशस्य राजकोट-जनपदे टंकारा-ग्रामे जात: अयं भारतस्य महान् चिंतक: , समाजसेवक: तथा च आर्य-समाजस्य संस्थापक: आसीत्। स: वेद-प्रचारक: आसीत्। तस्य पितु: नाम करशनलालकी तिवारी तथा
1906 जुलाई मासस्य त्रयोविंशति: दिनांके मध्यप्रदेशस्य भाबराग्रामे( अधुना चन्द्रशेखर-आजाद-नगरम्) जात: अयं भारतस्य महान् स्वतंत्रता सैनानी आसीत्। तस्य पितु: नाम पंडितसीताराम: तथा च मातु: नाम जगरानीदेवी आसीत्। बाल्यकालात् एव तस्य जीवनं
व्यक्तित्व-परिचय: :- राणी अहल्याबाई महाराष्ट्रप्रान्तस्य एकस्य लघुग्रामस्य निर्धनपरिवास्य बालिकाया: उपरि मध्यप्रदेशस्य मालवाप्रान्तस्य होल्करनरेशस्य दृष्टि: गता। सा अति तीव्रबुद्धिशीला, विवेकशीला आसीत्। अत: महाराज: तां स्वपुत्रवधु रुपेण स्वीकृतवान्। तस्या: श्वसूर: दिवंगत:। अनन्तरं
महर्षि-चरक: भारतस्य प्राचीन- चिकित्सा-पद्धतेः जनकः इत्युक्ते आयुर्वेदस्य जनक: महर्षि: चरक: भारतस्य मूलचिकित्सकेषु एक: अस्ति। स: कुषाणराज्यस्य राजवैद्य: आसीत्। तस्य जन्मदिनाङ्क: निश्चित: नास्ति, किन्तु केचन् वदन्ति तस्य जन्म ईसा-मसीहस्य एक शताब्दीं
माता राजिमा छत्तीसगढ-प्रदेशे जाता एषा भगवत: विष्णोः परमा भक्ता आसीत्। तस्या: नाम्ना एव रायपुर नगरस्य समीपे राजिम-नगरम् अस्ति,यच्च नगरं राजिम-मातुः भक्तेः कथायाः प्रमाणम् अस्ति। अस्मिन् नगरे महानदी- सोन्दुर-पेरी इति तिसृणां
सुभाष-चन्द्र-बोस: 1897 जानेवरी-मासस्य त्रयोविंशति तमे दिनाङ्के उड़ीसा-प्रदेशस्य कटक-नगरे जात: अयं भारतस्य सर्वतम: लोकप्रिय: नेता , राजनीतिज्ञ: तथा च स्वतन्त्रता-सङ्ग्राम-सेनानी आसीत्। तस्य पितु: नाम जानकीनाथ: बोस: तथा च मातु: नाम प्रभावती
आदिशाङ्कराचार्य: केरलप्रदेशे जात: अयं प्राचीनभारतस्य महान् दार्शनिक: धर्मप्रवर्तक: च आसीत्। यदा षड् वर्षीय: आसीत् तदा एव स: प्रकाण्ड पण्डित: अभवत् तथा च यदा अष्टवर्षीय: जातः तदैव स: सन्यासं गृहीतवान्। चतुर्वेदानां
SHLOKAS LYRICS VANARA GROUP: Gayatri Mantra Om Bhur, Bhuva, Svaha, Tat Savitur Varenyam, Bhargo Devasya Dheemahi, Dhiyo Yo Nah Prachodayat. _________________________________________________________________ Shanti Mantra-1 Om Saha Na vavatu Saha Nau Bhunaktu
maza avadta lekhak sane guruji maza avadta lekhak rabindranath tagore in marathi maza avadta kavi marathi nibandh maza avadta sahityik marathi nibandh marathi lekhak ani kavi information pu