Stotra

Dhanvantari Stotra

Dhanvantari Stotra Aum Shankham Chakram jaloukaam dadhad amruta gaTam chaaru dOrbhis chaturbhih l sukshma svachchhaati hridyaam sukha pari vilasan moulim ambhOja nEtram ll kaala ambha uda ujjjvalaangam kaTitaT vilasat Chaaru peetaambaraadhyam

Angaraka Stotram

॥ अङ्गारकस्तोत्रम् ॥ अस्य श्री अङ्गारकस्तोत्रस्य । विरूपाङ्गिरस ऋषिः । अग्निर्देवता । गायत्री छन्दः । भौमप्रीत्यर्थं जपे विनियोगः । अङ्गारकः शक्तिधरो लोहिताङ्गो धरासुतः । कुमारो मङ्गलो भौमो महाकायो धनप्रदः ॥

Aghanashaka Gayatri Stotra

॥ अघनाशकगायत्रीस्तोत्र ॥ आदिशक्‍ते जगन्मातर्भक्‍तानुग्रहकारिणि । सर्वत्र व्यापिकेऽनन्ते श्रीसन्ध्ये ते नमोऽस्तु ते ॥ त्वमेव सन्ध्या गायत्री सावित्रि च सरस्वती । ब्राह्मी च वैष्णवी रौद्री रक्‍ता श्वेता सितेतरा ॥ प्रातर्बाला च

Om Namo Narayanaya Ashtaksharamahatmyam

Om Namo Narayanaya Ashtaksharamahatmyam ॥ ॐ नमो नारायणाय अष्टाक्षरमाहात्म्यं ॥ श्रीशुक उवाच -- किं जपन् मुच्यते तात सततं विष्णुतत्परः । संसारदुःखात् सर्वेषां हिताय वद मे पितः ॥ १॥ व्यास उवाच

Lord Dattatrey stotram ( Narad Puran )

Shri Dattatrey stotram ( Narad Puran )॥ श्रीदत्तात्रेयस्तोत्रम् ( नारदपुराण ) ॥ || श्री गणेशाय नमः || || ॐ द्रां दत्तात्रयाय नमः || अथ ध्यानम जटाधरं पांडूरंगं शूलहस्तं कृपानिधिम् ।

SAPTASHLOKI GITA

These SAPTA SHLOKI GITA in this order from Bhagawad Gita have been published by Gita press, Gorakpur, in their collection of stotras called Stotra Ratnavali and Gita Makarandam published by

HANUMAN RAKSHA STOTRAM

॥ श्रीहनुमद्रक्षास्तोत्रम् ॥ HANUMAN RAKSHA STOTRAM वामे करे वैरिभिदं वहन्तं शैलं परे शृङ्खलहारटङ्कम् । ददानमच्छाच्छसुवर्णवर्णं भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ १ ॥ पद्मरागमणिकुण्डलत्विषा पाटलीकृतकपोलमस्तकम् । दिव्यहेमकदलीवनान्तरे भावयामि पवमाननन्दनम् ॥ २ ॥ उद्यदादित्यसङ्काशमुदारभुजविक्रमम्